________________
[२४३
5
गुणानुमोदनाद्वारे जम्बूस्वामिकथा] अथ जम्बूस्वामिसत्त्वमहिमानमनुमोदयन्नाह - नवनवइकणयकोडी चइऊणं तह य अट्ठ रमणीउ । गहिऊण संजमं जंबूसामिणा साहिअंकज्जं ॥४९॥ [नवनवतिकनककोटीस्त्यक्त्वा तथा चाष्ट रमणीः ।
गृहीत्वा संयम जम्बूस्वामिना साधितं कार्यम् ।।] व्यख्या – सुगमैवेयम्, परं 'साहिअं कज्जं' साधितं सिद्धिमानीतं कार्यं कृत्यं केवलज्ञानावाप्तिमुक्तिप्राप्तिरूपमिति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चेदम्. $$ श्रीराजिराजितं राजगृहमित्यस्ति पत्तनम् ।
यत्पौराणां वणिक्पुत्र इव सोऽपि धनेश्वरः ॥१॥ नृपस्तत्र क्षतारिस्त्रीश्रेणिः श्रेणिक इत्यभूत् । धर्मी यो मार्गणक्षेपं विदन्नपि विवेद न ॥२॥ श्रीमान् वीरः शुनासीरप्रमुखामरसेवितः । तत्रैत्य समवासार्षीद् विभुर्वैभारपर्वते ॥३॥ निशम्य स्वामिनं प्राप्तं राजा राजगृहेश्वरः। . सपौरान्तःपुरामात्यः प्रीतो नन्तुं समाययौ ॥४॥ प्रणम्योचितभूपीठे निविष्टेषु नृपादिषु । स्वामी संसारधिक्कारदायिनी देशनां व्यधात् ॥५॥ अत्रान्तरे समायासीद् दासीकृतरविस्त्विषा । चतुर्भार्यः प्रभुं नन्तुं कश्चिदिन्द्र इवामरः ॥६॥ प्रदक्षिणात्रयीपूर्वं प्रणम्य परमेश्वरम् । ' . निषसाद यथास्थानं सोऽपि रोपितविस्मयः ॥७॥ शक्रादिसुरचक्रेषु ज्वलन् रविरिवोडुषु । अकरोद् दुष्करं किं किं देवोऽयं पूर्वजन्मनि ? ॥८॥
15.