SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः अवतरणिका - द्वितीये प्रस्तावे तत्त्वसारधर्मोपदेशो दत्तः । तत्त्वसारधर्मस्तु साम्यरूपः । अतस्तृतीये प्रस्तावे साम्यस्य माहात्म्यं प्रतिपादयति । द्वितीयप्रस्तावस्यान्तिमे श्लोके चित्तनिर्मलीकरणोपदेशो दत्तः । मूढबुद्धयस्तु मलिनचित्ताः । अतस्तृतीयप्रस्तावस्य प्रथमे श्लोके मूढबुद्धीनां स्वरूपमाह - मूलम् - 'सहजानन्दसाम्यस्य, विमुखा मूढबुद्धयः । इच्छन्ति दुःखदं दुःखो-त्पाद्यं वैषयिकं सुखम् ॥१॥ अन्वयः - सहजानन्दसाम्यस्य विमुखा मूढबुद्धयो दुःखदं दुःखोत्पाद्यं वैषयिकं सुखमिच्छन्ति ॥१॥ त्री प्रस्ताव અવતરણિકા - બીજા પ્રસ્તાવમાં તત્ત્વોના સારરૂપ ધર્મનો ઉપદેશ આપ્યો. તત્ત્વોના સારરૂપ ધર્મ સામ્યરૂપ છે. માટે ત્રીજા પ્રસ્તાવમાં સામ્યનું માહાત્ય બતાવે છે. બીજા પ્રસ્તાવના અંતિમ શ્લોકમાં ચિત્તને નિર્મળ કરવાનો ઉપદેશ આપ્યો. મૂઢ બુદ્ધિવાળાઓનું ચિત્ત મલિન હોય છે. માટે ત્રીજા પ્રસ્તાવના પહેલા શ્લોકમાં મૂઢ બુદ્ધિવાળાઓનું સ્વરૂપ કહે છે – શબ્દાર્થ - સ્વાભાવિક આનંદ આપનારી સમતાથી પરાઠુખ જીવો દુઃખ આપનારા सने ६:५थी. उत्पन्न थन।२। विषय४न्य सपने ४ छ. (१) १. ऐं नमः । सहजा ... - GIC प्रतौ तृतीयप्रस्तावस्य श्लोका एवमुपन्यस्ताः - सहजानन्द ... ॥१॥, नोपेन्द्रस्य ... ॥७॥, साम्यं मानस ... ॥१६॥, यदि त्वं साम्य ... ॥१८॥, श्रुतश्रामण्य ... ॥१९॥, स्वाधीनं स्वं ... ॥२०॥, नाज्ञातबालको ... ॥२५॥, तोषणीयो ... ॥२६॥, कषायविषयाक्रान्तो बहि ... ॥२७॥, निःसङ्गो ... ॥२९॥, प्रशान्तस्य ... ॥४/२६||, सुखमग्नो ... ||५/३२॥, एको गर्भ ... ॥५/३६।।, पापं कृत्वा ... ||५/३७||, चलं सर्वं ... ॥५/३८॥, नोपकारो जगत्यस्मिन् तादृशो विद्यते क्वचित् । यादृशा दुःखविच्छेदा देहिनां धर्मदेशना ॥(धर्मबिन्दुः २/२८)॥, कषायविषयाक्रान्तोऽहं ... ॥२॥, सर्वसङ्ग ... ॥३॥, सूक्ष्माः सूक्ष्म ... ॥४॥, अपराधा ... ॥५||, शब्दरूप ... ॥६॥, रागोऽभीष्टेषु ... ॥८॥, लोभः पदार्थ ... ॥९॥, अरतिविषय ... ॥१०||, वेदोदयश्च ... ॥११||, एतेषु येन ... ॥१२॥, दुर्विज्ञेया ... ॥१३॥, यद्यात्मा ... ॥१४॥, सहजानन्दता ... ॥१५॥, स्वपता जाग्रता ... ॥१७॥, वृक्षस्य ... ॥२१॥, सूर्यो जनस्य ... ॥२२॥, यथा गुडादि ... ॥२३।।, सर्वभूताविना ... ॥२४॥, असदाचारिणो ... ॥२८॥, सदृक्षं ... ॥३०॥, इति साम्य ... ॥३१॥ C प्रतौ तृतीयप्रस्तावे चतुर्थपञ्चमप्रस्तावयोर्ये श्लोका उपन्यस्तास्ते चतर्थपञ्चमप्रस्तावयो!पन्यस्ताः । 'नोपकारो ... धर्मदेशना ॥' इति धर्मबिन्दश्लोकः c योगसारतृतीयप्रस्तावे उपन्यस्तः । २. दुःखोत्पादं - H, ||
SR No.022255
Book TitleYogsar Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages350
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy