________________
६४६
- 'पद्मीय'वृत्तौ दर्शितानां शास्त्रपाठानां सूचिः
परिशिष्टम् ४
क्र.
साक्षिग्रन्थनाम
पृष्ठ क्र.
५७५
१९० २०९ ४९९ ५७५
,२४७
२४७
३७ ३७९
७८
४४५
१३७
आचाराङ्गसूत्रम् १/२/३/७८ पञ्चवस्तुकः १०१४ यतिलक्षणसमुच्चयः १३२ उपदेशरहस्यम् १३९ आचाराङ्गसूत्रम् १/४/२/१३४ बृहत्सङ्ग्रहणीवृत्तिः १०२ बृहत्सङ्ग्रहणी १०२ तत्त्वार्थभाष्यम् ९/६ कल्पसूत्रसुबोधिका ३ कल्पसूत्रसुबोधिका १ कर्मस्तववृत्तिः १ उपदेशपदवृत्तिः १८९ शतकवृत्तिः २७ योगशास्त्रम् ४/३४३ उपदेशप्रदीप: ३२२ तत्त्वार्थाधिगमसूत्रम् ९/३ हिगुलप्रकरणम् १६१ दशवैकालिकसूत्रम् ७/१२ दशवैकालिकसूत्रम् ७/११ आत्मबोधकुलकम् १७,१८ श्रमणप्रतिक्रमणसूत्रवृत्तिः षड्दर्शनसमुच्चयवृत्तिः ३५ उत्तराध्ययनसूत्रम् १०/३४ . इन्द्रियपराजयशतकम् ६
४४६
शास्त्रपाठः १५३ ज्ञानिनो धर्मतीर्थस्य १५४ णत्थि कालस्सऽणागमो १५५ ण वयो एत्थ पमाणं १५६ ण वहइ जो गुणरायं १५७ णवि किंचि अणुण्णायं १५८ णाऽणागमो मच्चुमुहस्स अत्थि १५९ ततस्तस्मादच्युत १६० ततो परं तु देवा १६१ तत्र क्षमा तितिक्षा १६२ तत्र निमित्तस्य अष्टा अङ्गानि १६३ तत्र पूर्वाणि च प्रथमं । १६४ तत्र मिथ्यात्वादि १६५ तत्र रागोऽभिष्वङ्गः स १६६ तथेहाबाधाकालः १६७ तदार्जवमहौषध्या १६८ तपसा किं न साध्येत १६९ तपसा निर्जरा च १७० तपसा क्षीयते कर्म १७१ तहेव काणं काणे त्ति १७२ तहेव फरुसा भासा १७३ ता एअन्नाऊणं १७४ तानि चाष्टादशशीला... १७५ तावच्छब्दः अवधारणे १७६ तिण्णो हु सि अण्णवं महं १७७ तिलमित्तं विसयसुहं १७८ तृष्णा खनिरगाधेयं १७९ तेनाऽऽत्मदर्शनाकाङ्क्षी १८० तेसि बहुभिग्गहा १८१ तं बेंति अम्मापियरो १८२ त्रिविधं नरकस्येदं १८३ दग्धेन्धनः पुनरुपैति भवं १८४ दम्भेन व्रतमास्थाय
४२
५१३
५१२
५१३
४६४
४६३ ५१७
४३२ ३०२
५९४
२२४
४३
अध्यात्मोपनिषद् २/५ सप्ततिशतकस्थानप्रकरणम् १६७,१७० उत्तराध्ययनसूत्रम् १९/२४-४२
२६६ ४७६ ३५५
एकविंशतिद्वात्रिंशिकाः २/१८ अध्यात्मसारः ३/६