SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ (८) इदानीं 'जणया' ति तृतीयस्थानमभिधित्सुराहनाभी १ जियसत्तु २ जिया रि ३ संवरो ४ मेह ५ धर ६ पइठे ७ य । महसेण ( सुगीव ९ दढरह १० ___विण्हू ११ वसुपुज १२ कयवम्मे १३ ॥९॥ सिह १४ भाणु १५ विस्ससेणे १६ सूर १७ सुदंसण १८ कुंभ १९ मुहमित्तो २० । विजो २१ समुद्दविजया २२ . ससेण २३ सिद्धत्थ २४ जिणपियरो॥ १० ॥ व्याख्या-आदितीर्थकृत ऋषभस्वामिनः पिता नाभिराजा १, एवं क्रमेण शेषाणां जितशत्रुः २, जितारिः ३, संवरः ४, मेघः ५, धरः ६, प्रतिष्ठः ७, महासेनः ८, सुग्रीवः ९, दृढरथः १०, विष्णुः ११, वसुपूज्यः १२, - कृतवर्मा १३, सिंहः १४, भानुः १५, विश्वसेनः १६, शूरः १७, सुदर्शनः १८, कुम्भः १९, सुमित्रः २०, विजयः २१, समुद्रविजयः २२, अश्वसेनः २३, सिद्धार्थः २४, नृपतिशब्दः सर्वत्र प्रयोज्यः । इत्येते जिनानां पितरो जनका विज्ञेया इति गाथाद्वयाथः ॥९॥१०॥
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy