SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १९६] [विवेकमञ्जरी स्वाम्याचख्यौ यदा राजन् ! राजर्षिर्वन्दितस्त्वया । रौद्रध्यानी तदा सोऽभूत् शुक्लध्यानी तु सम्प्रति ॥४२॥ राजा प्राह पुनः स्वामिन् ! ममाज्ञस्य निवेदय । रौद्रध्यानी कथमभूत् शुक्लध्यानी कथं च सः ? ॥४३॥ "प्रभुरूचे च राजंस्त्वदग्रसैनिकवार्तया । शुश्रावाभिभवं सूनोर्मन्त्रिभ्यः स्वेभ्य एव सः ॥४४॥ स्पृष्टः सुतममत्वेन प्रसन्नो विस्मृतव्रतः । मनसा योद्धमारेभे तैः समं क्रूरकर्मभिः ॥४५॥ प्रत्यक्षैरिव तैः साक्षाद् युद्धमानोऽधिकाधिकम् । निष्ठितास्त्रः प्रसन्नोऽभूदप्रसन्नमनाः क्रुधा ॥४६॥ स संनद्धं स्वमज्ञासीदिति चाचिन्तयत् क्रुधा । शिरष्केणापि हन्म्येतान् सर्वं शस्त्रं हि दोष्मताम् ॥४७|| ततश्च शिरसि न्यास्थच्छिरस्कादित्सया करम् । तल्लुञ्चितं स्पृशन्नात्तव्रतमात्मानमस्मरत् ॥४८|| अचिन्तयच्च धिग् धिग्मां रौद्रध्यानुबन्धिनम् । किं तेन सन्ना किं तैरमात्यैर्निर्ममस्य मे ? ॥४९॥ इति चिन्तयतस्तस्य विलीने मोहदुर्दिने । विवेकभास्करः प्रादुरभूद् भूयोऽपि भासुरः ॥५०॥ भक्त्या तत्रैव वन्दित्वा सोऽस्मानग्रे स्थितानिव । आलोच्याथ प्रतिक्रम्य प्रशस्तं ध्यानमास्थित" ॥५१॥ प्रसन्नचन्द्रश्चिच्छेद शुक्लध्यानेन दुष्कृतम् । प्रदोषसंभवं ध्वान्तमुदयाद्रिरिवेन्दुना ॥५२॥ पप्रच्छ श्रेणिको भूयः प्रणम्य परमेश्वरम् । किमेष देवसंपातो दृश्यते द्योतिताम्बरः ? ॥५३॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy