SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ हीनसत्त्वः सावद्यं योगं प्रत्याख्याय पुनः सेवते योगसार: ४/३ ३०८ संयुतम् । संसारबीजतां याति, न याति मोक्षबीजताम् ॥३४॥ स संसारेऽतीवाऽऽसतो भवति । ततस्तस्य पुनर्व्रतपरिणामो दुर्लभो भवति । स चिरमविरत एव भवति ॥२॥ अवतरणिका - हीनसत्त्वः स्वप्रतिज्ञां विलोपयतीति प्रदर्शितम् । अधुना स यथा स्वप्रतिज्ञां लोपयति तद् दर्शयति मूलम् - सावद्यं सकलं योगं, प्रत्याख्यायाऽन्यसाक्षिकम् । विस्मृतात्मा पुनः क्लीबः, सेवते धैर्यवर्जितः ॥३॥ अन्वयः सकलं सावद्यं योगमन्यसाक्षिकं प्रत्याख्याय विस्मृतात्मा धैर्यवर्जितः क्लीबः (सन्) पुन: (सावद्यं योगं) सेवते ॥३॥ पद्मया वृत्तिः सकलम् सर्वम्, सावद्यम् - सह अवद्येन पापेन वर्त्तते इति सावद्य:-येन पापं बध्यते तादृशः, तम्, योगम् - क्रियारूपम्, अन्यसाक्षिकम् अन्येपरे साक्षिणः-द्रष्टारो यस्यां क्रियायां यथा स्यात्तथेति अन्यसाक्षिकम्, क्रियाविशेषणमेतत् प्रत्याख्याय - प्रतिज्ञाय, विस्मृतात्मा - विस्मृतः - न चिन्तित आत्मा - स्वलक्षणो येनेति विस्मृतात्मा, धैर्यवर्जितः धैर्येण-सत्त्वेन वर्जितः-रहित इति धैर्यवर्जितः, क्लीबः – कातरः, सन्नित्यत्राध्याहार्यम्, पुनः - प्रत्याख्यानात्पश्चात्, सावद्यं योगमित्यत्राध्याहार्यम्, सेवते - आचरति । - - - 1 - સંસારનું બીજ બને છે, મોક્ષનું બીજ બનતું નથી. (૩૪)' તે સંસારમાં ખૂબ જ આસક્ત બને છે. તેથી તેને ફરી ચારિત્ર લેવાના ભાવ મુશ્કેલીથી થાય છે. તે લાંબા કાળ સુધી અવિરત જ રહે છે. (૨) CI અવતરણિકા - અલ્પસત્ત્વવાળો પોતાની પ્રતિજ્ઞાને તોડે છે, એમ બતાવ્યું. હવે તે જે રીતે પોતાની પ્રતિજ્ઞાને તોડે છે તે બતાવે છે - શબ્દાર્થ - બીજાની સાક્ષીએ બધા સાવદ્ય યોગ (પાપ વ્યાપાર)ના પચ્ચક્ખાણ કરીને આત્માને ભૂલી જનાર ધૈર્ય વિનાનો જીવ કાયર બનીને ફરી તેમને सेवे छे. (3) १. सकलयोगं
SR No.022256
Book TitleYogsar Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy