SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ विषयनिग्रहद्वारम् ८७ सप्रतिपक्षता । हे कृतिन् ! - हे पण्डित ! तत्कारणात् तयोर्मध्ये विशेषदृष्ट्याविशेषदर्शनेन विशेषज्ञानेन वा विशेषं दृष्ट्वा ज्ञात्वा चेत्यर्थः अन्यतरद्-एकं वरीयः सुखं गृहाणेति ।।६.३।। [१३२] भुङ्क्ते कथं नारक-तिर्यगादि दुःखानि देहीत्यवधेहि शास्त्रैः । निवर्त्तते ते विषयेषु तृष्णा, बिभेषि पापप्रचयाच्च येन ||६.४।। धनवि.-अथ विषयतृष्णानिवृत्त्यर्थं शास्त्रश्रवणैरवहितो भवेत्युपदिशति - 'भुङ्क्ते' इति-देही-प्राणी नारक-तिर्यगादिदुःखानि-नरकगति-तिर्यग्गतिप्रमुखदुःखानि, आदिपदान्मनुष्यगति-देवगतिदुःखानि, कथं ? - केन प्रकारेण ? केन प्राक्कृतकर्मणा ? वा भुङ्क्ते अनुभवति, अत्र चतुर्गतिदुःखस्वरूपप्रतिपादिका इमा गाथा: - [१३३] कक्खडदाहं सामलि असिवण वेयरणि पहरणसएहिं । जा जायणा उ पावंति नारया तं अहम्मफलं ।।[ ]।। [१३४] तिरिया कसंऽकुसा-ऽऽरानिवाय-वह-बंध-मारणसयाइं । न वि इहयं पावंता परत्थ जइ नियमिआ हुंता ।।[ ]।। [१३५] चारग-निरोह-वह-बंध-रोग-धणहरण-मरण-वसणाइं । मणसंतावो अजसो विग्गोवणया य माणुस्से ।।[ ]।। [१३६] तं सुरविमाणविभवं चिंतिय चवणं च देवलोगाओ । अइबलियं चिय जं न वि फुट्टइ सयसक्करं हिययं ।।[ ]।। [१३७] ईसा-विसाय-मय-कोह-माण-लोभेहिं एवमाईहिं । देवा वि समभिभूया तेसिं कत्तो सुहं नाम ? ||[ ]|| इत्युपदेशमालायाम्, १. शाल्मलिवृक्षपत्रैः अङ्गच्छेदनं । २. खड्गसदृशपत्रवने भ्रमणं । ३. तप्तत्रपु सदृशजला नदी, तस्या जलस्य पानं । ४. शतखण्डं - १-४ प्रतौ टीप्पणी - सं. । .
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy