________________
८४]
[ जल्पकल्प० टिप्प० १३. कुत्सितं च तद्भाग्यं च इति अभाग्यं (नञोऽत्र कुत्सार्थपरकत्वात् ), तद्रूपं यत् वाः जलं
तस्य प्रवाहेन प्रोषितः दूरीभूतः सद्बुद्धिरूपाया कस्तुर्याः परिमलो येषां तेषामिति विग्रहः । __एतद्धि मत्सराऽऽधीनानां द्विजन्मनामशुभाऽऽयफलककर्मपरवशानां साहजिक-वारिप्रवाहवत् सर्वव्यापिन्याः सद्बुद्धेः शून्यत्वस्य कृत्रिमत्वं ध्वन्यते । १४. दिवसनाथः सूर्यः, तस्याऽऽलोकः-प्रकाशः, तस्य प्रसरे इति विग्रहः । १५. विवेकरूपं यत् ( ईक्ष्यतेऽनेनेति) ईक्षणं चक्षुः, तस्य क्षोदकः=नाशकः, इत्येतेन पदेन मत्स.. रस्य विवेकविरोधित्वं व्यज्यते । १६. परमं च तत् पुण्यं, तद्रूपं यत् पाथेयं, तेन पुष्टः आत्मा येषां, एतादृशानां श्रीमतां वर्णनीय
. पादानामिति व्युत्पत्तिरत्र विज्ञेया । १७. विवादस्य चर्चात्मकवादस्य लास्यं नृत्यं इति व्युत्पत्तिरत्र, किंतु अत्र 'लास्य'पदनैतदभिव्यज्यते .. यत् 'फलाधायकशक्तिविरहेऽपि वैदुष्याऽभिमानमूलकवावदूकतया विवादप्रवणताऽऽदृतेति ।' . १८. वाराणस्यां यो वासः तेन वासितः, अत एव अनिवर्तनीयश्चासौ असमः=विलक्षणो यो मोहनीय
रूपमलः, तेन मुषितं अन्तःकरणे निलयः स्थानं यस्याः ज्योतेः विवेकरूपप्रकाशस्य यत् आलयं, . तथा चाऽविवेकस्याऽऽलयभूतः तेनेति विग्रहः तात्पर्यानुसारी बोध्यः । .. १९. शैशवं बाल्यावस्था च, यौवनं युवावस्था, वार्धक्यं वृद्धावस्था च, एतद्रूपानामवस्थानां यत् त्रितयं,
तत्र विहितं यदनेकेषां दुर्दमानां वादिनां वृन्दरूपाया जागर्जती अतिशयेन विद्यामदेनोन्मादप्रयुक्तवचोवती गजघटा=करिश्रेणी, तस्याः कुम्भस्य गण्डस्थलस्य कषणं हिंसनं, तेन कण्ठीरवः=
सिंहस्तद्वदाचरमाणा इति व्युत्पत्तिरत्राऽवबोध्या । २०. स्वाभाविकं च यत् सौभाग्यं तस्य या भङ्गी विविधता, तया परिवृतानि व्याप्तानि करणानि=
इन्द्रियाणि येषां ते इति । २१. प्रतिभायाः यः प्राग्भारः, तेन पराभूताः, पीयूषं पिबन्ति ये ते (ताच्छील्येन)=देवाः, तैः प्रणयेन
अर्यितौ चरणौ येषां, एतादृशाः देवाचार्या=बृहस्पतयः यैरितिविग्रहः । २२. केवलं=निरपेक्षं यत् रसस्य प्राधान्यं तेनाऽवगाढं व्याप्तं अनेकस्वरूपं यस्यैतादृशे इति । २३. साधनीयाः ये अर्थास्तेषां या सिद्धिः, तस्य साधने करणे साधनानि हेतवः तत्र सावधाना
तत्परा या तस्यामिति व्युत्पत्तिः । २४. भवसरः प्रस्तावः समुचितकार्यकरणस्येतिशेषः,तद्रूपो यो वेदः, तस्य वेधा=ब्रह्मा, तत्तुल्यानामिति ।