________________
वंदासवृति प्रस्ता० टि०]
३. श्री सिद्धपंचाशिकाप्रकरणम् , ४. श्री चैत्यवंदनभाष्यम् , ५. श्री गुरु ,, , , ६. श्री प्रत्याख्यान ,, , ७. श्री सुदर्शना-चरित्रम् , ८. श्री श्राद्धदिनकृत्यसूत्रम् , ९. श्री ,, ,, , वृत्तिः,
१०. श्री धर्मरत्नप्रकरणवृत्तिः (बृहती), ३५. ऐदंयुगीनी वा जनता तस्याः हितस्य करणाय लब्धः प्रभवः यैस्तैरिति व्युत्पत्तिर्विज्ञेया । ३६. सपत्नः-सधर्मा, न सपत्नः असपत्नः स चासौ ज्ञानस्य विभवः येषां तैरिति विग्रहः । ३७. 'विना' इत्यर्थः । ३८. अनूनः सम्पूर्णः उपयोगीति भावः । ३९. एतद्धि पदं ' दृष्टान्त' मित्यस्य विशेषणरूपं विज्ञेयम् ।
एतस्य हि तात्पर्यगामी विग्रह एवं बोध्यः ---- कान्तायास्तुल्यः सरसो य आस्वादः, दत्त अमितश्चासौ हर्षस्य प्रकारो येन, एतादृशकाव्यनिचयः, हेयोपादेययोः ज्ञानं (हान) उपादानं, तयो फलप्राप्तेः वर्णनम् , इत्येतत्त्रयाऽऽत्मकं दृष्टान्तं
विना इत्यन्वयः सङ्गमनीयः । ४०. त्यागे इत्यर्थः । ४१. श्री पञ्चाशकादि-ग्रन्थानां बुद्धिगम्य-तर्क-युक्तिबहुलनीत्या सिद्धांतप्रतिपादकत्वादत्र मित्रसम्मितत्व
मुदाहृतमस्ति । ४२. श्रीआवश्यकादिग्रन्थानां सर्वज्ञमूलकत्वात् सर्वजीवहितकारिनैकविध-मोक्षमार्गस्याऽऽज्ञाप्राधान्येन
प्रतिपादनात् प्रभुसम्मितत्वमत्र निदर्शितमस्ति । ४३. धर्मप्रधानाः याः कथास्तासामुनयोगो व्याख्यानं तस्योपयोगः कर्तव्यबुद्धिरित्यन्वयसङ्गतिरत्र कार्या । ४४. आदेश:-आज्ञा सा प्रधानं येषां तैरिति विग्रहः ।
अस्य पदस्य भावार्थो ह्ययमत्र बोद्धव्यो यत् “विश्वजनीनतामूलक-भाववात्सल्यवारांनिधि–परमोपकारि-श्रीतीर्थकृतां व्यत्यास-विपर्यासाऽऽदिमूलभूतमोहविलयहेतुक-सकलजीवातु-सदुपदेशप्रणेतृणामाज्ञाया एव प्राधान्यमस्ति, मुमुक्षूणां स्वेप्सितप्राप्तये" इति संसूचनायाऽत्र पूज्यपादाऽऽगमोद्धारकवर्यैः “आज्ञाप्रधान' रिति मार्मिक विशेषणं प्रयुक्तमस्ति ।