SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ (१७) वाभिनन्दनसुमतिनाथनामानः पञ्च जिनाः कनकसमानवाः५, ततः पत्रप्रभो रक्तवर्णः६, सुपार्थो हेमप्रभः-सुवर्णसवर्णवर्णः७, द्वौ चन्द्रअमसुविधी जिनौ धवलौ श्वेतवर्णौ ८-९, ततो द्वौ शीतलश्रेयांसौ चामीकरवर्गौ-स्वर्णाभौ १०-११, वासुपूज्यो रक्तः १२, ततः षट् विमलाऽनन्तधर्मशान्तिकुन्थ्वरनाथनामधेयाः कनकवर्णाः१८,मलिमरकततुल्यनीलवर्णः १९, अलिभृङ्गस्तद्वतश्यामलो मुनिसुव्रतः २०, नमिजिनः काञ्चनसदृशः २१,. अरिष्टनेमिश्चाऽलिश्यामलः २२, तथा पार्श्वनाथस्तमालदलामः-तमालतरोः पत्रवन्नीलवर्णः २३ चः पुनरर्थे, वीरनिनः सुवर्णवर्णः २४ इतिगाथाद्वयार्थः ॥२४॥२५॥ इदानीं ' अंतर ' त्ति एकादशं स्थानं व्याचिख्यासिषुराहअयराणि कोडिलक्खा ___ पन्नासं १ तीस २ दस ३ य नव ४ चेव। . कोडिसहस्सा नवई ५ - नव य सहस्सा ६ नवसयाई ७ ॥२६॥ नबई पुण कोडीओ ८ नव कोडी ९ कोडिसागरसऊणा। बवडीलक्खेहिं छवीससहस्सवरिसेहि १० ॥२७॥
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy