SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ १४ ] [ प्रस्तावना संग्रहे पक्षस्य रागादिमत्रं, परेषां योगमुद्रारहितानां त्रातृत्वाभावं मलीमसाचारमुपस्थादिविकारवत्तां चाख्याय रागादिनियुक्तानां देवत्वासम्भवं समाचचक्षिरे विचक्षणाः ||६|| सप्तमे जगत्कर्तृत्वनिरासस्तवे निष्कर्मत्वेनाङ्गवदनवक्तृत्वशास्तृत्वाभाव ईश्वरस्य, सदेहत्वेऽपि च न विधाता क्रीडा कृपान्यतराभावाद, दुःखादिविधानद पता कर्मजन्ये वैचित्र्ये च नार्थवत्ता, स्वभावस्तु निःसत्ताक एवोत्तरे, ज्ञातृत्वरूपकर्तृत्वे च केवलिनां सयोगायोगभिन्नत्वाद्भगवतां न विवादः, शासनसाम्राज्यान्तर्वर्त्तिनां च नेयं व्याबाधा लेशतोऽपीति प्रतिपादितं सुनिर्णीत सिद्धान्ततच्च प्रतिपादनपरैः ||७|| अष्टमेऽनेकान्तप्रकरणस्तवे वस्तुजातस्यानेकान्तमुद्रान्तवर्त्तित्वं तदभावे कृतनाशाकृतागमौ अनिवार्यौ समवतरतः, आत्मनि तु सर्वथा नित्याऽनित्यतया स्वीक्रियमाणे पुण्यपापयोरभोगो बन्धमोक्षयोरनुपपत्तिश्च घटादेरपि क्षणिकाक्षणिकैकान्तेऽर्थक्रियाभावो वस्तुसत्ताबाधकः क्रमयोगपद्याभ्यामभिमतोनेकान्तश्चानुभवसिद्धो वस्तुस्वरूपस्थापको निराबाध इति प्रदर्श्य निरदेशि योगसाङ्ख्यबौद्धलक्षणवादिनाम् शकुन्तपोतन्यायादनेकान्ताभ्युपगन्तृत्वं यथास्थितागमनिर्देशप्रधानैरुन्मत्तगदितो विरोधश्वानेकान्तीयो यस्तं गुडनागरभेषजमेचकादिसकलविश्वविदितवस्तुदृष्टान्तवलेन निराकृत्य दुग्धदधिगोरसदृष्टान्तेन वस्तुव्रजस्य निरणैषुरुत्पादव्ययत्रौव्यरूपतां निरूपिता कलङ्कितज्ञान पुरुषसकलितागमाः ||८|| उ नवमे कलिप्रशंसास्तवेऽल्पकाललभ्यफलत्वाद्दुर्लभकृपालाभात् श्राद्ध श्रोतृसुधीवक्तृसंयोगाद्युगान्तरस्यापि बहूच्छुङ्खलकत्वात्कल्याणपरीक्षाप्रवणत्वात् निशादिषु दीपादिवद्दुर्लभत्वत्पादाब्जसेवालब्धेरपरयुगप्राप्तत्वदर्शनाधिगतेर्विषहरत्वच्छासनमणिप्राप्तेः कल्याणकरः काल उपश्लोकित इति कलिर्विद्वद्वन्दवन्यैः ||९|| दशमेऽद्भुतस्तवे सप्रकाशं प्रकाशयामासुः शासनसतच्चप्रकाशका वीतरागाणां भगवतां स्वेश्वरप्रसच्यन्योन्याश्रयभिदां सहस्राक्षानिरीक्ष्यरूपवत्तां सहस्रजिह्वावर्णनीयगुणवत्तां लवसप्तमादिनिर्जरसन्देहापहारितामानन्दसुखसक्तिविरक्त्योरुपेक्षोपकारित्वयोः परमनिग्रन्थसार्वभौमत्वयोरेकाधिकरणनिवेशं नारकामोदकत्वं शमरूपकृपाद्भुतत्वं चेत्यधिप्रकाशम् ||१०|| एकादशेऽचिन्त्यमहिमस्तवेऽचिन्त्यबुद्धिप्राग्भारा अचिन्त्यगुणगणवत्तां निजगदुररागे मुक्तभोगमद्वेषे द्विषद्यातं निर्जिंगीपभीतभीतत्वे जगत्त्रयजयं, दानादानाभावेपि प्रभुतामौदासीन्येSपि देहदानानुपाकृतसङ्गतिं भीमकान्तगुणवच्चेन साम्राज्यसाधनेऽपि विगतरागद्वेपतां, देवत्वेपि सकलगुणनिलयतां, महीयसां महत्तां महनीयतां महात्मनां गुणावहां यथार्थतया ॥ ११ ॥ द्वादशे वैराग्यस्तवे आजन्मवैराग्यवत्तां सुखकारणविषयक वैराग्यवत्तां विवेकशात निबन्धनमोक्षस्थितवैराग्यतां नित्यतां मरुन्नरेन्द्रश्रूयुपभोगकालरत्यभावं सुखदुःखभवमोक्षविषय कौदासीन्यं परती
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy