SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारेऽभयकुमारकथा ] तच्चार्द्रककुमारायाचख्यावभयवाचिकम् । ततो रहसि स स्थित्वा तां पेटामुदघाटयत् ॥३३॥ ददर्श च तदन्तस्थं तमस्युद्द्द्योतकारकम् । बिम्बं तदादिनाथस्य योगीव ज्योतिरान्तरम् ॥३४॥ दध्यौ च किमिदं किञ्चिदङ्गाभरणमुत्तमम् । मूर्ध्नि कण्ठे किमारोप्यं हृदयेऽन्यत्र वा क्वचित् ? ॥३५॥ दृष्टपूर्वमिवेदं मे क्वापीति प्रतिभासते । न तु स्मृतिपथं याति मन्दाभ्यासस्य शास्त्रवत् ||३६|| इत्यार्द्रकुमारस्य चिरं चिन्तयतः सतः । मूर्च्छा जातिस्मृतिज्ञानजनन्यजनि भूयसी ॥३७॥ उत्पन्नजातिस्मरणः स्वयमेवाप्तचेतनः । स एवं चिन्तयामास पूर्वजन्मकथां निजाम् ||३८|| "इतो भवात् तृतीयस्मिन् भवे मगधनीवृति । कुटुम्ब्यासं वसन्ताख्ये पुरे सामायिकाभिधः || ३९॥ भार्या बन्धुमती मेऽभूदश्रौषं च तया सह । यथावदार्हतं धर्मं सुस्थिताचार्यसंनिधौ ||४०|| आदिषि च व्रतं वृद्धः कदाचन विलोक्य ताम् । अन्वराङ्क्षमिदं मत्वा सा कृत्वाऽनशनं मृता ॥ ४१॥ `तथामृतां च तां श्रुत्वा मयाप्येतद् विचिन्तितम् । महानुभावा मृता सा व्रतभङ्गभयात् खलु ॥४२॥ भग्नव्रतः पुनरहं तदलं जीवितेन मे । कृत्वेत्यनशनमहं विपद्य त्रिदशोऽभवम् ॥४३॥ ततश्च्युत्वाऽहमुत्पन्नोऽस्म्यनार्यो धर्मवर्जितः । प्रतिबोधयिता यो मां स बन्धुः स गुरुश्च मे ॥४४॥ [ २२९ 5 10 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy