________________
[१९७
गुणानुमोदनाद्वारे प्रसन्नचन्द्रराजर्षिकथा]
स्वाम्यप्याख्यत् प्रसन्नरुत्पन्नमिह केवलम् । कर्तुं च तन्महिमानममराः संपतन्त्यमी ॥५४॥ व्यापारेषु ध्रुवं चित्तव्यापारो बलवत्तरः । प्राप्य सप्तमी यावज्जीवं नयति यः शिवम् ॥५५॥ श्रुत्वैवं मगधपतिः प्रमोदशाली व्याख्यान्ते स्वपुरमगाज्जिनं प्रणम्य । 5 राजर्षिः स तु भगवान् प्रसन्नचन्द्रो निर्निद्रोदयमपुनर्भवं जगाम ॥५६॥४६॥
॥ इति प्रसन्नचन्द्रराजर्षिकथा ॥