________________
श्राद्धचन्द्रिकायाम्
परेद्युः श्राद्धकृन्मय यो न तर्पयते पितृन । तस्य ते पितरः क्रुद्धाः शापं दत्वा व्रजन्ति हि ॥ इति बृहन्नारदीयवचने श्राद्धकुदिति साधरणनिर्देशा दिसलं
पल्लवितेन ।
૭૮
अथ प्रतिपदादिश्राद्धानि ।
ब्रह्मपुराणे-
आश्वयुकृष्णपक्षे तु श्राद्धं कुर्यादिने दिने । त्रिभागहीनं पक्षं वा त्रिभागं स्वर्धमेव वा ॥ न सन्ति पितरश्चेति मध्वा मनसि यो नरः । श्राद्धं न कुरुते तत्र तस्य रक्तं पिबन्ति ते ।। यावश्च कन्यातुकयोः क्रमादास्ते दिवाकरः । तावच्छ्राद्धस्य कालः स्याच्छून्यं प्रेतपुरं तदा ।। इति । अत्र मदनरत्नः - तृतीयो भागस्त्रिभागस्तद्धीनः पक्षः पञ्चम्यादिपक्षस्तत्राद्याश्चतस्त्रस्त्रिययश्चतुर्दशी चेति पञ्च हीयन्त इत्यतस्तस्य त्रिभागहीनता । एवं दशम्यादिपक्षस्य त्रिभागता अष्ट म्यादिपक्षस्याप्यर्धता द्रष्टव्या । पञ्चम्यादिपक्षेषु चतुर्दशीवर्ज. नस्योक्तत्वात् ।
गौतमस्मृतावपि - तथापरपक्षे श्राद्धं पितृभ्यो दद्यापञ्चम्यादिदर्शान्तमष्टम्पादि दशम्यादि सर्वस्मिन्वा --
इत्याह । तदसत् । निदर्शितत्रिभागस्याप्रतीतिविषयत्वात् । नहि नवानां त्रिभागः, आयौ द्वौ सप्तमश्च प्रतीयन्ते किन्तु क्र. मेणैव त्रयः तस्माद्वक्ष्यमाणः पन्थाः श्रेयान् । गौतमीयं तुकाल - विशेषानुपादानादपरपक्षान्तरविषयम् । त्रिभागमिति षष्ठयादिपक्षः, त्रिभागमित्येकादश्यादिपक्षः ।
पञ्चम्यूर्ध्व च तत्रापि दशम्यूर्ध्वं ततोऽप्यति । इति विष्णुधर्मोत्तेः । अर्धमित्येकादश्यादिपक्षस्यार्ध त्र