SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ SE ६१ स्थलपूर्तिकरणे उपयोगि सु भा षित सं च यः पत्रम् १ परमात्मस्वरूपम् मागमस्तुतिश्च ५ ८ देवगुरुधर्माणां मार्मिकी व्याख्या २ जैनागमप्रधानता २३ ९ मुमुक्षपयोगी संक्षिप्ताक्षरं ও জিলালাগন্ধমনীয় सुभाषितचतुष्कम् ५ मन्तःप्रार्थना ५ संसारिजीवेच्छा ममतात्यागशिक्षा ४३ १० मोहनीयकर्मप्रबलता ६ मध्यात्मप्राप्तिः कदा?? ५४ ११ सम्यग् हदि धारणीयम् ७ गुणपूजामहत्वम् ५८ १२ गुरुनिश्रयोहनीयं सम्यक् ५८ हा...दि.......... स...म....पं....ण....म... == === श्रीमतां पूज्यपादानामागमपारदृश्वनां श्रुतज्ञानपारावारपारीणानां शास्त्रतत्त्वपर्यालोचनक्षमपटुक्षयोपशमवतां जिनप्रणीतागमतत्त्वतलस्पर्शिव्याख्यासुदक्षाणां शासनप्रत्यनीकविविधवादिदोवंसनक्षमवाग्विलासाश्चितानां पूज्यपादानामागमोद्धारकाणाम् ध्यानस्थस्वर्गतानाम् सूरिशेरवराणाम् श्रीआनन्दसागरसूरीश्वराणाम् ___ करात्रयोः पदाम्बुजयोः सा....द....रं....स....प्र....अ....ये ..... श्रद्धाञ्जलिपुरस्सरं प्रस्तुतं पुस्तकरत्नं समर्प्यते तदीयनामोल्लेखसनाथया प्रकासनकारिण्या संस्थवा .
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy