________________
श्रीकर्मग्रन्थ० उपो० टिप्पणी ] तस्मै विस्तृतविभवा माहात्म्यवती या अन:पप्रतिष्ठा, तस्यै कल्पः समर्थः तस्मिन् ।
एतद्धि प्राक्तने 'श्रीमति कल्पे' इति पदसूच्यश्रीकल्पसूत्रस्य विशेषणं विज्ञेयम् । ११२. सुराणां असुराणां यः विसरः=समूहः, तत्कृता या परिचर्या पूजाख्यातिः, तदवसरे संसृष्टः=
सम्यक्प्रकारेण व्याप्तः शिरसां शेखराणां-मुकुटानां खरतरा=विशिष्ट दीप्तिमन्तो ये मयूखाः= किरणानि, तेषां या माला=श्रेणिः, तस्या सङ्गः-दीपनरूपः येषुदी इति तात्पर्यानुसारिणी
व्युत्पत्तिरत्रावबोध्या। ११३. प्रवचनस्य-आवश्यकादेरागमस्य या वृत्तिः टीका, तस्याः विधानं-विरचनं, तेनाऽवाप्तः अवतारः
यस्याः, एतादृशी या कीर्तिरूपा नटी, तया नाटितः शिरोधूननाऽऽदिना नाकनाथः=इंद्रः
यैरिति । ११४. इतिहासस्य-पुरातनवृत्तस्य साधनैः साक्षीरूपतत्कालीनोल्लेखादिभिः शून्यो योऽनेहाः कालः __ अतिप्राचीनः इत्यर्थः, तदर्थ साधितानि-सज्जीकृतानि विविधग्रन्थाऽऽलोडनोत्प्रेक्षणादिभिः
साधनानि-तत्कालीनघटनाप्रमाणीकारे समर्थानि येरिति व्युत्पत्तिः । ११५. धूतः दूरीकृतः एनसां-पापानां भरो यैरिति । ११६. प्रादुर्भावका-एतत्प्रन्थप्रकाशिका या गोष्ठी संसत् श्री जैनधर्मप्रसारकाऽऽख्या, तस्याः
सम्मत्येति । ११७. ऊनो योऽर्थः, तस्य पूरणं पूर्व स्मिन् यत्रैतादृशं यत् परिकथनं, तस्य प्रार्थनायां पर इति । ११८. अखिला ये भव्यजनाः, तेषां निःशेषानां समस्तानां प्रयोजनानाम् उपनिषद्भूता-मूलाधार
स्वरूपा तामिति । ११९. लोके ख्याता ख्यातिः यस्याः, एतादृशी चासौ श्रीमती अकलंका-विशुद्धा या कलना केवल
ज्ञानाऽवभासरूपा, तयाऽवगतः त्रिजगतीगतः चराऽचरपदार्थानां प्रकरः समूहः यैरेतादृशाः ये श्रीमन्तः जिनवरेन्द्राः, तेषां या उदितयः वचनानि, तैः उदितः प्रकटीभूतः अनुनस्यसम्पूर्णस्य रत्नत्रयस्य सम्यग्दर्शनादेः असमः असाधारणः यः प्रभावः-कर्मध्वंसिसामर्थ्यरूपः,
तेन भावितः अन्तरात्मा यस्येति व्युत्पत्तिः। १२०. उदन्वत् सागरः स अन्ते यस्या एतादृशी अभिधा=नाम विद्यते यस्येति ।