SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ दशविधा एषणादोषाः प्रतिक्षणरोषणः ८, तथा क्रोधनः-सकृत् क्रुद्धोऽत्यन्तक्रुद्धो भवति ९, तथा पृष्ठिमांसाशिक:पराङ्मुखस्य परस्यावर्णवादकारी १०, 'अभिक्खणं ओहारयित्त'त्ति अभीक्ष्णमभीक्ष्णमवधारयिता-शक्तितस्याप्यर्थस्य निःशक्तितस्यैवमेवायमित्येवं वक्ता, अथवाऽवहारयितापरगुणानामपहारकारी, यथा अदासादिकमपि परं भणति दासस्त्वं चौरस्त्वमित्यादि ११, तथाऽधिकरणानां-कलहानां यन्त्रादीनां चोत्पादयिता १२, 'पोराणाणं' ति पुरातनानां कलहानां क्षमितव्यवशमितानां-मर्षितत्वेनोपशान्तानां पुनरुदीरयिता भवति १३, तथा सरजस्कपाणिपादो यः सचेतनादिरजोगुण्डितेन हस्तेन दीयमानां भिक्षां गृह्णाति, तथा योऽस्थण्डिलादेः स्थण्डिलादौ सङ्क्रामन्न पादौ प्रमार्टि अथवा यस्तथाविधे कारणे(ऽसति) सचित्तादिपृथिव्यां कल्पादिनाऽनन्तरितायामासनादि करोति स सरजस्कपाणिपाद इति १४, तथा अकालस्वाध्यायादिकारकः प्रतीत: १५, तथा कलहकरः कलहहेतुभूतकर्तव्यकारी १६, तथा शब्दकरः रात्रौ महता शब्देनोल्लापस्वाध्यायादिकारको गृहस्थभाषाभाषको वा १७ तथा झञ्झाकरो येन येन गणस्य भेदो भवति तत्तत्करो, येन वा गणस्य मनोदुःखं समुत्पद्यते तद्भाषी १८, तथा सूरप्रमाणभोजी सूर्योदयादस्तमयं यावदशनपानाद्यभ्यवहारी १९, एषणाअसमितश्चापि भवति-अनेषणां न परिहरति, प्रेरितश्चासौ साधुभिः कलहायते, तथाऽनेषणीयमपरिहरन् जीवोपरोधे वर्त्तते, एवं चात्मपरयोरसमाधिकरणादसमाधिस्थानमिदं विंशतितममिति २० ।' गुरुरेतानि विंशतिमसमाधिस्थानानि त्यजति । 'एषणमेषणा-अशनादेर्ग्रहणकाले शङ्कितादिभिः प्रकारैरन्वेषणं तद्विषया दोषा एषणादोषाः ।' - इति व्याख्यातं प्रवचनसारोद्धारवृत्तौ । ते चैषणादोषा दशविधाः । तद्यथा - १ शङ्कितदोषः, २ म्रक्षितदोषः, ३ निक्षिप्तदोषः, ४ पिहितदोषः, ५ संहृतदोषः, ६ दायकदोषः, ६ उन्मिश्रदोषः, ८ अपरिणतदोषः, ९ लिप्तदोषः, १० छर्दितदोषश्च । उक्तञ्च श्रीभावदेवसूरिसङ्कलितयतिदिनचर्यायां मतिसागरसूरिसूत्रिततदवचूाञ्च - 'संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मिस्से ७ । अपरिणय ८ लित्त ९ छड्डिय १० एसणदोसा दस हवंति ॥७९॥ (छाया- शङ्कितं १ प्रक्षितं २ निक्षिप्तं ३ पिहितं ४ संहृतं ५ दायकः ६ उन्मिनं ७ । अपरिणतं ८ लिप्तं ९ छद्दितं १० एषणदोषा दश भवन्ति ॥७९॥)
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy