SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ (७) कोसंबी ६ वाणारसी ७ चंदपुरी ८ तह य काकदी ९ भद्दिलपुर १० सीहपुरं ११ चंपा १२ कंपिल्लपुर १२ मउज्झा १४ य । ॥ ६ ॥ रयणउर १५ इत्थिणाउर १६. गयउर १७ तह चैव नागरं १८ ॥ ७ ॥ मिहिला १९ रायगि २० चिय मिहिलानयरी २१ य सोरियपुरं २२ च । वाराणसी २३ य तह कुंड गाम २४ जिणजम्पनयरीओ ॥ ८ ॥ व्याख्या - विनीता १, अयोध्या २, श्रावस्ती ३, विनीता ४, कौशलपुरं ५, कौशाम्बी ६, वाराणशी ७, चन्द्रपुरी ८, काकन्दी ९, भद्दिलपुरं १०, सिंहपुरं ११, चम्पा १२, काम्पिल्यपुरं १३, अयोध्या १४, रत्नपुरं १५, हस्तिनापुर १६, गजपुरंहस्तिनागपुरमेव १७, नागपुरं - तदेव १८, मिथिला १९, राजगृहनगरं २०, मिथिला २१,शौरिपुरं २२, वाराणशी २३, क्षत्रियकुंडग्रामं २४ चेति ऋषभादिवर्द्धमानपर्यन्तानां चतुर्विंशतेस्तीर्थकृतां जन्मनगर्यः क्रमेण प्रतिपत्तव्या इति गाथायार्थः ॥ ६ ॥७८॥
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy