SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ योगसार: ५/४५ संसारावर्त्तनिमग्नो जनोऽध एव याति विष्यामि ।' इति । इत्थं विचिन्त्य भवविरक्तः स प्रव्रजति । विशुद्धात्मैव सर्वाञ्जीवान्दुःखितान् दृष्ट्वा विरज्यति । अन्ये तु सर्वाञ्जीवान्दुःखितान्दृष्ट्वाऽपि न विरज्यन्ति । यतस्ते दोषैः कर्मभिश्च गुरवः सन्ति । लघुकर्मणामल्पदोषाणामेव च भवनिर्वेदो भवति । अत्रायं सारः संसारे सर्वाञ्जीवान्दुःखितान्दृष्ट्वाऽऽत्मा वैराग्येण वासनीयः ॥४४॥ अवतरणिका - विशुद्धात्मा संसाराद्विरज्यतीति प्रतिपादितम् । संसारे रज्यमानस्य यद्भवति तद्दर्शयति - ५८९ मूलम् - संसारावर्त्तनिमग्नो, घूर्णमानो विचेतनः । अध एव जनो याति, निकटेऽपि तटे हहा ॥४५ ॥ अन्वयः हहा ! संसारावर्त्तनिमग्नो घूर्णमानो विचेतनो जनस्तटे निकटेऽप्यध एव याति ॥४५॥ पद्मीया वृत्तिः - हहाशब्दः खेदे, संसारावर्त्तनिमग्नः - संसारः - भवः, स एवाऽऽ - वर्त्तः-भ्रमिरिति संसारावर्त्तः-तस्मिन्निमग्नः-विप्लावित इति संसारावर्त्तनिमग्नः, घूर्णमान: भ्रमन्, विचेतनः - विगता नष्टा चेतना - सम्यग्बोधो यस्येति विचेतनः - सम्यग्ज्ञानविकलः, દુઃખી જોઈને વૈરાગ્ય પામે છે. બીજા જીવોને તો બધા જીવોને દુઃખી જોઈને પણ વૈરાગ્ય થતો નથી, કેમકે તેઓ દોષો વડે અને કર્મો વડે ભારે છે. લઘુકર્મી અને અલ્પદોષવાળાઓને જ ભવનિર્વેદ થાય છે. અહીં સાર આ પ્રમાણે છે - સંસારમાં બધા જીવોને દુઃખી જોઈને આત્માને वैराग्यथी वासित ४२वो. (४४) અવતરણિકા વિશુદ્ધાત્મા સંસારથી વૈરાગ્ય પામે છે એ બતાવ્યું. સંસારમાં રાગ કરનારાનું જે થાય છે તે બતાવે છે - १. शब्दार्थ - अरे ! संसारना आवर्तमां डूजेला, लभतां, सभ्य ज्ञान विनाना લોકો કિનારો નજીક હોવા છતાં પણ નીચે જ જાય છે. (૪૫) निर्मग्नो A, B, C, D, E, F, G, J, LI २. अत - FI
SR No.022256
Book TitleYogsar Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy