SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ( १६ ) पूज्यस्य १२, षष्टिर्वर्षलक्षाणि विमलस्य १३, अनन्तजित स्त्रिंशद्वर्षलक्षाणि १४, धर्मजिनस्य वर्षाणां दशलक्षाणि १५, शान्ते वर्षलक्षमेकं १६, कुन्थुनाथस्य पञ्चनवतिर्वर्षसहस्राणि १७, चतुरशीतिर्वर्षसहस्राण्यरस्य १८, मलेः पञ्चपञ्चाशद्वर्षसहस्राणि १९, त्रिंशद्वर्षसहस्रा मुनिसुव्रतस्य २०, नमेर्दशवर्षसहस्राणि २१, अरिष्टनेमिनो वर्षसहस्रमेकं २२, वर्षशत ं पार्श्वप्रभोः २२, द्वासप्ततिर्वर्षाणि वर्द्धमानस्वामिन २४, इति गाथात्रयार्थः ॥ २१ । २२ । २३ ॥ इदानीं ' वण्ण ' त्ति दशमं स्थानमुपदर्शयन्नाह - , पंच जिण कणयवन्ना ५ रत्तो ६ महो ७ य दो धवला ८ | ९ | दो १० | ११ चामीयरवण्णा रत्तो १२ छच्चैव कणयामा १८ ॥ २४ ॥ मरगयनीलो १९ अलिसा मलो २०य कंचणनिभो २१ य अलिसामो२२| तह तमालदलाभो २३ 'सुवण्णवण्णो य जिणवीरो २४ ॥ २५ ॥ व्याख्या - पंच' इत्यादि, तत्राद्याः ऋषभाऽजितसम्भ
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy