SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ( २ ) यस्याः कृपालाबुसमाश्रयेण मन्दोऽपि पारं श्रयति श्रुतान्धेः । वाङ्मालया सा भुवनं पुनाना सरस्वती यच्छतु सुबुद्धिम् ॥ ४ ॥ कृपापूर्णदृशैतेषां स्वान्येषां हितकाम्यया । श्री एकविंशतिस्थानटीकां कुर्वे यथामति ||५|| शब्दार्थयोर्न काठिन्यं ग्रन्येऽत्र विद्यते कचित | स्वपर भ्रान्तिनाशाय प्रयत्नो मे तथाप्ययम् ॥ ६ ॥ दुःप्रापपाप्य नृत्वं यतितव्यं श्रेयसे यथाशक्त्या । इति शिष्टगिरा कुवन् मूढोऽप्येनां न हास्ये स्याम् ||७|| इह किल चूर्णपेषं पिष्टाऽनल्पिष्ठजन्मजरामरणाधिव्याधिस्वेष्ट विरहानिष्टसंयोगदारिद्र्यादिदुरन्तदुःखनिबन्धनघनिष्ठदुष्टकर्माष्टकानां, निरावरणाऽप्रतिहताऽनन्तविमलकेवलालोकालोकिताविकलसक ललोकालोकानां, करालकलिकालव्यालवदनविवरान्तर्वर्त्तिभव्यजन्तु जातपरित्राणकर्मकर्मठसदुपदेशपीयूषरसपूरपूरितत्रिविष्टपानां, भक्तिमरानम्रनरसुरासुरेश्वरनिकरकिरीटकोटिस्तबकितरत्नरोचि निचयरोचिष्णुतरचरणारविन्दयुगलानामासन्नोपकारिणामृषभादिचतु
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy