SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ (३) विंशतितीर्थकृतामेकविंशतिस्थानान्याचिख्यासुः श्रीसिद्धसेनसूरिशेखरः प्रथम स्थानद्वारगाथाद्वितयमाह चवणविमाणा १ नयरी २ जणया ३ जणणीउ ४ रिक्ख ५ रासीय। लंछण ७ पमाण ८ माऊ ९ वण्णं१० तर ११दिक्ख १२तव१३भिक्खा१४॥ नाणठाणं १५ गणहर १६ मुणि १७ अज्जियसंख १८ जक्ख १९ देवीओ २०॥ सिद्धिद्वाणं २१ च कमेण साहिमो जिणवरिंदाणं ॥२॥ . व्याख्या—'चवण' इत्यादि, जिना-अवधिज्ञानिप्रभृतयस्तेषां वराः केवलिनस्तेषामिन्द्रा इवेन्द्राः पून्यत्वात् जिनवरेन्द्रास्ते चातीतानागतवर्तमानकालापेक्षयाऽनन्तशस्तथापि सांप्रतकालीनावसपिण्यां सातत्वादासन्नोपकारकारित्वाद् वृषभादिवर्द्धमानान्ताश्चतुर्विंशतिस्तीथकृत एवात्र विवक्षितास्तेषां च्यवनविमानानि ,जन्मनगर्यः२,जनका:पितरः ३,जनन्यो-मातरः४,'तुः' पुनरर्थे,ऋक्षाणि-जन्मनक्षत्राणि५, जन्मनक्षत्रानुसारेण मेषादयो राशयः ६, 'चः' पादपुरणे,लाञ्छनानिऊरुस्थितरोमरूपाणि ध्वनचरणादिस्थितानि वा चिन्हानि७, पमाण'
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy