SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ६१२ श्रीयोगसारस्य मूलवृत्तानि, प्रथमः प्रस्तावः हन्तव्यः क्षमया क्रोधो, मानो मार्द्दवयोगतः । माया चार्जवभावेन, लोभः सन्तोषपोषतः ॥११॥ हर्षः शोको जुगुप्सा च भयं रत्यरती तथा । वेदत्रयं च हन्तव्यं, तत्त्वज्ञैर्दृढधैर्यतः ॥१२॥ रागद्वेषमयेष्वेषु हतेष्वान्तरवैरिषु । साम्ये सुनिश्चले याया-दात्मैव परमात्मताम् ॥१३॥ स तावद्देहिनां भिन्नः सम्यग्यावन्न लक्ष्यते । लक्षितस्तु भजत्यैक्यं, रागाद्यञ्जनमार्जनात् ॥१४॥ यादृशोऽनन्तवीर्यादि-गुणोऽतिविमलः प्रभुः । तादृशास्तेऽपि जायन्ते, कर्ममालिन्यशोधनात् ॥१५॥ आत्मानो देहिनो भिन्नाः, कर्म्मपङ्ककलङ्किताः । अदेहः कर्मनिर्मुक्तः, परमात्मा न भिद्यते ॥ १६॥ सङ्ख्ययाऽनेकरूपोऽपि, गुणतस्त्वेक एव सः । अनन्तदर्शनज्ञान-वीर्यानन्दगुणात्मकः ॥१७॥ जातरूपं यथा जात्यं, बहुरूपमपि स्थितम् । सर्वत्रापि तदेवैकं, परमात्मा तथा प्रभुः ॥ १८॥ , आकाशवदरूपोऽसौ चिद्रूपो नीरुजः शिवः । सिद्धिक्षेत्रगतोऽनन्तो, नित्यः शं परमश्नुते ॥ १९ ॥ येनैवाराधितो भावात्-तस्यासौ कुरुते शिवम् । सर्वजन्तुसमस्यास्य, न परात्मविभागिता ॥ २० ॥ 1 कृतकृत्योऽयमाराद्धः, स्यादाज्ञापालनात्पुनः । आज्ञा तु निर्मलं चित्तं कर्त्तव्यं स्फटिकोपमम् ॥ २१ ॥ ज्ञानदर्शनशीलानि, पोषणीयानि सर्वदा । रागद्वेषादयो दोषा, हन्तव्याश्च क्षणे क्षणे ॥२२॥ एतावत्येव तस्याज्ञा, कर्मद्रुमकुठारिका । समस्तद्वादशाङ्गार्थ-सारभूताऽतिदुर्लभा ॥२३॥ परिशिष्टम् १
SR No.022256
Book TitleYogsar Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy