SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे दशार्णभद्रकथा ] जङ्गमोद्यानलेखावत्सामन्त श्रीकरीभरैः । क्रमेण प्राप समवसरणं स महीपतिः ||३०|| पञ्चभिः कुलकम् ॥ स त्रिः प्रदक्षिणीकृत्य ववन्दे परमेश्वरम् । आसाञ्चक्रे यथास्थानमास्थाने ऋद्धिगर्वितः ॥ ३१ ॥ तमृद्धिगर्वितं बोधपाकं शासितुमात्मना । अम्भोमयं विकृतवान् विमानं पाकशासनः ||३२|| "स्फटिकाच्छपयोभित्तिप्रान्तकान्तमृणालिकम् । तदरालविचालस्थमरालमिथुनाद्भुतम् ॥३३॥ शिरस्थानीभवत्पद्मतन्नालस्तम्भशोभितम् । नीलवल्लीतुलं पद्मपरागोल्लोचरोचितम् ॥३४॥ उन्नीरशिखरप्रान्तकुम्भीभूताब्जकुड्मलम् । वीचिदण्डोपरिप्रेङ्खत्फेनकेतुपटोत्तरम् ॥३५॥ उपात्तोदारमन्दारपतत्कुसुमपूजितम् । सत्त्वैराम्भसिकैरुह्यमानं धुर्यैरिवोद्धतैः ||३६|| जलकान्तविमानं तत् शक्रोऽध्यास्त सहामरैः । चामरैरमरस्त्रीभिर्वीज्यमानः सहस्रशः" ||३७|| पञ्चभिः कुलकम् ॥ गन्धर्वारब्धसङ्गीतदत्तकर्णो मनाग् मनाक् । मर्त्यलोकमवातारीदमर्त्याधिपतिस्ततः ॥३८॥ जाम्बूनदाम्बुजन्यस्तपादमष्टापदोन्नतम् । बिभ्राणं पार्श्वयोर्घण्टे सूर्याचन्द्रमसाविव ॥३९॥ देवदूष्यकुथच्छन्नपृष्ठं प्रष्ठं धुकुम्भिनम् । मर्त्यलोकावतीर्णोऽथाध्यारुरोह पुरन्दरः ||४०|| युग्मम् ॥ गजाष्टदन्तीमाणिक्यवाप्यम्भोजेषु भूरिशः । द्वात्रिंशत्पात्रबन्धेन सङ्गीतमवधारयन् ॥४१॥ [ १८९ 5 10 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy