SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ योगसार: ५/२२ कूरगडुमुनिदृष्टान्तः ५०३ अवतरणिका - मैत्रीनम्रतासरलतासन्तोषरूपं सुखं प्रतिपाद्याऽधुना दृष्टान्तेन तत्स मर्थयति मूलम् - सन्तुष्टं सरलं 'सोमं, नम्रं तं 'कूरगडुकम् । " ध्यायन्मुनिं सदा चित्ते, को न स्याच्चन्द्रनिर्मलः ? ॥२२॥ अन्वयः - सन्तुष्टं सरलं सोमं नम्रं तं कूरगडुकं मुनिं सदा चित्ते ध्यायन्कश्चन्द्रनिर्मलो न स्यात् ? ॥२२॥ पद्मया वृत्तिः - सन्तुष्टम् - लोभरहितम्, सरलम् - मायारहितम्, सोमम् · क्रोधरहितम्, नम्रम् - मानरहितम् तम् - शास्त्रप्रसिद्धम्, कूरगडुकम् - घटप्रमाणकूराभ्यवहरणात् कूरगडुक इति यस्य नाम सञ्जातं तम् मुनिम् - साधुम्, सदा सर्वकालं, चित्ते - मनसि, ध्यायन् – चिन्तयन्, कः साधकः, चन्द्रनिर्मलः - चन्द्रः - शशाङ्क इव निर्मलः शुद्ध इति चन्द्रनिर्मलः, नशब्दो निषेधे, स्यात् - भवेत् ? सर्वेऽपि चन्द्रनिर्मलाः स्युरिति भावः । तुरमिणीनगर्यां ललिताङ्गनामा राजकुमारोऽवसत् । अन्यदा मुनिदेशनया जातवैराग्येण तेन प्रव्रज्या गृहीता । स निरतिचारचारित्रं पालितवान् । अन्यदा तस्य क्षुधावेदनीयकर्मोदीर्णम् । ततः स क्षुधयाऽतीवाऽपीड्यत । अल्पेनाऽऽहारेण तस्य क्षुधा नाऽशाम्यत् । ततः અવતરણિકા - મૈત્રી, નમ્રતા, સરળતા અને સંતોષરૂપ સુખને બતાવી હવે દૃષ્ટાંતથી તેનું સમર્થન કરે છે - - શબ્દાર્થ - સંતોષવાળા, સરળ, સૌમ્ય, નમ્ર તે કૂરડુ મુનિને હંમેશા મનમાં વિચારતો કોણ ચંદ્રની જેમ નિર્મળ ન થાય ? અર્થાત્ બધા ચંદ્ર જેવા નિર્મળ थाय. (२२) પદ્મીયાવૃત્તિનો ભાવાનુવાદ - તુરમિણી નગરીમાં લલિતાંગ નામનો રાજકુમાર હતો. એકવાર મુનિની દેશના સાંભળીને તેને વૈરાગ્ય થયો. તેણે દીક્ષા લીધી. તેઓ નિરતિચાર ચારિત્ર પાળતાં હતા. એકવાર તેમને ક્ષુધાવેદનીય કર્મનો ઉદય થયો. १. सौम्यं C, G, JI २. नम्रकं C, JI ३. कं KI कूरगण्डुकं - F, G JI ५. ध्यायन्मुनिः - Gl - F, GI ४. कूरगड्डुकं D, F, G, H, I, J, - -
SR No.022256
Book TitleYogsar Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy