SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ [ १५ वीत. स्तोत्र प्रस्तावना ] थिंकाभ्युपगताराध्याङ्गीकृतदुःख गर्भमोहगर्भानालीढज्ञानगर्भसगर्भतां सततसम्यगौदासीन्येपि विश्वविश्वोपकारितां चाविश्वक्र : कोविदचक्रचूडामणयः || १२॥ त्रयोदशे हेतुनिरासस्तवे ( विरोधस्तवे ) अनाहूतः सहायोऽकारणो वत्सलोऽनभ्यर्थितः साधुसम्बन्धो बान्धवोऽनक्तः स्निग्वोऽमृष्ट उज्जवलोऽधौतोऽमलशीलोऽचण्डो वीरवृत्ति: शमी समवृतिः कर्मकुटिलकण्टकक्कुट्टकोऽभवो महेशोऽगदो नारायणोऽराजसो ब्रह्मानुक्षितः फलोदग्रोऽनिपातो गरीयानसङ्कल्पितः कल्पद्रुसङ्गो जनेशो निर्ममः कृपात्मा मध्यस्थो जगत्त्राता ऽगोपितो रत्ननिधिरवृतः कल्पोऽचिन्त्यश्चिन्तामणिर्निखिलेपि जगति नान्यो वीतरागाद्भवतोऽपरः इति प्राचरख्युः प्रख्यातख्यातयो महात्मनः ||१३|| चतुर्दशे योगसिद्धिस्तवे श्लथत्वेन मनोवाक्कायचेष्टासमाहारान्मनः शल्यवियोगः, करणानां संवरप्रचाराभावेन जयोऽष्टांगयोगस्य बाल्यात्सात्मीभावश्चिरपरिचितेषु विषयेषु विरागः, योगेऽदृष्टेपि लोलीभावो हिंसकानामुपकार आश्रितानामुपेक्षापकारिणि तथा रागो यथा न परेषामुपकारिणि सुख्यहं दुःख्यहं वेति ज्ञानाभात्रकृत्समाधिर्ध्याता ध्यानं ध्यानं ध्येयमित्येतत् त्रयस्यैक्यमिति च विलक्षणमहिमा जगद्गुरूणामेवेति जगदुः सूरयः || १४ || पञ्चदशे भक्तिस्तवे उदात्तशान्तमुद्रया जगत्त्रयीजयस्त्वदनङ्गीकारः चिन्तामणिच्यवं सुधावैयर्थ्यं करोति विपर्यस्तमतीनां त्वयि यो धारयति रूक्षां दृष्टि तं न चेदन्तरा तत्रभवदुपदिष्टा कृपा स्यादवक्ष्यत् साक्षाद्भूय कृशानुः भस्मसात्करोत्विति त्वदविरुद्धशासनापरहिंसाद्य हितकर्मपपथोदेशप्रवणशासनयोः साम्यं स्यात्तेषामेव येषाममृतविषयोस्तत् त्वदपलापिनामनेडमूकता श्रेयस्करी, मन्दयायिताया उन्मार्गप्रवृत्तस्य श्रेयस्त्वात्, तत्रभवच्छासनामृतरससिक्तानां नमस्कार्यता, त्वच्चरणपूता भूरपि भव्यभावुकलम्भयित्रीति नमोऽस्तु तस्यायपि, त्वद्गुणमकरन्दपानलम्पटत्वेन प्रशस्तं मे जनुर्ज्ञानादिधनलब्धा कृतकृत्यश्चास्म्यहमिति भक्तिविस्मितमानसा मीमांसितवन्तो मीमांसामांसलम् ||१५|| , षोडशे आत्मगर्हास्तवेऽविगर्हितात्मानः समाहितात्मनां स्मरणीयां समाचख्युरेकतः परमगुरुप्रणीत प्रवचनपीयूषपानोद्गता परमपथप्रवीणतान्यतश्चानादिकालीना रागद्वेषावेगजाता मूर्छा, रागगरलमूर्च्छितानामवाच्यकर्मकारिता, क्षणं सक्तो मुक्तः क्रुद्धः क्षमीत्यसाधारणा कारिता कपिचेष्टा मोहमदिरया, प्राप्यापि बोधिं मनोवाक्काय दुश्चेष्टान्वितः त्वच्छरणगतोऽप्यभिभूये मोहादि - भिरपहारेण दुर्लनलाभरन्नत्रितयस्य त्वमेव तारको मम इति लग्नोऽस्मि भवत्पादयोस्त्वप्रसादलब्धेयती भूमिदानीं मोपेक्षिथाः, कृपापरस्त्वं पात्रं चासाधारणं कृपाया अहं, त्वमतो भव युक्तानुष्ठानर इति || १६ ।। सप्तदशे शरणस्तवे कृतस्वकृतदुष्कृतगर्हासुकृतानुमोदतः शरणं यामि, भवतु मिथ्यादुष्कृतं
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy