Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series
Catalog link: https://jainqq.org/explore/022248/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ March-April . 1933. THK CHOWKHAMBA SANSKRIT SERIES A COLLECTION OF RARE & EXTRAORDINARY SanskrIT Works NO.423-424. zrAddhacandrikA pnndditprvrshriidivaakrbhttttvircitaa| nepAlAbhijanapaNDitazrIviSNubhasAdabhaNDAriNA . sNshodhitaa| THE S'RADDHA CHANDRIKA BY S'RIDIVAKARA BHATTA Edited by PANDIT S'RI VIS'NUPARSADA BHANDARI PUBLISHED & SOLD BY THE SECRETARY. CHOWKHAMBA SANSKRIT SERIES OFFICE. Vidya Vilas Press, Benares City. 1934. NA % 3E Page #2 -------------------------------------------------------------------------- ________________ Hotpotophore etootelek exce.co.ceceteleme zrIH Anandavana vidyotisumanobhiH susaMskRtA / suvarNA'GkitabhavyAbhazatapatrapariSkRtA // 1 // caukhambA saMskRtagranthamAlA maJjuladarzanA / rasikAlikulaM kuryAdamandA''modamohitam // 2 // stabakaH 423-424 Printed by Jai Krishna Das Gupta at the Vidya Vilas Press, Benares. de Page #3 -------------------------------------------------------------------------- ________________ TAR CHOWKHAMBA SANSKRIT SERIES. A . COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS... No's. 423-424. THE S'RADDHA CHANDRIKA BY S'RIDIVAKARA BHATTA Edited by PANDIT S'RI VIS'NUPRASADA BHANDARI BEN A RES. JAI KRISHNADAS-HARIDAS CUPTA, The Chorokhamba Sanskrit Sorios Ofico, . 1934. Page #4 -------------------------------------------------------------------------- ________________ * zrIH Haasansar FROIDOSolocasekO6058585805ame AnandavanavidyotisumanobhiH susNskRtaa| suvarNA'GkitabhavyAbhazatapatrapariSkRtA // 1 // caukhambA-saMskRtagranthamAlA majuladarzanA / rasikAlikulaM kuryAdamandA''modamohitam // 2 // stabakaH 423-424 / / Sakse [ Registered According to aet xxV of 1887, All Rights Reserved by the Publisher. :) Printed by, Jai Krishna Das Gupta Vidya Vilas Press, Benares City. 1934. Page #5 -------------------------------------------------------------------------- ________________ **:* caukhambA - saMskRta - granthamAlA / ( grantha- saMkhyA 76 ) ( sI0 naM0 423 - 424 ) zrAddhacandrikA paNDitapravarazrIdivAkara bhaTTaviracitA / nepAlAbhijana- paNDitazrIviSNuprasAda bhaNDAriNA saMzodhitA / prakAzaka:---- jayakRSNadAsa haridAsa guptaH caukhambA - saMskRta- sIriz2a Aphisa, banArasa siTI | 1991. Page #6 -------------------------------------------------------------------------- ________________ sebabeosecbbsribeoews PREDIDIODICODIODSONACOCONSOOOOOOOOOOOOODS hai isa kAryAlaya dvArA "caukhambAsaMskRtacArija" ke alAvA aura / I bhI 3 sIrija yathA "vAmIsaMskRtasIrija" "banArasasaMskRtasIrija" ! 1 "haridAsasaMskRtasIrija" prandhamAlAyeM nikalatI hai tathA ina 4 sIrijoM ke pazcAt aura bhI vividha zAstra kI pustakeM prakAzita kI gaI haiM tathA anya saba sthAnoM ke chape hue saMskRta tathA bhASA-bhASya ke anya vikrayArtha prastuta rahate haiM, sUcIpatra pRthak maMgavAkara dekheN| prAptisthAnam jayakRSNadAsa haridAsa gupta:I caukhambA saMskRta sIriz2a Aphisa, banArasa sittii| Masoomwapwonoramananpores 8000000 Page #7 -------------------------------------------------------------------------- ________________ athaiSa zrAddhacandrikAkhyaH prabandhaH paNDitavarazrIdivAkarabhaTTanirmitaH sammudraya prakAzayitumupakramyate / atra ca pratipAdyaviSayAvagatimranthanAmnava vyktiibhvti| sakSepeNa zrAddhaprazaMsA zrAddhalakSaNa-zrAddhakAla-zrAddhAdhikArizrAddhApayogidravya-zrAddhaprayogAdikaM samyaktayA vivRtamasti / bakzAkhAnusAriNyeva pddhtimrnthkRtaantrnggiikRtaa| pAvaNe kodiSTasapiNDIkaraNAdizrAdvAni suvivecitAni ante zayyAdAnavidhistatsAmagrI tatprayogazca samyaktayA vinivezitA'sti / lekhasaraNiH saralA suvyaktA ca / svalpo'pyayaM prabandhaH zrAddhaviSaye sUpayogyapekSitaviSayajAtasyAvikalarUpeNopadarzakatayAvazyamupAdeyaH zrAddhatattvavividiSUNAM zrAddhamarmajJAnAM ca viduSAmityatra nAsti sandehalezAvasaraH / ___ anena ca viduSA mahAn zAstrasudhAnidhirnAma nibandho viracitaH / tasya ca sUryAdipaJcAyatanapratiSThApaddhatiH, tithyarkaH, AcArArkaH, zrAddhacandrikA, dAnahIrAvalIprakAzaH, prAyazcittamuktAvalI, antyeSTiprakAza iti sapta bhAgAH santi / teSvevAnyatamo'yaM bhAgaH zrAddhacandrikA (zrAddhacandrikA. prakAzaH) iti / svakIyaiticaM tu saGkepeNa granthakA granthAnte svayamevopanibaddham / yathA bhAradvAjakulodadhau samabhavacchobAlakRSNAbhidhaH sAmA lAnchanavarjitaH pratidinaM santoSakRdvidvatAm / tatsUnuH prathamo mahAmaNiriva zrImAn mahAdeva i. tyAsIcchevapure vimuktiphalade gaGgAtaraGgAkule / / tatputreNa divAkareNa viduSA niSpAditAM candrikA tyaktvAhakRtimunnatAM svamanasaH sampazyatAho budhAH / yadyasti svayametadIyakRtito vAcyaH kathaM nirNaya stahau~vaM nipuNaM vibhAvya hRdaye dUSyaM vaco mAmakam / / tithya ca bhAradvAjakule'male samabhavacchIbAlakRSNAbhidhaH sAhityAmRtavArirAziratulaH sarvadvijAnAM guruH / tatsUnuH prathamo mahAmaNiriva prakhyAtakIrtirguNaiH rjAto nyAyanaye bRhaspatisamo nAmnA mhaadevkH|| tatputreNa divAkaraNa viduSA zrInIlakaNThaprabhodauhitreNa ghudhaiH sudhArasasamAsvAdyaH pareSAM kRte / tithyakaH kriyate praNamya pitaraM bolAM tathA mAtaraM zrIkAntaM tapanaM zriyaM pazupatiM vAcaM mahAdevatAm / / iti / Page #8 -------------------------------------------------------------------------- ________________ bhUmikA ! evaM ca bhuvanavidite nirmale bhAradvAjakule zrautasmArtakriyAkalApaparizInapUtAntaHkaraNaH sAhityapArAvArapArIMNaH paNDita ziromaNibhUdevApraNIH zrIbAlakRSNaH samajani / tatsUnurvipazcidapazcimo naiyAyikApraNI mahAdevabhaTTo babhUva / tatsUnurdivAkarabhaTTaH paNDita prakANDabhaTTakulAvataMsazrInIlakaNThasya dauhitraH / jananI cAya bAlAnAmnIti samAyAti / asya pitAmahena zrI- bAlakRSNaviduSA tithinirNayAkhyaH prabandho viracita iti zrUyate / asya pitrA mahAdevabhaTTena nyAyasiddhAntamuktAvalyA nyAya siddhAntamuktAvalI prakAzAkhyA vyAkhyA muktAvalIdIpikA, muktAvalI kiraNaH, dinakarIyamityAdinAmabhirvyavahriyamANA viracayitumArabdhA maraNena balavadvighnAntareNa vA vizvayatratayA upamAnakhaNDAntameva nirmAtuM pAritam / pitRprArabdhavyAkhyAyA apUrtyA pitRkIrte janatAyAzca kSatiM sambhAvayatA tatkaniSThasUnunA dinakarabhaTTenAvaziSTabhAgasyApi vyAkhyA samapUri / sA ca sAmprataM dinakarIyamiti vyavahiyate / vyAkhyAprArambhe mahAdevabhaTTakRtaM maGgalaM yathAlakSmIpAdayugaM praNamya pitaraM zrI bAlakRSNAbhidhaM bhAradvAjakulAmbudhau vidhumiva zrIgauravasyAmbujam / jJAtvAzeSamataM mitena vacasA siddhAntamuktAvalI - gUDhArthAstanute yathAmati mahAdevaH pareSAM mude // iti / samAptau ca dinakarakRtamaGgalapadyaM yathA- bhAnuM praNamya paribhAvya ca zAstrasAraM muktAvalIkiraNa eSa pitRpradiSThaH / sadyuktibhirdinakareNa kareNa so'yaM nIta: prakAzapadavI sudhiyAM mude'stu // asmAdapi samavagamyate pitRpradiSTaH kazcidevAMzA dinakareNa nirmito na kRtsno grantha iti / evaM ca ye mahAdevabhaTTasyaivopanAma dinakara ityAso-diti pralapanti tadbhrAntimUlakamevetyatra nAsti sandehalezaH / asya ca mAtAmaho mImAMsakApraNIH zrInIlakaNThapaNDito vidvanmaNDaloviditatarayazA AsIt / ko vA na jAnAti taM vidvaddhaureyam / yena - (1) saMskAramayUkha: ( 2 ) AcAramayUkhaH (3) samayamayUkhaH (4) zrAddhamayUkhaH (5) nItimayUkhaH (6) vyavahAra mayakhaH (7) dAnamayUkhaH (8) utsargamayUkha: ( 9 ) pratiSThAmayUkha : (10) prAyazcittamayUkha : ( 11 ) zuddhimayUkha : ( 12 ) zAntimayUkha iti dvAdazamayUkhA vidvanmAnyA dharmazAstre viracitAH / etadIyetivRttaM tu acyu manthamAlAyAM mudritasya tithyarkasyopodghAte suvivRtamastIti tata evAvase- maitidyarasikaiH Page #9 -------------------------------------------------------------------------- ________________ bhUmikA / 1 ayaM ca prakRtagranthakartA vArANasInivAsyAsIt / atraiva gandhAntetatsUnuH prathamo mahAmaNiriva zrImAn mahAdeva ityAsIcchevapure vimuktiphalade gaGgAtaraGgAkule / iti svapiturvArANasIvAstavyatvapratipAdanena, dAnahIrAva- lIprakAze - mImAMsAnayakovidaH purabhidaH kSetrAdhivAsI sudhIH / iti kathanena ca suvyaktamavagamyate / 1 asya ca dvau putrAvAstAm / jyeSThaH zrIrAmanAmnA prasiddha AsIt kaniThastu vaidyanAtha ( vaijanAtha ) iti nAmnA khyAtaH / anena ca prAyaH pitRkRtaprantheSvanukramaNikA vilikhitAsti / asyAM ca zrAddhacandrikAyAM vilikhitamasti tAvat- divAkaratanUjena vaidyanAthena dhImatA / zrIzrAddhacandrikA granthe ramye tAtavinirmite | viSayAnukramaH sarvaH kathyate zlokamAlayA / itthaM divAkarasutena kanIyasA zrIrAmAnujena gurubhaktiparAyaNena / zrItAtapAdaracite sujanapriye'sminpranthe kramo vilikhitaH savituH prasAdAt // iti / dAnacandrikAkAro divAkaro'smAdbhinna eva / yadyapi tatpiturnAmApi mahAdeva eva, tathApi tatpitAmaho rAmezvarabhaTTa iti / sa ca na bhAradvAjopanAmA kintu kAlopanAmakaH / tatpraNItA granthAstAvadime (1) dAna candrikA (2) Anhika candrikA (3) kAlanirNaya candrikA ( 4 ) smArtaprAyazcittoddhAraH ( 5 ) smartaprAyazcittapaddhatiH (6) patitatyAgavidhiH (7) punarupanayanaprayoga iti / tRtIyo dinakarabhaTTasya putro divAkarabhaTTaH dAnadina karAkhyagranthasya kartA / triveNI paddhatinAmakaprabandhakartA caturthI divAkaramaTTaH / zrAddhacandrikAkartArazca divAkarAtiriktA nandanapaNDita - rAmacandrabhaTTa - rudradhara zrInAtha AcAryacUDAmaNyAcA aneke vidvAMso'bhUvan ityAdi kAkRtadharmazAstraviddAse vartate / tatraiva ca prakRtazrAddhacandrikAyA nirmANasamayaH 1680 khrISTAbdIya iti likhitamasti / paraM vidhyarkasamAptau -- - zrI bAlakRSNAtmajasUnunirmitAM varSe khavedAzva himAMzusaMyute / kRtiM vilokyAkhilakAlanirNayaM niHzaGkamAzaMsatu paNDito janaH // iti pranthakRtA svayamullikhanAt 1740 vikramasamvatsarastidhyarkaviracana samaya ityavasIyate / tadA khrISTAndazca 1683 paryavasyati / vidhyarke ca Page #10 -------------------------------------------------------------------------- ________________ "malamAse zrAddhaM kArya naveti vicAro vistareNa vakSyate zrAddhacandrikAprakAze" (ti0 pR0252 ) "vivecayiSyate caispaSTaM zrAddhacandrikAprakAze" (ti0 pR0 260 ) iti lekhadarzanena 'vakSyate' 'vivecayiSyate' iti bhavidhyatkAlanirdezAt tithyAnantarameva zrAddhacandrikA viraciteti vyaktamevAvadhArayituM zakyate / asti cAnyA kRtirasya ganthakRto vRttaratnAkaraTIkA vRttaratnAkarAdarza iti / tatrApyavasAne khAbhijanollekhapUrvakaM ganthakRtA-- pUrNAbdhisaptakamite pavarSe satkArtike mAsi vishuddhpksse|. tArtIyapUrNe divase supuNye yAdarza itthaM ghaTitaH samAptaH / / iti likhanAt ekasminnevAnde 1740 vaikrame tithyakoM vRttaratnAkarAdarzazceti dvayaM samApitamiti patIyate / atazca kANemahAzayena kiMvA pamANamAsthAya zrAddhacandrikAviracanakAla uparinirdiSTaH 1680 vI0 likhita ityavagantuM na pAryate / evaM ca tithyAMdanantarasamaya eva 1741 / 1742 vA vaikramAbde zrAddhacandrikAyA viracanamiti nizcapacam / / atra ca granthakRtA tatra tatra vivAdAspadeSu sthaleSu mAtAha-mAtuH pa. pitAmaha--mAtuH vR0 papitAmahAdipadaiH zrInIlakaNTha-zrIrAmakRSNabhaTTa-- zrInArAyaNabhaTTAdInAmevoktiH prmaanntvenaavlmbitaa| tadevaM patnAnAM durlabhapAyANAmIdRzAnAM nibandharatnAnAM pakAzane baddhaparikareNa zrIjayakRSNadAsaguptamahAzayenAsyAH zrAddhacandrikAyAH saMzodhane sapazrayamabhihito'haM pAvatiSyetacchodhanakarmaNi / AdarzapustakaM cAsyA nepA. lAbhijanakAzInivAsina AryAlopanAmakapaNDitazrIgajarAjakezariNaH sakAzAt svargIyagurucAraNaiH ma0ma0 parvatIyanityAnandazAstribhiH saGgrahotamekameva nAtizuddha prAcInataraM sampUrNamupalabdham / katipaya mudraNAnantaraM ca kAzikadharmAdhikAripaNDitazrIlakSmIdharapanta...... 'sakAzAdapara nAtizuddhaM sampUrNam / vizadaviSayAnukramaNikayA atra pamANatvenoddhRtAnAMganthAnAM sUcyAdinivezanena ca saparizramaM samyak parizodhite'pyatra ganthe mAnuSyakanAntarIyakamatidoSeNa zIzakAkSarayojakAnavadhAnatayA ca samudbhUtAni skhali. tAni marSayitvA pakaTayiSyanti nijAM guNaikapakSapAtitAMprekSAvatAM dhurINAH / pasIdatAM cAnena vyApAreNa janahRdayatattvasAkSI bhagavAn kAzikApurAdhIzaH zrIvizveza ityAzAste1991 vaikrame'bde zuddhavaizAkha viduSAM vidheyaH kRSNapakSe budhe paJcamyAm / / zrIviSNuprasAda bhaNDArI / Page #11 -------------------------------------------------------------------------- ________________ atha zrAddhacandrikAyA viSayAnukramaH / maGgalAcaraNam zrAddhaprazaMsA zrAddhalakSaNam zrAddhabhedAH teSAM lakSaNAni nityazrAddhakathanam pR0 1 99 2 3 4 7 10 11 19 " 99 zrAddhakAlAH aSTakA zrAddha karaNe prAyazcittam 9 gajacchAyAnirUpaNam gajacchAyAdizrAddha bhokturdoSaH zrAddhadezakathanam zrAddhe niSiddhadezakathanam zrAddhAdhikArinirUpaNam dvAdazavidhaputra nirUpaNam putrAbhAve'dhikArI anupanItasyApyadhikAraH putrAbhAve bhAryAmatraH parasparazrAddhe'dhikAraH 15 1 nAmoccAraNe vizeSaH dhanahAridauhitraH zrAddhAdhikArI " zrAddhayogyA uttamA brAhmaNAH 16 | vibhaktiniyamaH 17 11 18 21 59 13 zrAddhe madhyamA brAhmaNAH zrAddhe niSiddhA brAhmaNAH daibe tIrthe ca parIkSaNaniSedhaH zrAddha grAhyapadArthakathanam zrAddha varNyapadArthakathanam pitRpUjAdravyANi zrAddhe dhUpadIpau zrAddha bhojanapAtrANi zrAddhabhedena vizvedevanirNayaH nityazrAddhAdiSu vizvedeva niSedhaH 2 9 99 pavitragrahaNAvazyakatA pavitradhAraNe'nAmikAvidhiH pavitre darbhasA 12 3 99 10 21 paM0 3 | brAhmaNanimantraNaprakAraH 12 brAhmaNasaGkhyA 6 |vistaraniSedhaH 3 23 26 27 2 15 12 ") 99 6 17 eka brAhmaNapakSaH eka brAhmaNapakSe vaideva prakAraH paGgipAvanbrAhmaNalakSaNam gRhItanimantraNatyAge doSaH viprAbhAbe darbhavaTau zrAddham 8 19 17 21 3 33 14 22 avyaGge pAyadAna niSedhaH 1 | pAdyadAnamAsInAnAm 7 sarveSAmAcamanam upavItAbhAve uttarIyam sthAnasthAne darbhatyAgaH maNDalakaraNasthAnakathanam upalepe niSiddha gomayAni pAyadAne pavitradhAraNaniSedhaH 99 15 28 15 padArthAnusamaya kANDAnusamayayo. 5 nirUpaNam 20 16 | zrAddhadine pUrvAkRtyam 1 zrAddhe kena pAkaH kAryaH zrAddhapAke varjyAH pAkapAtra nirUpaNam 99 16 brAhmaNasya kSauraM kArayitavyam devapUjAyAM dakSiNajAnunipAtanam " 30 pitRpUjAyAM vAmajAnunipAtanam 35 gotranAmnoruccAraNe sthAnaniyamaH " gotranAmnorajJAne 19 17 99 22 3 6 devapitrorupavezane diniyamaH pR0 paM0 32 15 | arghyadAnavidhiH 24 | apAtram 27 | kAyutagandhAdidAnaniSedhaH 99 23 1 39 24 31 1 99 16 20 1 R 16 24 2 32 99 33 99 99 34 36 99 39 10 37 11 99 27 30 U 39 13 16 39 39 A su 99 18 40 4 99 24 43 93 & Page #12 -------------------------------------------------------------------------- ________________ bhikSukalakSaNam atithilakSaNam vastradAnAvazyakatA ahatalakSaNam zrIzrAddhe sindUradAnam nIlI raktavastraniSedhaH yajJopavItadAnAvazyakatA bhojanapAtrAghobhAge maNDala - karaNam maNDalanirmANasAdhanAni maNDalanirmANaprakAraH maNDalAkara doSakathanam anaukaraNam vidhurasya pitryadevaviprahastayohomavikalpaH anaukaraNazeSasya pratipattiH anapariSeSaNaprakAra: bhojane'nyonyasparze prakAraH bhojanabhAjanasparze DhuGkArahastAdinA guNavarNa ne doSaH sazeSa bhojanaM kartavyam piNDadAnam piNDadezakathanam piNDadAnetikartavyatA piNDaparimANam vikiradAnam mArjArAdibhiH piNDaspazeM piNDapratipatiH astrous cat prAzayet anekAryAkSe piNDaprAzane'kSatAgurviNyAdi viSayAnukramaH / pR0 paM0 99 99 44 99 13 4 26 45 99 46 19 " " 99 49 ghRtapAtrasthApane vizeSaH 10 11 brAhmaNAnAM citrAhutiniSedhaH 51 15 33 20 4 52 25 | anyagRhe zrAddhazeSabhojana niSedhaH 48 10 zrAddhadine upavAsaniSedhaH 7 zrAddhakartRbhoktrorniyamAH svayaM zrAddhakaraNAzakau 99 20 viprapAtroccAlanakartAraH 24 | ucchiSTodvAsanakAlaH 3 ucchiSTapratipattiH " 11 99 53 vipravamane dakSiNAdAnam 4 dakSiNadravyANi 9 atidaridrasya dakSiNA dakSiNAdAne kramaH .99 2 | vaizvadevanirUpaNam 9 | sAjhenaizvadevaH 12 18 bhojanakAlaH 99 zrAddhazeSeNa bhojanam 7 sapiNDIkaraNAnantaraM pArvaNaiko 16 ddiSTayovikalpakathanam 2 keSAM cidekoddiSTameva 7 sadhavAzrAddhe suvAsinI 54 1 bhojanam 55 18 asamarthasya sAGkalpika pR0 paM0 3 nam D mahAlayanirUpaNam 39 19 niSedhaH 99 6 proSThapadIzrAddham kAmanAvizeSeNa piNDapratipattiH " 20 tribhAga honA dipaka nirUpaNam 'suprozitAdikathanam 58 5 | kanyAsthArkaprazaMsA 99 59 99 60 61 99 13. 99 25 4 99 5 99 15 " 16 62 22 63 15 64 2 99 7 pratinidhayaH nityazrAddha nirUpaNam kSayAhazrAddhanirUpaNam 68 10 prathamAbdikamadhike na kAryam 69 8 kSayamAse zrAddham 70 19 71 33 # 14 23. 65 12 66 56 6 zrAddham 99 11 17 AmazrAddhAdikAlanirUpaNam 74 16 19 dinanayormuhUrta nAmakatha 50 attr 4 73 3 sAGkalpikazrAddhe varjanIyAni " 12 72 25 75 16 76 14 76 16 78 ra Page #13 -------------------------------------------------------------------------- ________________ viSayAnukramaH / pR0 paM0 / / . 81 13 __ pR0 paM0 mahAlaye piNDadAnaniSedhakAlaH 80 24 savidhAnazrAddhAGgatarpaNAna. sakRnmahAlaya evokaniSedhAdi. .. | rUpaNam 101 23 vicAra: nityatilatarpaNe niSiddha. sannyAsinAM sakRnmahAlayo dvA. kolAH 103 20 payAmeva kSayAhAjJAne sApavAdo nirNayaH109 1 vidhavAkartRkapArvaNe vizeSaH pretakriyottaramAgatasya vidhiH 106 19 bharaNIzrAddhamAhAtmyam zrAddhavighne nirNayaH 107 3 navamIzrAddham prArambhAderlakSaNam anekamAtRkanavamIzrAddham , 18 dAtRgRhe maraNAdau maghAtrayodazIzrAddhakathanam svakAle'ntaritamAsikAbdi. . , 27 kayoH kAla: caturdazozrAddhanirUpaNam 85 24 Azvinazuklapratipadi mAtA zrAddhe bhArajodarzane nirNayaH 111 4 anvArUDhAkSayAhanirNayaH 114 6 mahazrAddham zrAddhasannipAte nirNayaH .. 616 6 ekoddiSTazrAddhanirUpaNam , 16 pArvaNaikodiSTayoryugatprAptau tattraividhyam nirNayaH mAsikAnAM Sor3azatvakathanam nityakAmyayoH sanipAte deva.. mAsikazrAddhakAlAH | taikyataH prasaGgasaMsiddhiH 117 26 AdhamAsikanirNayaH nityadAzikayorudakumbhamAsi. madhye malamAsapAte mAsika kayodarzikayugAdezva prasaGgAsyAvRttiH siddhiH 118 7 UnamAsikAdikAlAH 99 ? sapiNDIkaraNazrAddham SoDazazrAddheSvAhitAgnevizeSaH , 24 tatkAlAH antaritamAsikamAddhakAlaH . . 93 10 | sAgniniragnibhedena sapiNDIkaraNa pretazrAddha AzIrAdivaja'nam , 14 | kAlavyavasthA 119 8 udakumbhazrAddhanirUpaNam 94 4 sapiNDIkaraNasya dvAdazAhe AtmazrAddhanimittakathanam 95 11 prazastatvam 122 4 mAsikAbdikayorAmazrAddha sapiNDIkaraNasya pUrve: SoDaza. .. zrAddhakartavyA AmasvarUpakathanam' sapiNDIkaraNAdUrdhva SoDazazrAddhA. mAmaparimANakathanam nAM punaH kartavyatA 123 6. AmazrAddhavidhikathanam vRddhiprAsau mAsikodakumbhayoH / AmabhASe'vagAhApozanavAsa. .. punarapakarSaH gamojanAdinivRti 90 17 utakAle sapiNDIkaraNAmAve hemabhAvanirUpaNam . eTA rohiNyAdrAdikAlAntaram 124 4 bhADe niSidakAlakathanam 99 13 | sapiNDIkaraNe jyeSThasyaivA. piNyAne niSiddhakAlakapanam 100 9dhikAra: 91 20 ___, 26 niSedhaH / Page #14 -------------------------------------------------------------------------- ________________ " malamAse zrAddhaM kAryaM naveti vicAro vistareNa vadayate zrAddhacandrikAprakAze" ( ti0 pR0 352 ) " vivecayiSyate caitspaSTaM zrAddhacandrikA prakAze " ( ti0 pR0 260 ) iti lekhadarzanena 'vakSyate ' 'vivecayiSyate ' iti bhavi - yatkAlanirdezAt tiyarkAnantarameva zrAddhacandrikA viraciteti vyaktamevAdhArayituM zakyate / asti cAnyA kRtirasya granthakRto vRttaratnAkaraTIkA vRttaratnAkarAdarza iti / tatrApyavasAne svAbhijanollekha pUrvakaM granthakRtApUrNAdhakamite varSe satkArtike mAsi vizuddhapakSe |. tArtIyapUrNe divase supuNye hayAdarza itthaM ghaTitaH samAptaH // iti likhanAt ekasminnevAnde 1740 vaikrame tithyakoM vRttaratnAkarAdarzazceti dvayaM samApitamiti pratIyate / zratazca kAraNemahAzayena kiM vA pramANamAsthAya zrAddhacandrikAviracanakAla uparinirdiSTaH 1680 trI0 likhita ityavagantuM na pAryate / evaM ca tithyarkAdanantarasamaya eva 1741 / 1742 vA vaikramAbde zrAddhacandrikAyA viracanamiti nizca pUcam | atra ca granthakRtA tatra tatra vivAdAspadeSu sthaleSu mAtAha-mAtuH pU. pitAmaha -- mAtuH vR0 prapitAmahAdipadaiH zrInIlakaNTha- zrIrAmakRSNabhaTTa -- zrInArAyaNabhaTTAdInAmevokti: pramANatva nAvalambitA / tadevaM patnAnAM durlabhaprAyANAmIdRzAnAM nibandharatnAnAM prakAzane baddhaparikareNa zrIjayakRSNadAsaguptamahAzayenAsyAH zrAddhacandrikAyAH saMzodhane sapazrayamabhihito'haM prAvartiSyetacchodhanakarmaNi / AdarzapustakaM cAsyA nepAlAbhijana kAzInivAsina AryAlopanAmaka paNDitazrIgajarAja kezariNaH sakAzAt svargIya gurucaraNaiH ma0 ma0 parvatIya nityAnandazAstribhiH sagRhotamekameva nAtizuddha prAcInataraM sampUrNamupalabdham / katipaya mudraNAnantaraM ca kAzikadharmAdhikAripaNDitazrIlakSmIdharapantasakAzAdapara nAtizuddhaM sampUrNam / vizadaviSayAnukramaNikayA atra pramANatvenoddhRtAnAM granthAnAM sUcyAdinivezanena ca saparizramaM samyak parizodhite'pyatra granthe mAnuSyakanAntarIyakamatidoSeNa zIzakAkSarayojakAnavadhAnatayA ca samabhUtAni skhali tAni marSayitvA prakaTayiSyanti nijAM guNaikapakSapAtitAM prekSAvatAM dhurINAH / prasIdatAM cAnena vyApAreNa janahRdayatattvasAkSI bhagavAn kAzikApurA dhIzaH zrIvizveza ityAzAste A 1991 vaikrame'bde zuddhavaizAkha kRSNapakSe budhe pacamyAm / viduSAM vidheyaH zrIviSNuprasAda bhaNDArI / Page #15 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAstruTipUraNam / pR0 123 paGktau 23 pitAmahacaraNairityanantaram-vastutastu nityasaMyogavirodhAttithau mAsikApakarSavidhAnAbhAvAdvAcanikasya vRddhitantragrahaNasya balavatvAca sarvakarmAGgake vRddhizrAddha mAmikA. pakarSo yukta AbhAti ityadhikaH pATho dvi pu0 / pR0 124 paktau 1 iti zATyAyAnasmaraNAt ityanantaram nandhimAni kathaM pretazrAddhAni, sapiNDIkaraNasya nivRttavAdi ti cena , na / aksiMvatsarAdyasya sapiNDIkaraNaM bhavet / pretattramiha tasyApi vijJeyaM vatsaraM nRpa / / ityagnipurANavacanAt / etAni ca yadyapi vArSikasampadAyenaikoddiSTAni pArvaNAni ca sambhavanti / tathApi pretatvavimokSA. nyeva mantravanti kAryANi na tvamantrakANi pUrvavat / navazrAddhamatikramya mRtAhani tu mAsikam / tamuddizya mantraistu vatsaraM nirvapetsutaH / / isaparA paiThInasivacanAt / evaM vRddhiprasaktAvudakumbhaH zrAddhAnyapyapakaSya kAryANi / pretazrAddhAni sarvANi sapiNDIkaraNaM tathA / apakRSyApi kurvIta kartA nAndImukhaM dvijH|| ityaparA paiThInasivAkye sarvapadasaGgrahaNAt / atretyaM saGgitaH - prayogaH / prAcInAvItI pitRnuddizyAsmatkule vRddhizrAdottara Page #16 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAstruTipUraNam / mudakumbhazrAddhaniSedhAdadyaprabhRti varSasamAptidinaparyantAnyudakumbha zrAddhAnyapakRSya pArvaNavidhinA tantreNa sodakumbhAnenAmAnnena taniSkrayeNa vA kariSya iti saGkalpya saGkhyayA pariviSya prokSya nAnApAtrasthitAnyannAnyAmAnAni vA taniSkrayA vA pitapitAmahaprapitAmahebhyo'mukazarmabhyo vamurudrAdityasvarUpebhyo'rpitAni nAnAnAmagotrebhyo'rpatAni nAnAnAmagotrANAM brAhmaNanAmAtRpteH khadhA kavyaM na mameti sadakSiNaM dadyAt iti granthastruITato'sti / pR. 134 paM. 8 zrImAtAmaha gurucaraNairitya nantarampatitapitRkeNa kathamullekhaH kArya ityata Aha maNDana: piturnAma na nirdezyaM mahApAtakadoSiNaH / AvedanAdikAryeSu kintu tatparabhAvinAm / / pitAmahapurogANAM trayANAM nAma nirdizet / pitAmaho'pi duSTazcetmapitAmahapUrvakAH / / nirdevyAstrayo mAstasminnapi ca dUSite / prapitAmahapitrAdyAstrayo vAcyA yathAkramam / / duSTazcenmadhyamaH kazcittadvanaM pUrvapazcimAn / trIneva nirdizenmAna kinvatadviziSyate / / pitAmahAditritaye pitrAditrayabhAvanA / anyAze'pi sambandhanirdezastvevameva hi // mAtrAdInAmidaM strINAM yojanIyamazeSataH / ityadhikaH pATho dvi. pu.| Page #17 -------------------------------------------------------------------------- ________________ atha zrAddhacandrikA | zrIgaNezAya namaH // jAnakInayanayugmagocaraM mAninAM nayanayoragocaram / nIlamegha ruciracchaviM sadA bhAvaye manAsa rAghavaM mudA // 1 // yatkI dhavalIkRtaM tribhuvanaM nAmnA jagatpAvitaM yanmUrddhA vinivAritaM bahutaraM pApaM mahApApinAm / yadvanthaiH kaThinaM jagAma kRzatAM dvaitaM vratAdisthaLe tasyAhaM zirasA namAmi caraNau zrInIlakaNThaprabhoH // 2 // navA sAmbaM tathA tAtaM janayatrIM gurUnapi / divAkareNa viduSA tanyate zrAddhacandrikA // 3 // tatrAdau zrAddhaprazaMsA hemAdrau kUrmapurANe - yo'nena vidhinA zrAddhaM kuryAdvai zAntamAnasaH / vyapetakalmaSo nityaM yAti nAvarttate punaH // viSNudharmottare zrAddhakAle tAthAnena piNDanirvapaNaM tathA / pitRRNAM ye kariSyanti teSAM puSTirbhaviSyati // paitRpaitAmahaH piNDo vAsudevaH prakIrttitaH / paitAmahazca nirdiSTastathA saGkarSaNaH prabhuH / pitRpiNDastu vijJeyaH pradyumnazcAparAjitaH || AtmAniruddho vijJeyaH piNDanirvapale budhaiH / iti / pitRpitAmahasyAye paitRpaitAmahaH prapitAmahapiNDa ityarthaH tatraiva devalaH, devo yadi pitA jAtaH zubhakarmAnuyogataH / tasyAnamamRtaM bhUtvA devatve'pyanugacchati // ; Page #18 -------------------------------------------------------------------------- ________________ 2. zrAddhacandrikAyAm vAyupurANe - devakAryAdapi sadA pitRkAryaM viziSyate / devAtAbhyaH pitRRNAM hi pUrvamApyAyanaM zubham / iti / atha zrAddhalakSaNam / mAghaSIye brahmANDapurANe deze kAle ca pAtre ca zraddhayA vidhinA tu yat / pitRnuddizya viprebhyo dakSaM zrAddhamudAhRtam // iti / hemAdrI bRhaspatismRtAvapi - saMskRtaM vyaJjanADhyaM ca payodadhighRtAnvitam / zraddhayA dIyate yasmAcchrAddhaM tena nigadyate // (1) (1) atra zrAddhalakSaNaM prakRtya SIramitrodayIyazrAddhaprakAze suvicA. ritam / supayogitA'vikalaH sa sandarbhaH samupasthApyate / athaitanmanuH zrAddhazabdaM karma provAca, prajAniHzreyasAthaM tatra pitaro devatAH, brAhmasvAhavanIyArthe mAsi mAsi kAryamaparapakSasyAparAhnaH zreyAna ityA pastambaH / zrAddhamiti zabdo vAcako yasya tattathA / tyaktadravyapratipazyadhikaraNatvenAhavanIyakAryArthatvaM brAhmaNasya / aparapakSasya kRSNapakSasya iti tadarthaH / tathA "pretAn pitRnapyuddizya bhojyaM yatpriyamAramanaH / zraddhayA dIyate yattu tacchrAddhaM parikIrtitam " // iti marIci - vacanam / pretAn = akRtasapiNDIkaraNAn / pitRRn = kRtasapiNDanAn / dIyate yattu = atra yaditi kriyAvizeSaNam / tathAca tAdRzaM yaddAnaM tacchrAddhamityarthaH / evaM cAtroktApastamba - marIci - bRhaspati-brahmapurANIyavacanAnAM paryAlocanayA pramItamAtroddezyakAnna tyAgavizeSo brAhmaNAdyadhikaraNakapratipatyaGgakaH zrAddhapadavAcyaH pratIyate / evaM ca gandhAdidAnAnaukaraNa vikiradAnAnAM na zrAddhatvaM kintu tadaGgatvameveti dhyeyam / brAhmaNapratipatteraGgatvaM ca kkAcitkaM vivakSitam / tenAgmyA. diprakSepAGgake nAvyAptiH / tadaGgatvaM ca vAcanikAtidezavyatiriktapramAvihitaM prAhyam / tena "piNDavazca pazcimA pratipattiH" iticchandogavacanAtidiSTatadaGgake pitryabalidAne nAtivyAptiH / na ca tacchrAddhatvena kuto na saGgrahyata iti vAcyam / zrAddhaM vA pitRyajJaH syAspiyo bali 1 Page #19 -------------------------------------------------------------------------- ________________ zrAddhabhedAH tatpazavidhamityAhaAzvalAyanaH, kAmyaM naimittikaM vRddhirekodiSTaM ca pAvaNam / ' zrAdaM pazcavidha prAhurviprAH zAstrasya vedinaH // iti / vizvAmitrastu tasya dvAdazabhedAnAhanityaM naimittikaM kAmyaM vRddhizrAdaM sapiNDanam / pArvaNa ceti vijJeyaM goSThayAM zuddhyarthamaSTam // karmAkaM navamaM proktaM daivikaM dazama smRtam / yAtrAsvekAdazaM proktaM puSTayarthaM dvAdazaM smRtam // iti / rthaapivaa|" iti cchandogapariziSTasvarasAttasya zrAddhabhinnatvapratIteH tathA ziSTavyavahArAbhAvAca / piNDapitRyajJastu zrAddhameva / "tacchAddha. mitaradamAvAsyAyAm' iti gobhilavacanena tasyApi shraaddhtvokt| tacchabdena piNDapitRyajJaparAmarzAt / udAhRtavAkyairapi tasya zrAddhasva. pratItiH / "piNDAMstu go'javiprabhyo dadyAdagnau jale'pi vA" ityanena yAjJavalkyavacanena tasyApi brAhmaNapratipattyaGgakatvasiddhaH / pramItA. nAmuddezyatvaM ca devatAtvarUpam / tena phalabhAgitayA tadudadezyakabrAhma NasampradAnakAnnatyAge naativyaaptiH| annapadasya ca bhojyasthAnIya dravyopalakSakatvAnna hiraNyazrAddhAdAvavyAptiH / yastu nRsiMhapurANe"divyapitRbhyo devebhyaH svapitRbhyastathaiva ca / dattvA zrAddhamRSibhya. va manuSyebhyastathAtmanaH // " iti devAdizrAddhe zrAddhazabdaH samAsAgni. hotrvdraunnstddhrmpraaptyrthH| evaM ca "daivikaM dazamaM smRtam" itivakSya. mANazrAddhavibhAgo'pi gauNamukhyasAdhAraNa eva / naca tatrApi mukhyatA kiM na syAditi vAcyam / zrAddhapadavyutpAdakeSudAhRtavAkyeSu pretapadapitRpadayoreva zravaNAtpramItamAtrakoddezyakazrAddhasyaiva mukhyatvAvagaH mAt / evaM cAmotsargapiNDadAnayoIyorapi pratyekaM zrAddhavaM siddhyati / mata eva brahmapurANe'nnotsargamuktvA "zrAddhaM kRtvA prayatnena" ityanno. ssagemAne zrAddhapadaprayogo dRzyate / ata evAhitAgneH "pitracanaM pi. eDaireva' iti nigamo'pyazako kevalaM piNDadAnamAha / maghAzrA. dAdau piNDadAnaM vinA zrAddhasiddhAvapi na tasya prAdhAnyahAniH / pradhAnasyaiva sato vacanena tatra paryudAsAt / Page #20 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm eSAM lakSaNAni bhaviSyapurANeahanyahani yacchrAddhaM tannityamiti kIrttitam / vaizvadevavihInaM tadazaktAbudakena tu // ekoddiSTaM ca yacchrAddhaM tanaimittikamucyate / tadadhyadaivaM karttavyamayugmAnbhojayet dvijAn // etena - " nityazraddhamadaivaM syAdardhyapiNDa vivarjitam" itihArIta. vacanAnnityazrAddhe, "bhaujaGgIM tithimAsAdya yAvazcandrArkasaGgamam / tatrApi mahatI pUjA kartavyA pitRdevate // RkSe piNDapradAnaM tu jyeSThaputrI vivarjayet / " iti devIpurANAnmaghAzrAddhe ca piNDadAnaniSedho '. vagamyate / na cAprAptasya niSedho ghaTate, prAptizcAtrAtidezena, sacAGgAnAmevAtaH piNDadAnamaGgam / yA tu - "agnau hutena devasthAH pitRsthA dvijatarpaNaiH / narakasthAzca tRpyanti piNDairdattaistribhirbhuvi // " iti piNDadAne phalazrutiH so'rthavAdaH / "aGgeSu stutiH parArthatvAt" iti nyAyAt / gayAdI piNDadAnamAtravidhistu aGgabhUtapiNDadAnAtkarmAntaraM prakaraNAntarasthatvAditi zUlapANyAdyuktaM parAstam / pUrvodAhRtavAkyArthaparyAlocanayA ubhayorapi prAdhAnye siddhe nityazrAddhAdau zrA* davidhinaivobhayaprAptAvekatara paryudAsopapatteH / tasmAtsutamanotsargapiNDadAnayoH prAdhAnyamiti / kecitta, "agnau hutena" ityAdivacane'gnaukaraNasyApi phalazravaNAttadapi pradhAnam agnaukaraNoddezyAnAM kavyavAhanAdInAM pitRpadena saGgrahAtpANihomapakSe brAhmaNAdhikaraNakapratittisambhavAzcetyAhuH / zUlapANistu sambodhanapadopanItAn pitrAdIMzcaturthyanta padenoddizya havistyAgaH zrAddhamityAha / atra phalabhAgitvarUpoddezyatAni vRtyarthaM sambodhanapadopanItAnitivizeSaNam / pitrAdInityAdipadena devAdayo'pi vivakSitAH / tena devazrAddhAdAvapi zrAddhazabdo mukhya eveti maithilAstu - vedabodhita pAtrAlambhapUrvaka vistyAgaH zrAddham / atrAlambho na zrAddhavizeSaNam / anyathA tasya vedabodhyatvAbhAvena tadvatizrAddhasya vedAbodhyatvApatteH kintUpalakSaNam | upalakSyazca svato vilakSaNasyAgavizeSa eva / etena yammata ekoddiSTe pAtrAlambho nAsti tanmate tatra nAvyAptiH / nApi samnyAsikartRkAtmAdizrAddhe'pi sA / " daivikaM dazamaM smRtam" iti vibhAgo'pi ca samaJjaso bhavati / Page #21 -------------------------------------------------------------------------- ________________ nityAdizrAddhalakSaNAni / kAmAya vihitaM kAmyamabhipretArthasiddhaye / / pArvaNena vidhAnena tadapyuktaM khagAdhipa! / / vRddhau yatkriyate zrAddhaM vRddhizrAddhaM taducyate / sarva pradakSiNaM kArya pUrvAhna tUpavItinA // --- ---- piNDadAnaM tvaGgameva / "zrAddhaM kRtvA prayatnena tvraakrodhvivrjitH| uSNamannaM dvijAtibhyaH zraddhayA pratipAdayet // '' ityAdivAkyeSu Ana ntarvArthakatvApratyayenAnotsarga eva zrAddhapadaprayogAt "triSu piNDaH pravartate" iti cAGgamukhena pradhAnanirdezaH / piNDapitRyajJaviSayaM vA ityaahuH| nanu tyAgo na zrAddhaM kintu pitRnuddizya viprebhyo dattaM zrAddhamudA. hRtam" iti brahmapurANAt "zraddhayAM dIyate yasmAttacchAddhaM parikI. titam" iti marIcivacanAt , "pramItasya pituH putrauH zrAddhaM deyaM prayatnataH" itismRtyantaravacanAcca dAnakarmaNA dravyasyaiva zrAddhatvAva. gamAta tyajyamAnaM dravyameva shraaddhm| evaM ca "zrAddhamAma tu katavya. miti vedavidAM sthitiH" iti dravyasAmAnAdhikaraNayamapyupapadyate / na caivamAdiSu zrAddhazabdasya lakSaNayA dravyaparatvaM pramANAbhAvAt iti cet, na / 'AddhaM kuryAt' ityAdau dravyasya siddhatvena sAkSAdbhAvanA. vayAsambhavAt / kriyAparatvena sAkSAdanvaye sambhavati anupasthita tyAgAdikriyAdvArA paramparAnvayasyAnaucityAt / 'somena yajeta' ityAdau tu balavatyA prasiddhyA dravyaparatve somapadasyAvadhArite somasya zrautadhAtvarthadvArA bhAvanAnvayo yukto bhavati / prakRte tu zrA. ddhazabdasya dravye prasiddhyabhAvAdazrutadhAtvarthadvArakaparamparAnvayo'nu. cita ev| kizca kuzayavatilagodhUmamAMsAdidravyaM pitrAdibhyaH zraddhayA deyamityAdinA zrAddha vidhitsitadravyasya prAptatvAt tatprakhyanyAyenA. gnihotrAdipadavatkarmanAmadheyataivocitA / kizca nityanaimittikakA myabhedA agre vakSyante te ca prAyazaH karmaNyeva prasiddhA ityato'pi karmaH naamtaa| ata evApastambena "zrAddhazabdaM karma"ityuktam / * yattu-"pramItasya pituH putrairdeyaM zrAddha prayatnataH" iti zrAddhasya deya. svamuktam , yazca-"zrAddhamAmaM tu kartavyamiti vedavidAM sthiti' iti dravyasAmAnAdhikaraNyam tat zrAddhazabdasya lakSaNAmabhipretya / evaM ca karmanAmatve siddhe "zraddhayA dIyate yasmAttena zrAddhaM nigadyate" iti Page #22 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm gandhodakatilairyuktaM kuryAtpAtracatuSTayam / ardhyA pitRpAtreSu pretapAtraM prasecayet // ye samAnA iti dvAbhyAmetajjJeyaM sapiNDanam / niyena tulyaM zeSaM syAdekoddiSTaM striyA api // amAvAsyAM yatkriyate tatpArvaNamudAhRtam / kriyate vA parvaNi yattatpArvaNamiti sthitiH // goSThyAM yaskriyate zrAddhaM goSThI zrAddhaM taducyate / bahUnAM viduSAM sampatsukhArthaM pitR tRptaye // kriyate zuddhaye yattu brAhmaNAnAM tu bhojanam / zuddhyarthamiti tatproktaM vainateya ! manISibhiH // niSekakAle some ca sImantonnayane tathA / jJeyaM puMsavane caiva karmAGgaM zrAddhamucyate // devAnuddizya yacchrAddhaM tadaivikapihocyate / bRhaspativAkyaM zrAddhazabdasya yogapradarzanArtham / tenAnyatra prayogAbhAvAdyogavazAzca yogarUDho'yaM zrAddhazabda iti / yadyapi ca "tasmA *- dudhAM samAsAdya dharmaM dharmAtsamAcaret" ityAdi viSNudharmottarAdivAkyaiH H zradudhAyAH sarvakAmArthatA tathApi 'zraddhAnvitaH zrAddhaM kurvIta " iti kAtyAyanena viziSya zrAdadhe zradhAyAH punaraGgatvoktaH zraddhAvizeSo'zrAGgamiti bodhyam / ata eva nadipurANe - " zradhA mAtA tu bhUtAnAM zraddhA zrAdadheSu zasyate" iti tasyAstatra prAzastyamuktam / evaM ca sakalasmRtyAdyekavAkyatayA zrAddhasya tyAgarUpatve siddhe yatkecidubrAhmaNabhojanasya zrAdudhapadArthatvamuktaM tadvicAraNIyam / na ca - "pitRn pitAmahAnyakSye bhojanena yathAkramam / prapitAmahAnsarvAzca taspitaMzcAnupUrvazaH // iti brahmANDapurANe bhojanazravaNAt tasyaiva bhrA dUdhatvamitivAcyam / bhojanapadasya karmavyutpazyA-' pretAnpitRnapyuddi zya bhojyaM yaspriyamAtmanaH / zradyA dIyate yattu tacchrAddhaM parikIti. tam // " iti marIcivAkyaikavAkyatayA bhojyaparatvAt / anyathA prapitAmahapita nuddizya bhojanAbhAvena 'tatpitRRMzcAnupUrvaza' ityasyAsaGgatiH sthAditi / asminmate teSAM lepabhAgitvena tyAgoddezyatvAca virodha iti / Page #23 -------------------------------------------------------------------------- ________________ zrAddhakAlanirUpaNam / haviSyeNa vizeSeNa saptamyAdiSu yatnataH / / gacchandezAntaraM yastu zrAddhaM kuryAttu sarpiSA / yAtrAryamiti tatmoktaM praveze ca na saMzayaH / / zarIropacaye zrAddhamarthopacaya eva ca / puSTayarthametadvijJeyamaupacAyikamucyate // iti / vRddhiH putrjnmaadiH| parvaNimsakrAntyAdau / niSe. kakAle iti zrautasmArcakarmopalakSaNam / dezAntaragamanaM tIrthayAtrA. rUpam / pravezazca tatsamAptyanantaro gRhapravezaH / zarIropacaye= zArIropacayahetubhUtazAntyAdiprayoge / kAtyAyana: mRtAho'harahardarzazrAddhaM yacca mahAlaye / tanityamuditaM sadbhinityavaJca vidhAnataH // iti / atha shraaddhkaalaaH| yAjJavalkya: amAvAsyASTakA vRddhiH kRSNapakSo'yanadvayam / dravyaM brAhmaNasampattirviSuvatsUryasakramaH // vyatIpAto gajacchAyA grahaNaM candrasUryayoH / zrAdaM prati rucizcaiva zrAddhakAlAH prakIrtitAH // iti / atrASTakA: "hemantazizirayozcaturNAmaparapakSANAmaSTamIvaSTaH kA"ityAivalAyanasUtroktAzcatasraH / paJcamI bhAdrakRSNASTa. mii| tathAcapadmapurANe, pauSThapayaSTakA bhUyaH pitRloke bhaviSyati / AyurArogyamaizcarya sarvakAmaphalapradA // iti / atrApi matamyAdidinatraye'TakAvalAI kAryam / "etena Page #24 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm mAdhyA varSe proSThapadyA aparapakSe" ityAzvalAyanoteH / vRddhiruktA / kRSNapakSaH sarvo'pi / dravyaM zrAddha yogya mannAdi / brAhmaNasampattiH paGktipAvanAdisampattiH / sUryasaGkrama ityetAvataina siddhe punarviSutragrahaNaM sUcayati sarvasaGkrAntiSva samartho'traiva zrAddhaM kuryAditi / ayanaviSuvatorlakSaNaM hemAdrI nAgarakhaNDe, makare karkaTe caiva yadA bhAnurvajennRpa ! | tadAyanAbhidhAnazca viSuvatsa viziSyate // yadA syAnmeSago bhAnustulAM cAtha yadA vrajet / tadA syAdviSuvAkhyastu kAlazcAkSayakArakaH // iti / amAvAsyA nirNItA tithyarke / tathA ASADhyAmatha kArttikyAM mAdhyAM manvantarAdiSu / yugAdiSu ca duHsvapne janma grahapIDite // proSThapadyasite pakSe zrAddhaM kurvIta yatnataH / pratyabdaM tu prayatnena zrAddhaM kuryAnmRtAni // iti / yugAdayo'pyuktAstithyarke / zAtAtapa: ------------ navodake navAneca navapracchAdane tathA / pitaraH spRhayantyannapaSTakAMsu maghAsu ca // tasmAdadyAtsadA yukto vidvatsu brAhmaNeSu ca // iti / navodake varSopakrame iti zUlapANi: / navakUpAdAvityapare / vastutastu tIrthodake iti yuktam / vacanAntaraikavAkyatvAt / navapracchAdane= navAgArasampAdane / AzvalAyanaH, aparedyuranvaSTakyamiti / brAhme mArgazIrSe ca pauSe ca mAghe poSThe ca phAlgune / Page #25 -------------------------------------------------------------------------- ________________ zrAddhakAlanirUpaNam / kRSNapakSeSu pUrvedhuranyaSTakyaM tathASTakA // iti / kAtyAyana: anvaSTakAsu navabhiH piNDaiH zrAdamudAhRtam / pitrAdimAmadhyaM ca tato mAtAmahAntimam / / iti / .. aekAnvaSTakAzrAddhaM nityamityuktaM hemAdrau-- . viSNudharmottare, . ___ aSTakAnvaSTakAstisrastathaiva ca nRpocama! / etAni zrAdakAlAni nityAnAha prajApatiH // .. zrAdametamyakurvANo narakaM pratipadyate // iti / ata evAnvaSTakAbAdaM svatantraM pradhAnaM nASTakAGgam / pUrveyuH zrAdaM tvaSTakAGgam / phalavatsannidhAvaphalaM tadaGgamitinyAyAta (1) tina iti pauSAdimAsatrayAbhiprAyeNa / tathAca hemAdrau-- kUrmapurANe, amAvAsyASTakAstisraH pauSamAsAdiSu triSu / timrazcAnvaSTakAH puNyA mAghI pazcadazI tathA // iti / ayaM tritvapakSastvAzvalAyanAnyaparaH "hemantazizirayozcatuH paparapakSANAmaSTamIpvaSTakA" ityAzvalAyanoktaH / etadakaraNe prAyazcittamRvidhAne, ebhirghamirjapenmantraM zatavAraM tu dine / anvaSTakyaM yadA zUnyaM sampUrNa yAti sarvathA // iti / karaNe'bhyudaya ukto-- hemAdrI, (1) yathA "darzapaurNamAsAbhyAM svargakAmo yajeta' ityatra 'sa. midho yajati' 'tanunapAtaM yajati' 'AjyabhAgau yajati' ityAdiprayAjA. dInAM phalarahitAnAmapi phalavadAgneyasannidhau paThitatvenaM darzapaurNamA: sAGgatvaM tadihApIti bodhyam / 2bhA0 0 Page #26 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm rAjA tu labhate rAjyamadhanazcottamaM dhanam / kSINAyurlabhate cAyuH pitRbhaktaH sadA naraH // iti / hArIta:-- tIrthe dravyopapattau ca na kAlamavadhArayet / pAtraM ca brAhmaNaM prApya saH zrAddhaM vidhIyate // iti / tIrthe = veNyAdau / dravyopapattau = alabhyazrAddhIyadravyaprAptau cAmAvAsyAparAhnAdirUpaH kAlo na pratIkSitavya ityarthaH / ata eva --- devIpurANe, akAle'pyathavA kAle tIrthazrAddhaM sadA naraiH / prAptaireva sadA kAryaM karttavyaM pitRtarpaNam // piNDadAne tu tacchastaM pitRRNAM cAtidurlabham / vilambo naiva karttavyo naiva vighnaM samAcaret (1) // iti / gajacchAyoktA- skandapurANe, yadenduH pitRdevasye iMsazcaiva kare sthitaH / yAmyA tithirbhavetsA. hi gajacchAyA prakIrttitA // iti| pitRdaivatyaM = maghA | haMso =raviH / karo=hastanakSatram | yAmyA tithiH trayodazI / tathA, i ise iMsa sthite yA tu amAvAsyA karAnvitA / sA jJeyA kuaracchAyA iti baudhAyano'bravIt / / atra bhokturdoSa hemAdrI - brahmapurANe, (1) atra - prAptaireveti AvazyakasnAnatarpaNopavAsAnantarAma svarthaH / tAvato vilambasya vidhyanujJAvazAdapratibandhakatvAt / isya kiM pustakAntare / Page #27 -------------------------------------------------------------------------- ________________ zrAddhe vihitnissiddhdeshaaH| . 1 matake sUtake caiva grahaNe candrasUryayoH / chAyAyAM kuJjarasyAya bhuktvA tu narakaM vrajet // iti / iti shraaddhkaalaaH| atha shraaddhdeshaaH| viSNudharmottaredakSiNApravaNe deze tIrthAdau vA gRhe'pi vaa| bhUsaMskArAdisaMyukte zrAddhaM kuryAtprayatnataH // . dadhiNApravaNe-dakSiNato nimne / bhUsaMskAro gomyenoplepaadiH| prabhAsakhaNDe vIryAdaSTaguNaM puNyaM svagRhe dadataH shubhe!| zrImahAbhArate tasya dezAH kurukSetraM gayA gaGgA sarasvatI / / prabhAsaM puSkaraM ceti teSu zrAddhaM mahAphalam // iti / .atha nissiddhdeshaaH| gogajAcAdiSTheSu kRtrimAyAM tathA bhuvi / ' na kuryAcchAdameteSu pArakyAsu ca bhUmiSu // . kRtrimAyAm ahALikAyAm / yama: parakIyapradezeSu pitRNAM nirvapettu yH| tabhUmisvAmipitRbhiH zrAddhakarma vihanyate // saM kRmihataM klinaM saGkIrNAniSTagandhikam / dezaM tvaniSTavAndaM ca varjayejchAdakamaNi // iti / Page #28 -------------------------------------------------------------------------- ________________ 12 sumantuH zrAddhacandrikAyAm atha zrAddhAdhikAriNaH / mAtuH pituH prakurvIta saMsthitasyaiaurasaH sutaH / paitRmedhika saMskAraM mantrapUrvakamAhataH // hemAdrI zaGkhaH, pituH putreNa kartavyA piNDadAnodakakriyA / putrAbhAve tu patnI syAtpalyabhAve tu sodaraH // iti / atra putragrahaNaM dvAdazavidhaputropalakSakam / te coktAyAjJavalkyena, -1 auraso dharmapatrIjastatsamaH putrikAsutaH / kSetrajaH kSetra jAtastu sagotreNetareNa vA // gRhe macchanna utpanno gUDhajastatsutaH smRtaH / kAnInaH kanyakAjAto mAtAmahasutaH smRtaH // akSatAyAM kSatAyAM vA jAtaH paunarbhavastathA / dadyAnmAtA pitA vA yaM sa putro dattako bhavet // krItazca tAbhyAM vikrItaH kRtrimaH syAtsvayaMkRtaH / dattAtmA tu svayaM datto garbhevinnaH sahoDhajaH || utsRSTo gRhyate yastu so'paviddho bhavetsutaH / piNDadoM'zaharazcaiSAM pUrvAbhAve paraH paraH // iti / vastutastu itareSAM kalau niSedhAdaura sadattakayoreva putrapademAtra grahaNamiti dhyeyam / tatrAyaM vizeSaH / putrAbhAve pautrastha sadabhAve prapautrasya tadabhAve punardattakasyAdhikAra iti / tathAca viSNupurANe, putraH pautraH prapautro vA bhrAtA vA bhrAtRsantatiH / sapiNDa santatirvApi zrAddhAhoM nRpa! jAyate // eSAmabhAve sarveSAM samAnodakasantatiH / iti // Page #29 -------------------------------------------------------------------------- ________________ zrAddhAdhikArinirUpaNam / mAjJavalkyo'pi -- lokAnantyaM divaH pAptiH putrapautraprapautrakaiH / iti / anyacApi putreNa lokAyati pautreNAnantyamaznute / atha putrasya pautreNa bradhnasyApnoti viSTapam // iti / aurasaputrasya svanupanItazvApi zraddhAdhikAramAha-vRddhabhatuH, kuryAdanupanIto'pi zrAddhameko hi yaH sutaH / pitRyAhuti pANau juhuyAdbrAhmaNasya saH // iti / eko mukhya: aurasa iti yAvat / pRthvIcandrodaye sumanturapi - zrAddhaM kuryAdavazyaM tu pramItapitRko dvijaH / vratastho vAvratastho vA eka eva bhavedyadi / iti / anupanItaM vivRNoti - sa eva, anupeto'pi kurvIta mantravatpaitRmadhikam / yadyasau kRtacUr3aH syAdyadi ca syAt trivatsaraH // iti / atra vizeSaNadvayamapi vivakSitaM vidheyakartRgatatvAta (1) / pazu vyAjapAdaH, kRtacUDastu kurvIta udakaM piNDameva ca / svadhAkAraM prayuJjIta vedozcAraM na kArayet // iti, pacca smRtisaGgrahe kRtacUDho'nupetazca pitroH zrAddhaM samAcaret / udAharetsvadhAkAraM na tu vedAkSarANyasau // iti, (1) atra - eteneopanIta pautra satve'pyuktalakSaNAmupanIta-pusadbhAve sa evAdhikArI bhavatIti siddhamityadhikaH pAThaH pustakAntare / Page #30 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm ___ tat prathamavarSakRtacUDaviSayamiti mAdhavamadanaranAdayo bahanaH mAcaH / zrImAtAmahA adhyevam / kecittu dattakAdi. paro'yaM niSedha ityAhustanna manoharam / dattakAdInAmupanIlA. nAmevAdhikArAta / tathAcaskAnde, pitroranupanIto'sau vidadhyAdaurasaH sutaH / aurdhvadehikamanye tu saMskRtAH zrAddhakAriNaH // iti / prathamavarSakRtacUDasyApyanidAnamAtraM samantrakamanyavamantrakam asaMskRtena palyA ca hyamidAnaM samantrakam / kartavyamitaratsarvaM kArayedanyameva hi // iti kAtyAyanavacanAt / (1)akRtacUDasyAmidAnamapi na bhavati / putrazcotpacimAtreNa saMskuryANamocanAt / .. pitara(2)nAndikAcaulApaitRmedhena karmaNA // ___ iti sumantuvacanAdisalaM vistRtyA / dattakAbhAve panI pUrvoktavAkyAt / sAyAta - aputrA putravatpanI putrakArya samAcaret / ityuktezva(3), (1) atra-patnyA kArayedanyameva hItyukti sAmarthyAbhAve bodhyaa| vasyamANapacanavirodhAt ityadhikaH pAThaH pustakAntare / (2) atra na A AdikAta iti cchedaH kaaryH| evaM ca putro varSAdhikavayaska eva pitRmedhakarmaNyadhikArI na tu tataH pUrvam / patara vcnmaursvissykmevetikaalaadrshkaarH| . .. pitroratupanItoapa vidadhyAdaurasaH sutH| aurvadehikamanye tu saMskRtAH zrAddhakAriNaH // iti skAndavacanAt / dattakAdInAM tuupniitaanaamevaadhikaarH| (1) atra-aputre prasthite kartA nAsti cecchraaddhkrmnni| tatra palyapi kurvIta lApiya pArvaNaM tathA // - Page #31 -------------------------------------------------------------------------- ________________ zrAddhAdhikArinirUpaNam / bhAryApiNDaM patirdadyAdbhartre bhAryA tathaiva ca / svazvAdeva snuSA caiva tadabhAve sapiNDakAH // iti vAkyAcca / patyurapi sapatnIputre sati bhAryAzrAde nAdhikAraH / bInAmekavInAmeSa eva vidhiH smRtaH / ekA cetputriNI tAsAM sarvAsAM piNDadastu saH // iti bRhaspativacanAt / madanaratne kAtyAyanena tu rUpaTamevoktam - vidadhyAdaurasaH putro jananyA aurdhvadehikam / tadabhAve sapatnIjaH kSetrajAdyAstathA smRtAH // teSAmabhAve tu patistadabhAve sapiNDakAH // iti / patnyabhAve'vibhaktasya sodaraH pUrvalikhitazaGkhavacanAt / vi bhaktasya duhitA dhanahAritvAt / sA tUDhaivAdhikAriNI na tvanuDhA / duhitA putravatkuryAnmAtApitrostu saMskRtA / AzaucamudakaM piNDamekoddiSTaM sadA tayoH // iti bhAradvAjokteH / tadabhAve dauhitraH dhanahAritvAt / tathA ca madanaratne -- smRtisaGgrahe, 1 putraH kuryAtpituH zrAddhaM patnI ca tadasannidhau / dhanahAryatha dauhitrastabhrAtA vAtha tatsutaH // iti / skAnde'pi, 15 zrAddhaM mAtAmahAnAM tu avazyaM dhanahAriNA / dauhitreNArthaniSkRtyai karttavyaM pUrvamuttaram / / iti / iti mAdhavIye sumantuvAkyAcca / yajJeSu mantravatkarma patnI kuryAdyathA nRpa ! | tordhvadehikaM karma kuryAtsA dharmasaMskRtA // iti madanaratne skAndAt ityadhikaM pustakA0 / Page #32 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm etena putrIkRta eva dauhitro'dhikArIti ( 1 ) keSAM cinmatamapAstam | adhanahAriNo'pyadhikAro'parArke-- bhaviSye, yathA vratastho'pi sutaH pituH kuryAtkriyAM nRpa / udakAyAM mahAbAho ! dauhitro'pi tathArhati // iti / tataH pitA / tato mAtA aveng . utsannavAndhavaM pretaM pitA bhrAtAthavAgrajaH / jananI vApi saMskuryAnmahadeno'nyathA bhavet // iti sumantUteH / ihAthazabdAderabhAvAtkramo na vivakSitaH / samidhau dUre vAdhikAriNi baudhAyanaH, pitrA zrAddhaM na kartavyaM putrANAM ca kathana / bhrAtrA caiva na karttavyaM bhrAtRRNAM ca kanIyasAm // yadi snehena kuryAtAM sapiNDIkaraNaM vinA / gayAyAM tu vizeSeNa jyAyAnapi samAcaret // iti / dvaitanirNaye smRtisaGgrahe patnI bhrAtA ca tatputraH pitA mAtA stuSA tathA / bhaginI bhAgineyazca sapiNDaH sodakastathA // asannidhAne pUrveSAmutare piNDadAH smRtAH / iti / zrIzUdraiH zrAddhamamantrakaM kAryam / strINAmamantrakaM zrAddhaM tathA zUdrAsutasya ca / prAgvijAzca vratAdezAtte ca kuryustathaiva tat / / iti hemAdridhRtamArIcAt / ayameva vidhiH proktaH zUdrANAM mantravarjitaH / amantrasya tu zudrasya vipro mantreNa gRhyate // iti brAhmokteztha | gRhyate = saMyujyate / yattu "prAdvijAzca (1) devayAzikAdInAm / Page #33 -------------------------------------------------------------------------- ________________ zrADe yogyA brAhmaNAH / 17 vratAdezAt" iti tadakRtacUDaviSayam ! zUdrasya sadAmazrAddhameva na pakkAnnazrAddham sadA caitra tu zUdrANAmAmazrAddhaM vidhIyate ( 1 ) / iti sumantukteH / pRthvI candrodaye vizeSamAha - vRddhaparAzaraH, AmAnnena tu zUdrasya tUSNIM ca dvijapUjanam / kRtvA zrAddhaM tu nirvApya sajAtInAzayedatha || iti dikU / iti zrIbhAradvAjamahAdeva bhaTTAtmajadivAkara bhaTTaviracitAyAM zrAddha candrikAyAmadhikArinirNayaH atha zrAddhayogyA brAhmaNAH / tatrAdau brAhmaNaprazaMsAmAhahemAdrau bhaviSyapurANe, manuH brAhmaNA daivataM bhUmau brAhmaNA divi daivatam brAhmaNebhyaH paraM nAsti bhUtaM kiJcijjagatraye // yeSAM prasAdAtsulabhamAyurdharmaH sukhaM dhanam / zrIryazaH svargavAsazca tAnviprAnarcayedbudhaH // vedavidyAvratastrAtAn zrotriyAngRhamedhinaH / pUjayeddhavyakampena viparItAMstu varjayet // gRhamedhino=gRhasthAH / zrotriyalakSaNam ( 1 ) atra- na pakvaM bhojayedviprAn sacchUdro'pi kadAcana / bhojayan pratyavAyI syAnna ca tasya phalaM bhaveta // ityAdhikaM pustakAntare | 3 bhA0 caM0 Page #34 -------------------------------------------------------------------------- ________________ 18 brahmavaivarte, janmanA brAhmaNo jJeyaH saMskArairdvija ucyate / vidyayA cApi vipratvaM tribhiH zrotriya ucyate / iti / sa eva, yatnena bhojayecchrAddhe bahUcaM vedapAragam / zAkhAntagamathAdhvaryu chandogaM vA samAptigam // eSAmanyatamo yasya bhuJjIta zrAddhamacitaH / pitRRNAM tasya tRptiH syAcchAzvatI sAptapauruSI / / iti / kau - asamAnapravarako sagotrastathaiva ca / asambandhI ca vijJeyo brAhmaNaH zrAddhasiddhaye // gArur3e - zrADacandrikAyAm zrAddheSu viniyojyAste brAhmaNA brahmavittamAH / ye yoni gotramantrAntevAsi sambandhavarjitAH // zAtAtapa: bhojadardi daive pitrye ca karmANi / anantamakSayaM caiva phalaM tasyeti vai zrutiH / / brahmavaiva viprAngRhasthAmbedArthavido nirabhimAninaH / patnIputrasamAyuktAn zrAddhakarmANi yojayet // iti / atha madhyamAH / hamAdrau gArgyaH, naikagotre havirdadyAdyathA kanyA tathA haviH / abhAve hyanyagotrANAmekagotrAMstu bhojayet // amarAbhAve samAnapravarAnapi // manu:-- mAtAmahaM mAtulaM ca svastrIyaM zvazuraM gurum / dauhitraM vipatiM bandhumRtvigyAjyazci bhojayet // Page #35 -------------------------------------------------------------------------- ________________ zrAddha niSiddhA brAhmaNAH / mAtsye, bhojayeccApi dauhitraM yatrataH zvazuraM gurum / viTpati mAtulaM bandhumRtvigAcAryazAlakAn // . viTUpatirjAmAteti hemAdriH / atithiriti medhA. tithimAdhavI / bandhuH maatRdhvsRpitRssvsmaatulputrH| evaM pitrorapi / gautamaH-ziSyAMzcaike sagotrAMzca bhojayevaM tribhyo gunnvtH| devlaa___ajnyaatiinsmaanaarssaanyugmaanaatmshktitH| bhojayediti shessH| atri:-- pitA pitAmaho bhrAtA putro vAtha sApaNDakaH / na parasparamahaH syuna zrAddha RtvijastathA / RttikaputrAdayo'pyete sakulyA brAhmaNAH smRtaaH| vaizvadeve niyoktavyA yadyete.guNavattarAH / / iti / atha nissiddaaH| vAyupurANe - na bhojayedekagotrAnsamAnapravarAMstathA / iti / manu:-- na mitraM bhojayecchAddhe dhanaiH kAryo'sya saGgrahaH / nAriM na mitraM yaM vidyAttaM tu zrAddha nimantrayet / / jAtakarya:-- pitRputrau bhrAtarau dvau niraniM gurviNIpatim / / sagotrapravaraM caiva zrAddheSu parivarjayet // marIciA-- aviddhakarNaH kRSNazca lambakarNastathaiva ca / varjanAyAH prayavena brAhmaNAH zrAddhakarmANa / / Page #36 -------------------------------------------------------------------------- ________________ lambakarNalakSaNamAha gobhilaH, zrAddhacandrikAyAm hanumUlAdadhaH karNau lambau tu parikIrtitau / gulau tryagulau zastAviti zAtAtapo'bravIt // brAhme bhoktuM zrAddhe ca nArhanti daivopahatacetasaH / SaNTo mUkazca kunakhI khalvATo dantarogavAn || zyAvadantaH pUtinAsazchimAGgazcAdhikAGguliH / gaLarogI ca gaDumAn sphuTitAGgazca sajvaraH / / khaJjanpuramaNThAzca (1) ye cAnye dInarUpiNaH / khalvATaH = kezarahitaH / pratinA so'kSirogI / gaDDumAn kubjaH / khaJjaH =kuNThaH / nUpuro= yauvane zmazrurahitaH / skAndekANAH kuNThA ityupakramya etAnvivarjayetmAjJaH zrAddheSu zrotriyAnapi / iti (2) / nandipurANe - brahmajJAnopadezena ye kurvanyazubhaM mahat / sarvakarmasu vayaste cANDAlA dvijarUpiNaH // kAlikApurANe anAzramI tu yo vipro jaTI muNDI vRthA ca yaH / vRthAkASAyadhArI yaH zrAddhe taM dUratastyajet // saura purANe, aGgavaGgakaliGgAMzca saurASTrAngurjarAMstathA / AbhIrAn koGkaNAMzcaiva drAviDAndakSiNAyanAn // (1) maNThA=vakrajaGgAH / (2) etAn vivarjayedviprAn prAtaH zrAddheSvazrotriyAn / iti pAThaH zrAddhamayUle / ! Page #37 -------------------------------------------------------------------------- ________________ zrAddhe grAhyapadArthAH / AvantyAnmAgadhAMzcaiva brAhmaNAMstu vivarjayet / kacitpratiprasavamAha manuH, na brAhmaNAna parIkSeta daive karmaNi dharmavita / pitrye karmaNi tu prApte parakSeita prayatnataH // padmapurANe, tIrtheSu brAhmaNAcaiva parakSita kadAcana / anArthinamanuprAptaM bhojayenmanuzAsanAt // viSNudharmottare - annadAne na karttavyaM pAtrAbekSaNamaNyapi / annaM sarvatra dAtavyaM dharmakAmena vai dvija ! // parIkSAmakAro manusmRtau, zILaM saMvatsarAjjJeyaM zaucaM sadvyavahArataH / prajJA saGkathanAjJeyA tribhirvimaM parakSiyet // iti dikU // atha zrAddhe grAhyapadArthAH / yamaH 21 samUlastu bhaveddarbhaH pitRRNAM zrAddhakarmaNi / mULena lokAn jayati zakrasya sumahAtmanaH // iti / brahmapurAye- haritAzca sapijjUlA snigdhAH puSTAH samAhitAH / gokarNamAtrAstu kuzAH sakRcchinnAH samUlakAH // sapiJjalAH apRthakkRtadalAH / samAhitAH = nirdoSAH / gokarNamAtrA=anuSThAnAmikAvistAradIrghAH / darbha saGgraha kAlastu pradarzitaH tithyarke / hemAdrI pAdme- anaM ca sadadhikSIraM goghRtaM zarkarAnvitam / mAsaM prINAti vai sarvAnpitRnityabravIdajaH // Page #38 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm sumanturapi-- payo daghi ghRtaM caiva gavAM zrAddheSu pAvanam / mahiSINAM ghRtaM pAhuH zreSThaM na tu payaH kacit // devIpurANe-- sarveSAmeva cAnAnAM paramAnaM ca pAyasam / sarvAnnadaH sa tu prokto yena dattaM tu pAyasam // saurapurANe-- vividhaM pAyasaM dadyAdbhakSyANi vividhAni ca / iti / pracetA:-- kRSNamASAstilAzcaiva zreSThAH syuryavazALayaH / (1)mahAyavA vrIhiyavAstathaiva ca madhUlikAH // kRSNAH zvetAzca lohAca grAhyAH syuH zrAdakarmaNi / "madhulikA yAvanAlA" iti hemaadriH| atri:-- tailapakAnarahitaM mudgamASavivarjitam / agodhUmaM ca yacchrAddhaM kRtamapyakRtaM bhavet // brAjhe-- yavartIhitilaigiodhUmazvaNakaistathA / santarpayetpitRRnmudraH zyAmAkai sarSapadravaiH / / nIvAraiIrizyAmAkaiH priyaGgubhirathArcayet / priyaGgu-kaGguH / srsspaa-gaursrsspaaH| mArkaNDeyaH godhUmairikSubhirmudraiH satInaizcaNakairapi / zrAddheSu dattaiH prIyante mAsamekaM pitAmahAH // . stiinaa-klaayaiH| (1)mahAyavA veNubIjAni / Page #39 -------------------------------------------------------------------------- ________________ zrAddha vA pdaarthaaH| vAyupurANe-- bhakSyAnvakSye karambhaM ca caTakA ghRtapUrikAH / kRsaraM madhu sarpizca payaH pAyasameva ca // snigdhamuSNaM ca yo dadyAdamiSTomaphalaM labhet / madanarane korme-- kAlazAkaM ca vAstUkaM mUlakaM kRssnnnaalikaa| prshstaaniitishessH| AdityapurANe madhukaM rAmaThaM caiva kaparaM maricaM guDam / zrAddhakarmaNi zastAni saindhavaM trapusaM tathA // rAmaThaM-hiGguH / trapusamamladadhi / vAyupurANe (1)kAlazAkaM mahAzAkaM droNazAkaM tathAIkam / bilvAmalakamRdvIkApanasAmrAtadADimam / / cavyaM pAlivatAkSoTakhajUMraM ca kaserukam / kovidArazca kandazca paTolaM bRhatIphalam // pippalI maricaM caiva elA zuNThI ca saindhavam / zarkarAguDakarpUrabadarIdroNapatrakam // iti / kArNAjiniH, yadiSTaM jIvatazvAsIttaddadyAttasya yatnataH / mutRpto dustaraM mArga tato yAti na saMzayaH / / atha vayaMpadArthAH / vAyupurANe akRtAgrayaNaM dhAnyajAtaM vai paripATalA:(2) / (1) kAlazAka-kAlikA / AmrAtaH=aMvADA iti prasiddho vRkSaH vizeSaH ttphlm| cavyaMcAma iti prasiddham / paalivtN-jmbiirm| akSoTa: akharoTa iti prsiddhH| knd-suurnnH| (2) paripATalAH sthUlA raajmaassaaH| Page #40 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm rAjamASAnaMzcaiva masUrAMstu vivarjayet // aNuvIhibheda: "vrIhibhedasvaNuH pumAn" itikozAt / bhAradvAjaH, 24 mudgADhakImASavarja dvidalAni dadyAditi / mudgA=banamudrAH / ADhakI=varI / mASA=rAjamASAH SaTtriMzanmate yAvanAlA kulasthAMca varNayanti vipazcitaH / yAvanAlaH =joMvalA iti hemAdriH / bhAradvAja: - naktoddhRtaM tu yattoyaM pavaLAmbu tathaiva ca svalpaM ca kUSmANDaphalaM vajrakandazca pippalI // brahmapurA C hibyUgragandhApanasaM bhUnimbaM nimbarAjike / (1) kustumburuM kaliGgotthaM varjayedamlavetasam // rAjikA bhASAyAM rAI ityucyate / atra hiGguno vihitapatiSiddhatvAdvikalpaH / prAzvastu niSedhavacanaM zvetahiGguniSedhaka misAhuH / caturviMzatimate kRSNadhAnyAni sarvANi varjayecchrAddhakarmaNi / na varjayetilAMzcaiva muddramASAMstathaiva ca // mArkaNDeyapurANe - lazunaM sRJjanaM caiva palANDuM piNDamUlakam (2) / karambhaM yAni cAmpAni' hInAni rasavarNataH // (3) gAndhArikAmaLAvUni lavaNAnyaukharANi ca / (1) kastumburuH = dhAnyAkaH dhaniyA iti prasiddhaH / (2) piNDamUlakaM = piNDAkRti mUlakam / (3) gAndhArikA=tandulIyakam / Page #41 -------------------------------------------------------------------------- ________________ zrAddhe vyNpdaarthH| 26 varjayettAni vai zrAddhe yacca vAcA na zasyate // vAyupurANe, avedoktAzca niyAMsA lavaNAnyaukharANi ca / zrAddhakarmaNyadeyAni yAzca nAryo rajasvalAH // rajasvalA::tridinottaramanivRttarajasaH / sAdhvAcArA na tAvatsyAtsnAtApi strI rajasvalA / yAvatpavartamAnaM hi rajo naiva nivartate // iti shngkhsmRteH| manuH kukkuTo viDvarAhazca kAkazcApi viDAlakaH / vRSalIpatizca vRSalaH SaNDho nArI rajasvalA / / etAni zrAddhakAle tu parivAni niyshH| kukkuTaH pakSapAtena hanti zrAddhamasaMtam / ghrANena vivarAhazca vAyasazca rutena tu / zyA tu dRSTinipAtena mArjAraH zravaNena tu // vRSalIpatizca dAnena cakSubhyAM vRSalastathA / chAyayA hAnta vai SaNDaH sparzena tu rajasvalA // iti / kUrmapurANe (1)ADhakIkovidArAMzca pAlayAM maricaM tathA / varjayetsarvayatnena zrAdakAle dvijottamaH // kovidAra:kacanAraH / maricAnyANi svatantrazAkatayA prAptAni niSidhyante na tu saMskArakadravyatveneti hemAdriH / atha pitRpUjAdravyANi / (1) ADhakI-tuvarI arahara iti madhyadezabhASAyAm / pAlalyA mukundAkhyo gandhadravyavizeSa iti mayakhakArAH, pAlaka iti prasidaH zAkavizeSa iti sindhukaaraaH| 4 zrA0 0 Page #42 -------------------------------------------------------------------------- ________________ 26 zrAddhacandrikAyAm hemAdrau bhagavatIpurANe(1) yazcandanena zuddhena suzlakSNena sugandhinA / api limpati vai viprAnsa kadAcina tapyate / / tenaivAgurumizreNa paraM saubhAgyamaznute / arogazca vilepana mule bhogAnanuttamAn // yo yakSakardamaM datte zrAddheSu zraddhayAnvitaH / sa bhUpatitvamAsAdya mahendra iva modate // yakSakardamalakSaNaMviSNudharmottare, krpuuraagrukkoldrpkungkumcndnaiH| yakSakardama ityukto gandhaH svarge'pi durlabhaH // iti / kolo maricakako lAparanAmakaM mugandhadravyam / darpaH kastUrikA / mArkaNDeya: candanAgarukarpUrakumAni pradApayet / azvamedhamavApnoti pitRNAmanulepane // pAne padmabilvAttUrapAribhadrATarUSakAH / na deyAH pitRkAryeSu payazcaivAvikaM tathA // iti / pAribhadro mndaarH| sAyaNIye tulasI zatapatraM ca mRGgarAjaM tathaiva ca / parukaM mallikA caiva pitRNAmakSayaM bhavet // iti / smRtisAre agastyaM mRgarAjaM ca tulasI zatapatrikA / : campakaM tilapuSpaM ca SaDete pitRvllbhaaH|| (1) devIpurANe iti vi0 pu0 pAThaH / Page #43 -------------------------------------------------------------------------- ________________ zrAddhe dhUpadIpabhojanapAtrANAM nirUpaNam / 27 ugragandhInyagandhIni caityakSodbhavAni tu / puSpANi varjanIyAni raktavarNAni yAni ca // jalodbhavAni deyAni raktAnyapi vizeSataH / iti / caityvRkssaa=imshaanvRkssH| atha dhuupdiipau| viSNudharmottare dhUpo guggulajo deyastathA candanasArajaH / aguruzcaiva kapUrasturuSkatvak tathaiva ca / zAtAtapaH hastavAtAhataM dhUpaM ye pibanti dvijottmaaH| sthA bhavati tacchrAddhaM tasmAttaM parivarjayet // iti / za:ghRtena dIpo dAtavyastilatailena vA punaH / iti / . atha bhojanapAtrANi / vAyupurANe pAtraM vai taijasaM dadyAnmanojJa zrAddhabhojane / rAjataM kAJcanaM caiva dadyAcchAdeSu yaH pumAn // datvA sa labhate dAtA prAkAmyaM dhanameva ca / iti / haimAmAve hArItaH, rAjatakAMsyaparNatAmrapAtrANi kAryANi / iti / yadA parNapAtraM bhojane tadA pAlAzamevesAhaatri, na manmayAni kurvIta bhojane devapitryayoH / pAlAzebhyo vinA na syuH parNapAtrANi bhojane // bopadevastu smRtisnggrhmudaajhaar| zrAddha pAlAzapAtrANi madhukodumbarANi ca // Page #44 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm pArikAkuTakaplakSakrakacAni kramAjaguH / kadalIcUtapanasajambUpunnAgacampakAH / alAbhe mukhyapAtrANAM grAyAH syuH pitRkarmaNi // iti / tatra kadalIpatraM tu na grAhyam / "na jAtIkusumAni dadyA. bhakadalIpatram" ityaGgirovacanAt , asurANAM kuLe jAtA rambhA pUrvaparigrahe / tasyA darzanamAtreNa nirAzAH pitaro gatAH // iti kratuvAkyAcca / akSatA gopazuzcaiva zrAddhe mAMsaM tathA madhu / devarAca mutotpattiH kalau paJca vivarjayet // iti nigamavAkyena kaliyuge mAMsamadhunoH zrAddha niSedhAcadvicAro na pradarzita iti sngkepH| granthavistarabhiyA bahu noktaM sAratastu nikhilaH pradarzitaH / prAyazo nahi rucirvipazcitAM vistare bhavati sArabhAginAm // atha vizvedevavyavasthA / hemAdrAvAdityapurANe, vizvedevo kraturdakSaH sarvAsviSTiSu kIrtitau / nitye nAndImukhe zrAddha bamusatyau ca paitRke // navAnalambhane devI kAmakAlau sadaiva hi / api kanyAgate sUrye kAmye ca dhUrilocanau // purUravAIvau caiva vizvedevau ca pArvaNe / iti / iSTizrAddhamAdhAnasomayAgAdau kriyAmANaM vRddhizrAddham / nAndImukhaM garbhAdhAnAdau kriyamANaM vRddhizrAddham / kanyAgate sUrye kanyAsakrAntyantargatamahAlaye kriyamANam / kAmyaM putrAdiphalodezena kriyamANam / pAvarNamatrAvazyakabuddhyA kriyamANaM darzAdi. zrAddham / sarvAsviSTiSu sarveSu karmAna-zrAddheSviti hemAdriH / Page #45 -------------------------------------------------------------------------- ________________ snggitiipyuktshraaddhpribhaassaa| 29 iSTizrAddha kraturdazAvaSTamyAM kAmakAlako / iti / aSTamyAmaSTakAzrAddhe / kacidvizvedevApavAdamAhazAtAtapaH, nityazrAddhamadaivaM syAdekoddiSTaM tathaiva ca / mAtRzrAddhaM ca yugmaiH syAdadaivaM prAGmukhaiH pRthak // yojayedaivapUrvANi zrAddhAnyanyAni yatnataH / iti / hemAdirnAndIzrAddhe bhinnaprayogapakSe mAtRzrAddhamadevamityAha / AbhyudayikazrAddhaM keSAM cinmate daivahInamityAha mArkaNDeyaH / AbhyudayikaM prakRtya vaizvadevavihInaM tu ke cidicchanti mAnavAH / yugmAzcAtra dvijAH kAryAste pUjyAzca pradakSiNam // iti / atha saGkepeNopayuktA shraaddhpribhaassaa| hemAdrau zAtAtapaH, jape home tathA dAne svAdhyAye pitRkarmaNi / azUnyaM tu kara kuryAtsuvarNarajataiH kuzaiH // atri : ubhAbhyAmeva pANibhyAM vigairdarbhapavitrake / dhAraNIye prayavena brahmapanthisamanvite // mArkaNDeya: sapavitreNa hastena kuryAdAcamanakriyAm / / nocchiSTaM tatpavitraM tu bhuktocchiSTaM tu varjayet / / aGguliniyamaH smRtyantare, ___ anAmikAbhyAmevaite pavitre granthisaMyute / dhArayedakSiNenaiva pANinA vA kuzagrahaH // pavitradarbhasaGkhyA mArkaNDeyapurANe caturbhirdarbhapijUlaiAhmaNasya pavitrakam / Page #46 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm ekaikanyUnamuddiSTaM varNe varNe yathAkramam // sarveSAM vA bhavedvAbhyAM pavitraM granthitaM navam / iti / atha brAhmaNanimantraNam / hemAdrau pracetasaH smRtI, kRtApasavyaH pUrvAH pitRpUrva nimantrayet / bhavadbhiH pitRkArya zvaH sampAcaM naH prasIdata // savyena vaizvadevArthAnpaNipatya nimantrayet / nimantraNaprakAro nAgarakhaNDebrAhmaNanAM gRhaM gatvA tAn prArya vinayAnvitaH / amukasya tvayA zrAddha kSaNo vai kriyatAmiti // vadedabhyupagaccheyurvipAzcaivoM tathoti ca / bhUyo'pi vyAharetkartA taM prApnotu bhavAniti / / dvijastu prAptavAnIti vidhireSa nimantraNe / zrAddhadine'pi nimantraNaM kAryamityAhamanuH, pUrveyuraparedhuvA shraaddhkrmnnyupsthite| nimantrayIta jyavarAnsamyAgvimAnyathoditAn // nimantraNakartAro bRhaspatismRtI, upavItI tato bhUtvA devatArtha dvijottamAn / __apasavyena pitrye'tha svayaM ziSyo'thavA sutaH // iti / nimantrayeditizeSaH / brAhmaNasaGkhyAmAha-- ghasiSThaH, dvau daive pitkRtye trInekaikamubhayatra vaa| bhojayetsusamRdo'pi na prasajyeta vistare / / vistare'dhikabrAhmaNanimantraNakriyAdipa na prasajyeta na pravata / vistare doSamAha - manuH, Page #47 -------------------------------------------------------------------------- ________________ zrAddhe brAhmaNanimantraNAdikam / sakriyAM dezakAlau ca zaucaM brAmaNasampadam / paJcaitAnvistaro hanti tasmAtreta vistaram // sakriyA annasaMskAravizeSarUpA / dezo dakSiNapravaNAdiH / kAlaH kutupAparAvAdiH / zaucaM yajamAnadvijagataM zAstroktam / brAhmaNasampat zrotriyasya paklipAvanAdevA lAbhaH / tathA cAyamarthaH / brAhmaNabAhulyaM paJcaitAnnAzayati tasmAdrAhmaNabahulyaM na kAryam / yastu brAhmaNabAhulye sakriyAdisampAdane samarthaH sa tu hemAyAdimahAnibandheSaktamekaikasya sthAne pivye nava sapta paJca trIstrIvA, daivike dazASTaSaTcatvAro vetyevaMrUpaM bAhulyamapi kuryAt / atra vacanAni hemAdrayAdiSu draSTavyAni / vRddhavasiSThaH zrAddhadvayaM kariSyaMstu daza vA caturo'pi vaa| nvA nimantrayedvipAnekaM vA brahmavAdinam // iti / yogIzvara: dvau daive prAk trayaH pitrya udagekaikameva vaa| mAtAmahAnAmapyevaM tantraM vA vaizvadevikam // iti / pitRmAtAmahayoH zrAddhe vaizvadevikaM karma tantreNa vA kArya miti turyapAdArthaH / atyasamartha prati prakArAntaramAhadevalaH, ekenApi hi vipreNa pApaNDaM zrAddhamAcaret / SaDAn dApayettasmai SaDbhyo dadyAttathAsanam / / iti(1) SapiNDamityAdi darzazrAddhAbhiprAyeNa / vasiSTho'pi apivA bhojayedekaM brAhmaNaM vedapAragam / zrutazIlavRttasampannaM sarvAlakSaNavarjitam / / (1) tathA haviriti pATho nirnnysindhau| Page #48 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm asmin pakSe vaizvadevike prakAramAha-- sa eva, yayekaM bhojayecchADhe daivaM tatra kathaM bhavet / annaM pAtre samuddhRtya sarvasya prakRtasya tu // devatAyatane kRtvA tataH zrAddhaM pravartayet / prAsyedannaM tadanau tu dadyAdvA brahmacAriNe // asyArthaH / sarvasmAcchtAdanAkicitpAtrAntare gRhItvA vizvedevodezena pAtrAlambhanapUrvakaM saGkalpya pazcAnimantritavisya parivaSitamannaM pitruddezena tyajetpazcAddevaniveditamannaM brahmacAriNe dadyAcadalAbhe'mau dahediti / zaGkho'pyAha bhojayedaya vApyekaM brAhmaNaM paklipAvanam / daive kRtvA tu naivedyaM pazcAttasya tu nirvapet // iti / paktipAvanalakSaNamuktammanunA, apAklayopahatA patiH pAvyate yairdvijottamaiH / tAbhibodhata kAtsnyena dvijAgyAna paktipAvanAn // iti / (1) viprasya gRhItazrAddhanimantraNatyAge doSamAhamanuH, ketitastu yathAnyAyaM havyakavye dvijottamaH / kazcidapyatikrAmetpApaH sUkaratAM vrajet // iti / ketitazabdaH zrAddhIyanimantraNanimantritavAcakaH / kathaJciditi miSTAnabahudakSiNAlobhAdinA na tu bho. (1) atra hArItaH-daive vA yadi vA pitrye nimanvya brAhmaNaM yadi / tarpayena yathAnyAyaM sa tu tasya phalaM hre|| pramAdAdikSAne prayatnatastarpayitvA vizeSaNa tatphalaM prApnuyAt / ityadhika pustkaantre| Page #49 -------------------------------------------------------------------------- ________________ zrAddhadine pUrvAhrakRtyam / jAnAsAmadhyenetyarthaH / viprAbhAve darbhavaTau zrAdaM kAryam / nidhAya vA darbhavaTUnAsaneSu samAhitaH / praiSAnuSasaMyuktaM vidhAnaM pratipAdayet // . iti devlokteH| tAhazodAharaNe saGkalpitAnapratipattimAhasa eva, pAtrAbhAve kSipedanau gave dadyAttathApsu vA / na tu prAptasya lopo'sti paitRkasya vizeSataH // iti / __ atha zrAddhadinapUrvAhnakRtyamAhadevalA, tathaiva yantrito dAtA prAtaH snAtvA sahAmbaraH / Arabheta navaiH pAtrairanvArambhaM ca bAndhavaiH // pAkamiti zeSA pUraNIyaH / azaktaH svayaM pAkArambhamAtraM kRtvAnvArambha bAndhavaiH svamAtApitRvaMzyaiH kArayediti turyapAdA. rthaH / kacitpustake anArambhaM ca bAndhavairityeva pAtaH pAThaH / AzvalAyano'pi samAnapravamitraiH sapiNDaizca gunnaanvitaiH| kRtopakAribhizcaiva pitRpAkaH prazasyate // iti / .. palyAH pAkakatatve liGgahemAdrI prabhAsakhaNDe, _ athaitAni papAcAzu sItA janakanandinI / iti / vyAso'pi gRhiNI caiva munAtA pAkaM kuryAtprayatrataH / iti / tatra vA brAhme, rajasvalAM ca pAkhaNDA puMzcalIM patitAM tathA / tyajecchUdrAM tathA bandhyAM vidhavAM cAnyagAtrajAm / vyaGgakarNI caturthAhAsnAtAmapi rajasvalAm / varjayecchAdapAkArthamamAtRpitRvaMzajAm // iti / 5 zrA0 0 Page #50 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm pAkapAtrANi hemAdrAvAdityapurANepacedanAni susnAtaH pAtreSu zuciSu svayam / svarNAdidhAtujAteSu manmayeSvapi vA dvijaH // acchidrezvaviliseSu tathAnupahateSu ca / nAyaseSu nabhinneSu dRSiteSvapi kahicit / pUrva kRtoSayogeSu mRnmayeSu na tu kacit // iti / mArkaNDeyA, anhaH SaTsa maharteSu gateSu tvatha tAndijAn / pratyeka preSayetpreSyAnasnAnAyAmalakodakam // preSayaditi puurvennaanvyH| (1)vArAhapurANe - prabhAtAyAM ca zaryAmudite ca divaakre| . ...... divAkIrtinamAnIya vimAya vidhipUrvazaH / imacakarma ca kartavyaM nakhacchedastathaiva ca / nApanAbhyaanaM dadyApitRbhaktastu sundari! // iti / divAkIrti pitH| prabhAsakhaNDe tato'parAisamayaM prApya kA samAhitaH / svayaM samAhayadvipAna savarNairvA samAplutAna // mArkaNDeyaH lAtaH snAtAnsamAhUtAstrAgatenAyetpRthak / iti / saurapurANe upavezya tato viprAndattvA caiva kuzAsanam / pazcAcchAdasya rakSArtha tilAzca vikirettataH // dakSiNaM pAtayejjAnu devaanpricrnsdaa| : (1) matra-vAyupurANe iti dvi0 pu0 pA0 Page #51 -------------------------------------------------------------------------- ________________ zrAddhadine' pU'SAhNakR'tya'm / pAtameditaraM jAnu pitRRnparicaransadA // baudhAyanaH - zaGkhaH pradakSiNaM tu devAnAM pitRRNAmapradakSiNam / 'devAnAmRjavo darbhAH pitRRNAM dviguNAstathA // AvAhanArghyasaGkalpe piNDadAnAmadAnayoH / piNDAbhyaJjanakAle tu tathaivAJjanakarmaNi // akSayyAsanapAdyeSu gotraM nAma prakAzayet / tathA kSaNe ca piNDadAne ca gandhadhUpAkSaye tathA / saGkalpe cAsane dIpa aJjanAbhyaJjane tathA // anArghyadAnAdyanteSu gotraM nAma prakAzayet / mAssye sambandhaM prathamaM brUyAnAmagotre tathaiva ca / pazcAdrUpaM vijAnIyAtkrama eSa sanAtanaH // smRtyarthasAre-- gotrasya tvaparijJAne kAzyapaM gotramucyate / kArikAyAm nAmAni cena jAnIyAttatetyAdi vadetkramAt / nAmoccAraNe vizeSamAha - baudhAyanaH, zarmAntaM brAhmaNasyoktaM varmAntaM kSatriyasya tu / guptAntaM caiva vaizyasya dAsAntaM zUdrajanmanaH // gobhilaH - dAntaM nAma strINAmiti / avibhaktikaM zrAddhaM vyarthamityAha mArAyaNa', vibhaktibhistu paskizcidIyate pitRdaivate / satsarve saphalaM jJeyaM viparItaM nirarthakam // 35 Page #52 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm tAsAM niyama ukto nAradIye, akSayyAsanayoH SaSThI dvitIyAvAhane tathA / annadAne caturthI syAccheSAH sambuddhayaH smRtAH // prabhAsakhaNDe yajJopavItinA kArya daivaM karma pradakSiNam / prAcInAvItinA kArya pitRkarmApradakSiNam // anupanIta strI zUdrANAmupavItasthAne tUttarIyam / (1) smRtyantare zrAddhArambhe tu ye darbhAH pAdazauce visarjayet / arcanAdau tu ye darbhA ucchiSTAnte visarjayet // mArjanAdau tu ye darbhAH piNDotthAne visarjayet / uttAnAdau tu ye darbhA dakSiNAnte visarjayet // prArthanAdau tu ye darbhA namaskAre visarjayet / zrAddhArambhe'vasAne ca pAdazaucArcanAntayoH / vikire piNDadAne ca SaTsvAcamanamiSyate // Adyantayostu dvirAcAmet / AdyantayordvirAcAmeccheSANi tu sakRtsakRt / iti hemAdrau saGgrahoteH / jamadagni: -- suktastotrajapaM tyaktvA piNDAghrANaM ca dakSiNAm / AhvAnaM svAgataM cArghyaM vinA ca pariveSaNam // visarjanaM saumanasyamAziSAM prArthanaM tathA / vimapradakSiNAM caiva svastivAcanakaM binA / / pitRnuddizya karttavyaM prAcInAvItinA sadA / ( 1 ) apasavyaM kramAdvastraM kRtvA kazcitsagotrajaH / iti brAhma vacanAt / Page #53 -------------------------------------------------------------------------- ________________ viSNu: - zrADadine pUrvAhNakRtyam | mAtAmahAnAmapyevaM zrAddhaM kuryAdvicakSaNaH / mantrohena yathAnyAyaM zeSANAM mantravarjitam || nAradIye saGgrahe, tithivArAdikaM jJAtvA saGkalpya ca yathAvidhi / prAcInAvItinA kArya sarva saGkalpanAdikam // tatraiva- prAyazcittavizuddhAtmA tebhyo'nujJAM pragRhya ca / dAdvai brahmadaNDAyeM hiraNyaM kuzameva ca // hemAdrI zambhu, sampArjitopIlase tu dvAri kurvIta maNDalam / udavaplava mudIcye syAdakSiNe dakSiNAplavam // dvAri dvArasamIpe gRhANa iti yAvat / taduktamUsaGgraha, prAGgaNe maNDalaM kuryAne pisye ca karmaNi / iti / mArasyespi - evamAsAdya tatsarvaM bhavanasyAgrato bhuvi / gomayenopaliptAyAM gomUtreNa ca maNDale / kArye iti zeSaH / tatparimANamAkArazca-- saGgrahe, prAdezamAtraM devAnAM caturasraM tu maNDalam | tyaktvA SaDaGgulaM tasmAddakSiNe varculaM tathA // tathA prAdezamAtram / laugAkSiyAdhikamapyuktaM parimANam / hastamitaM kArya vaizvadevikamaNDalam / tadakSiNe caturhastaM pitRRNAmaprizodhane // iti / hemAdrau bhRguH 37 atyanta jIrNadehAyA vandhyAyAMca vizeSataH / ArtAyA navasUtAyA na gogamayamAharet // i Page #54 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm maNDalArthamityarthaH / evaMvidhaM maNDalaM sampUjya tatra viprapAda prakSAlanaM vidadhyAditi proktaM mArasye, 44 akSatAbhiH sapuSpAbhiH tadabhyarthyApasavyavat / viprANAM kSAlayetpAdAvabhivandya punaH punaH // iti / vRddhavasiSThaH na kuzagranthihastastu pAdyaM dadyAdvicakSaNaH / govindArNave vyAsaH, granthiryasya pavitrasya viprapAdAbhiSecane / yathA vajrahato vRkSo devatAH pitarastathA // iti / ghRtAdinAbhyaktapAdayoH pAdyaM deyam / tathAcazrIrAmAya be, pAdazaucamanabhyaGgaM tilahInaM ca tarpaNam / tatsarvaM trijaTe ! tubhyaM yacca zrAddhamadakSiNam // iti / etaccAsInAnAM kAryam / pAdaprakSAlanaM kAryamupavezyAsane dvijAn / titAM kSAlanaM kuryAbhirAzAH pitaro gatAH // iti saGgrahAt / svayamapyAsInena kAryam / tiSThanprakSAlayetpAdau daive piye ca karmaNi / devA havyaM na gRhNanti kavyAni pitarastathA // iti gautamoraniSTazravaNAt / etacca pratyaGmukha evaM kuryAdisyAhavasiSThaH, divA vA yadi vA rAtrau na kuryAtprAGmukhaH zuciH / pratyakmukhastu kurvIta viprapAdAbhiSecanam // iti / rAtrAviti tIrthazrAddhAbhiprAyeNa / Page #55 -------------------------------------------------------------------------- ________________ zrAdine pUrvAhNakRtyam / tatastu maNDale zuddhe dvijAH prakSAlitAprayaH / kuryurAcamanaM sarve maNDalocarataH sthitAH // zrAddhakarttAtha bhUyo'tha samAcamya yathAvidhi / iti / tadanuviSeyamAha - brahmANDe, kratuH, darbhapANirdvirAcamya laghuvAsA jitendriyaH / parimite zucau deze gomayenopalepite // dakSiNAmavaNe samyagAcAntAnpraNatAnzucIn | AsaneSu sadarbheSu vivikteSUpavezayet // iti / vivikteSu parasparamasaM lagneSu / upavezanamantramAhadharma, jAnvAlabhya tato devAnupavezya tataH pitRRn samastAbhirvyAhRtibhirAsaneSUpavezayet // ghama: AsanaM saMspRzansavyena pANinA dakSiNena brAhmaNamupasagRha samAdhyamiti cockopavezayet / paiThInasi', prAGmukhAnvizvAndevAnupavezayedAsaneSu pitR dakSiNapUrveNeti / pitRndakSiNasyAM prAksaMsthAnupavezayedityarthaH / brahmANDe, 39 rakSArtha pitRsatrasya triHkRtvaH sarvato dizam / tiLAMstu prakSipenmantramuccAryApahatA / iti // brAhme, haviSAM saMskRtAnAM tu pUrvamevApavarjanam / mutsaMpRktAbhiradbhizca prokSaNaM tu vidhIyate // iti / asyArthaH / saMskRtAnAM niSpannAnAM haviSAM pitRpA kAnAM pUrvamAdau apavarjanaM patitanayAcArarahitAdiduSTadRSTinipA Page #56 -------------------------------------------------------------------------- ________________ zrADacandrikAyAmtarAhityaM vidheyam / yadItyaM kartumazakyaM tadA mRtsaMpRktAbhirAdbhiH zrAddhapAkA: prokSaNIyA iti / tata AsanadAnAdIni dhUpadIpA. pAcchAdanadAnAntAni padArthAnusamayapakSaNa kANDAnusamayapakSaNa vA kartavyAni / padArthAnusamayo nAmAsanAvAhanAyagandha puSpAdidAnAnAM deve piye ca pUrva pUrva padArtha parisamApyAnuSThAnam / kANDAnusamayastu etAnsarvAnpadArthAndaive kRtvA pazcAspiye'nuSThAnam / AzvalAyana:-apa pradAya darbhAnviguNabhunAnAsanaM pradAyApaH pradAyeti / AsanaM pradAyeti saptamyarthe dvitIyA / upavezanasya prAk coditatvAditi vRttikRt / idaM darbhadAnaM devAnAM dakSiNe pitRNAM vAmabhAge kAryam / taduktamnAgarakhaNDe, RjubhiH sAkSatairdarbhaH sodakaidakSiNAdizi / devAnAmAsanaM dadyApitRRNAM tvanupUrvazaH / / viSamardviguNairdabhaiH satilAmapArzvagaiH / iti / atra dvijaiH svAsanamiti prativacanaM prayoktavyam / gandhamAlyAsanAdInAM pradAneSu dvijottamaH // sugandho'stu sudIpostu cetyAdi samudAharet // iti nAgarakhaNDAt / AvAhanaM smRtiSu dvidhA dRzyate kacidarghyadAnottaraM kacidaryapUraNottaram tatra yathAgRhya vyavasthA / AzvalAyanAnAM tu aryapUraNottarameva / tadgRhyapariziSTe tathaiva kathitatvAt / ___ athaaaadividhiH| tatrAdau deve smRtyantare5..atha darbhAnsamAstIrya prAgagrAnsayavAnbhuvi / / .. sthApayedaryapAtre dve nyubje tatra kuzopari // Page #57 -------------------------------------------------------------------------- ________________ aaadividhiH| de dve pavitre vidhivatpAtrayozvopari kSipet / vaziSThaH tuSNIM prokSyAmbhasA pAtre kuryAda bile tataH / pUrayetpAtrayugmaM tu kRtvoparipavitrake // iti / parAzara: prAGmukho'maratArthena zannodevyudakaM kSipet / yavosIti yavAMstatra tUSNIM puSpANi candanam // atrodakakSepaNe zannodevIritimantrasya viniyoga uktaH sa shaakhaantrvissyH| bacAnAM tu "darbhAntahiteSvapa Asicya zanodevIrabhiSTaya ityanumanya tAsu tilAnApavati" itisUtreNAnu. mantraNasya vihitatvAt / pitRNAM vizeSaH pAtraNyAsAya cAgneyIdiksaMstheSu kuzeSu ca / trAstrIzca sthApayedarbhAnprayekaM bhAjanatraye // gAya: haste prAdezamAtraM tu trihattvA pavitrakam / abhyarcya pUrvato'yaM vai dadyAttu pitRdiGmukhaH // iti / trivRt-tridalam / pUrvataH arghyadAnAtmAk / smRtyantare-- daivyarcA dakSiNAdi syAtpAdajAnvaMzamUrdhani / ziroM'zajAnupAdeSu vAmAGgAdiSu paitRke // arcA-pUjA''vAhanarUpA / brAhme-- tato vAmena istena gRhItvA camasAnkramAt / tattoyaM dakSiNe kRtvA devatIrthena dApayet // tata-AvAhanottaram / pitRNAM tvAhAzvalAyana:-itarapANyaGguSThAntareNopavIti6zrA0 caM0 Page #58 -------------------------------------------------------------------------- ________________ zrADacandrikAyAm svAdakSiNena vA savyopagRhItena pitaridaM te ardhya pitAmahedaM te ardhya prapitAmahedaM te arghyamityapyarve tAH pratigrAhayiSyansakasatsvadhArdhyA iti / 42 itarasya savyasya pANeraGguSThAntareNArghyaM prayacchedaya vA sabhyapANeH ziSTagarhitatvAdakSiNaM pANi savyena gRhItvA dakSiNenaiva pANinA upavItyeva arghyaM prayacchediti nArAyaNavRttikRt / atraikasyAneka brAhmaNapakSe pitrarthe yAvanto brAhmaNAstebhyaH sarvebhyaH prathamamekameva pAtraM vibhajya sakRdeva dadyAt tathA pitAmahArthebhyo dvitIyaM prapitAmahArthebhyastRtIyaM sakRdeva / ekaikapakSe tu ekaikaM pAtramekaikasmai dadyAt / ekapakSe trayo'pyardhyA ekasmai kra meNa deyAH / arghyadAnottaraM kRtyamAha - pracetAH, prathame pitRpAtre tu sarvAnsambhRtya saMsravAn / pitRbhyaH sthAnamityukkA kuryAdbhUmAvadhomukham // saMsravAn=arghyapAtragatajalazeSAn / uttare dve pAtre prathamapAtre AsiJcatItyarthaH / tathAca yamaH, paitRkaM prathamaM pAtraM tasminpaitAmahaM nyaset / prapitAmahaM tato nyasya noddharenna ca cAlayet // iti / diniyamo mAssye, pitRpAtre nighAyAnyaM nyubjamuttarato nyaset / iti / paDhdaivatyazrAddhe AyaM pAtradvayaM nyubjIkarttavyamiti samma dAyavidaH / mAtAmahAnAmapyevamityatidezAt / AzvalAyana: ARTE DA noddharetprathamaM pAtraM pitRRNAmarghyapAtitam / AvRtAstatra tiSThanti pitaraH zaunako'travIt // Page #59 -------------------------------------------------------------------------- ________________ aaadividhiH| 43 AzrAdasamApteritizeSaH / arghyapAtrANyAhaprajApatiH, sauvarNa rAjataM pAtraM khAjhaM maNimayaM tathA / yajJiyaM camasaM vApi adhyArtha pUrayedbudhaH // AzvalAyana:-tejasAzmamayamRnmayeSu triSu pAtrevekadravyeSu veti / anantaraM vidheyamAha yAjJavalkyaH , davodakaM gandhamAlyaM dhUpadAnaM sadIpakam / aryottaramudakadAnapUrvakaM gandhAdi dadyAditivaco'rthaH / gabhasti :--- ayaM piNDapradAnaM ca svastyakSayye tathaivadha / gandhapuSpAdikaM sarva hastenaiva tu dApayet / / mandhadAnAvasare vizeSamAha govindArNave-- zAtAtapaH, kare pavitraM kRtvA tu gandhaM yastu vilimpati / pitRyajJasya tanchidraM nirAzAH pitaro gatAH // iti / mAdhavIye yamaH, bhikSuko brahmacArI vA bhojanArthamupasthitaH / upaviSTeSvanupAtaH kAmaM tamapi bhojayet // iti / bhikSukAnAhAtriH, brahmacArI yatizcaitra vidyArthI gurupoSakaH / adhvagaH kSINattizca SaDete bhikSukAH smRtAH // iti / kUrmapurANe'pi-- atithiryasya nAinAti na tacchAdaM pracakSate / atithilakSaNamuktaM viSNupurANe, ajJAtakulanAmAnamanyataH samupAgatam / pUjayedatithi samyanaikagrAmanivAsinam // iti / Page #60 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm athaacchaadnm| . hemAdrau padmapurANe sampUjya gandhapuSpAcairdadyAdAcchAdanaM ttH| adhauta sadazaM nUnaM nizchidramamalImasam / / tasyAbhAve tu deyaM syAtsavarNaiH kSAlitaM tu yat / pradeyaM pitRkAryeSu kArudhautaM na jAtucit // . kaamrjkH| prabhAsakhaNDe--- AcchAdanaM tu yo dadyAdahataM zrAddhakarmaNi / AyuHprakAmamaizvarya rUpaM ca labhate tu saH // ahatalakSaNamAhapracetAH, ISaddhotaM navazvetaM sadazaM yanna dhAritam / ahataM tadvijAnIyAtsarvakarmasu pAvanam // iti / ISaddhautamakArudhautamiti hemaadriH| bhagavatIpurANe-- adharIyottarIyArthamuddizyaikaikamAdarAt / vAsoyugaM pradAtavyaM pitR kase vipazcitA / / niSkrayo vA yathAzakti vastrAlAbhe pradIyate / brahmaivavarte-- yajJopavItaM dAtavyaM vastrAbhAve vijAnatA / pitRNAM vastradAnasya phalaM tenApnute'khilam // samarthasya niSkrayo'samarthasya yajJopavItamiti vyavasthita. viklpaa| viSNudharmottare-- strINAM zrAddhe tu sindaraM dadyuzcaNDAtakAni ca / Page #61 -------------------------------------------------------------------------- ________________ zrAddhe maNDalakaraNam / 45 nimantritAbhyaH strIbhyo ye te syuH saubhAgyasaMyutAH // caNDAkAni strIparidhAnocitAnyaMzukAnIti hemAdriH / (1) brahmANDe -- nAmApi na grahItavyaM nILIraktasya vAsasaH / darzanAtkIrttanAnnIlyA nirAzAH pitaro gatAH // ityAcchAdananirUpaNam / pUrva vastrapratinidhitvenopavatadAnamuktamadhunA satyapi vastre gandhapuSpAdivanmukhyatayaiva yajJopavItaM dAtavyamityucyate / hemAdrAvAdityapurANe - pitRnsaskRtya vAsobhirdadyAdyajJopavItakam / yajJopavItadAnena vinA zrAddhaM tu niSphalam // tasmAdyajJopavItasya dAnamAvazyakaM smRtam / iti / (2) kAlikApurANe nirvartya brAhmaNa | dezAtkriyAmevaM yathAvidhi / punarbhUmiM ca saMzodhya palerantaramAcaret // bhAjanAni tato dadyAddhastazaucaM punaH kramAt / bhUzodhanamarcanaprasaGgAtpatitagandhapuSpadarbhApanayanam / antaraM= tricchittiH / bhojanapAtrAghobhUmau maNDalamAha - (1) atra - strIzrAddheSu pradeyAH syuralaGkArAstu yoSitAm / maJjIramekhalAdAnakarNikAkaGkaNAdayaH // tathAJjanazalAkAzca kezAnAM ca prasAdhanam / ityadhikaM dvi0 pu0 / ( 2 ) atra - etacca vaizvadevaM kANDamudaGmukhaH pitryaM dakSiNA. mukhaH kuryAt / udaGmukhastu devAnAM pitRRNAM dakSiNAmukhaH / pradadyAtpArvaNe sarva devapUrva vidhAnataH // iti zAtAtapavacanAt / ityadhikaM dvi0 pu0 / Page #62 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm zaGkha, AdityA vasavo rudrA brahmendrArkanizAkarAH / maNDalAnyupajIvanti tasmAtkurvIta maNDalam / / baudhAyanaH-- caturasraM trikoNaM ca vartula cAdacandrakam / kartavyamAnupUyaNa brAhmaNAdiSu maNDalam // bacapariziSTe-daive caturasraM pitye vRttamiti / tatsAdhanAni brAhme-- maNDalAni ca kAryANi nIvAraiH saktubhiH zubhaiH / gauramRttikayA vApi bhasmanA gomayena vA // iti / tanirmANapakAraH smRtyantare nairRtI dizamArabhya IzAnyantaM samApayet / tAmeva dizamArabhya daivikasya tadantike / IzAnI dizamArabhya naiRtyAmapradakSiNam / tAmeva dizamArabhyapaitRkasya tadantike / maNDalAkaraNe doSazrutiHmArkaNDeyapurANe, yAtudhAnAH pizAcAzca krUrAzcaiva ca rAkSaptAH / haranti rasamannasya maNDale hi vivarjite / zrAddhadIpakalikAyAM mAtsye-- akRtvA bhasmamaryAdAM yaH kuryAtpANizodhanam / AsuraM tadbhavecchrAddhaM pitRNAM nopatiSThati // iti saGkepaH / athAgnaukaraNam / hemAdrau yAjJavalkyA, agnaukariSyanAdAya pRcchedanaM ghRtaplutam / kuruSvetyabhyanujJAto hutvAmau pitRyajJavat // Page #63 -------------------------------------------------------------------------- ________________ 47 agnaukaraNanirUpaNam / 47 hutvA jahuyAdisarthaH / tacca smArta karma vivAhAnau kurvIta pratyahaM gRhii| dAyakAle hRte vApi zrauta vaitAnikAniSu // iti yAjJavalkyavacanAdaupAsane'nau kAryam / tatra sa. rveSAmopAsana evaM prApte kacidvizeSamAhamArkaNDeyaH, . AhitAgnistu juhuyAdakSiNe'nau smaahitH| __ anAhitAmizvopasade agnyabhAve dvije'mu vA // iti / agnyabhAve-ubhayavidhAnyabhAve / aupasade-gRhyAno dvije-dvijapANau / AhitAgniH sarvAdhAnI / aryAdhAnigR. pAnimato gRhyAgnisadbhAvAtatraiva bhavati / idaM ca sarvApAnino dakSiNAmAvagnaukaraNaM darza eva / pakSAntaM karma nirvaya vaizvadevaM ca sAgnikaH / piNDayajJaM tataH kuryAttato'nvAhAyakaM budhaH // iti laugAkSikramoktavihRtadakSiNAgnisadbhAvAt / vArSikAdau tu sarvAdhAnI pANau kuryAttAdRzAgnerabhAvAt / itaro gRhya eva / vRttikArastvAzvalAyanasyAhitAgneH sarvatra pANihoma. mevAha / anuSThAnamapyAzvalAyanAnAM vRtpanusAryevAstItyalaM ni: kRSTena / AzvalAyana:abhyanujJAyAM pANiSviti / atra vRttiH / pANiniti bahuvacana nirdezAtsarvavimapANiSu homa iti / zaunakopi sarveSAmupaviSTAnAM viprANAmatha pANiSu / vibhajya juhuyAtsarva somAyetyAdimantrataH // Page #64 -------------------------------------------------------------------------- ________________ 48 zrAddhacandrikAyAm yattu kAtyAyanavacanam pitrye yaH patimUrdhanyastasya paannaavngnikH| ' hutvA mantravadanyeSAM tUSNIM pAtreSu nikSipet // iti, tadvavacAtiriktaparamiti kecita / mama tu pratibhAti ana. gnikapadavaiyApAtAdanagnikabahuvacasyaikatraiveti / anagnikasya devabrAhmaNahaste homamAha-- madanaratne yamaH, apatrIko yadA vipraH zrAdaM kurvIta pArvaNam / pitryavigairanujJAto vizvedeveSu hUyate // juhotItyarthaH / evaM cAtrAnagnikasyAgnaukaraNahome pitryaviprahastadaiva viprahastayorvikalpaH / (1)agnyabhAve tu sarveSAM pA.. Nihoma eva / anyabhAve tu viprasya pANAvetropapAdayet / / yo hyagniH sa dvijo virmantradArzabhirucyate // iti mnuukteH| agnyabhAve tu viprasya pANau dadyAttu dAkSaNe / agnyabhAvaH smRtastAnadyAvadbhAyaryAM na bindati / iti jAtUkavacanAcca / taittirIyANAmetAvAnvizeSaH agnyabhAve pANihomo na kintu laukikAgnau / naSTAgnirabhAryazca pArvaNe samupasthite // sandhAyAgniM tato homaM kRtvA taM visRjetpunaH / / iti vacanAta kacitsAgnerapi pANihomaH / tathAca --- gRhyapariziSTe, anvaSTakyaM ca pUrveArmAsi mAsi ca pArvaNam / (1) atra-yamaH-daivaviprakara'nagnihunaukaraNaM dvijH| hutvA pitRbhyaH zeSAtu piNDArtha sthApayetpunaH // ityadhikaM pustkaantre| Page #65 -------------------------------------------------------------------------- ________________ zrAddhe pariveSaNam / kAmyamabhyudaye'STamyAmekohiSTamathASTamam // catudheiSu sAgnInAM vahnau homo vidhIyate / pitryabrAhmaNahaste syAduttareSu caturvapi // iti / ekoddiSTa-sapiNDIkaraNam / kevale tadabhAvAt / hutAva. ziSTamatipattimAhayamaH, pitryapANihutAccheSaM pitRpAtreSu nikSipet / agnaukaraNazeSaM tu na dadyAdvaizvadevike / atha pariveSaNam / zaunakaH-- hutvAgnau pariziSTaM tu pitRpAtreSvanantaram / nivedyaivApasavyena pariveSaNamAcaret // vyAsa:-- AjyAhuti vinA caiva yatkizcitpariviSyate / durAcAraizca yadabhuktaM taM bhAgaM rakSasAM viduH // zaunaka:-- pAkaM sarvamupAnIya samvedya ca pRthakpRthak / . vidhinA daivapUrva tu pariveSaNamAcaret // yajamAnena pariveSaNe kriyamANe phalAnantyamAha-- dharmaH, phalasyAnantatA proktA svayaM tu pariveSaNe / iti / bhaviSye-- bhAryayA zrAddhakALe tu prazastaM pariveSaNam / brahmANDe.. nApavitreNa naikena hastena na vinA kuzam / nAyasenAyasenaiva(1) zrAddhe tu pariveSayet / / (1) atra ayasena ayatnenetyarthaH / nApasavyeneti kacitpAThaH / 7bhA0caM. Page #66 -------------------------------------------------------------------------- ________________ 50 zrAddhacandrikAyAm parAzara: sarvadA ca tilA grAhyAH pitRkRtye vizeSataH / bhojyapAtre tilAn dRSTvA nirAzAH pitaro gatAH // kASrNAjini:-- --- darjyA deyaM bhRtAnaM ca samastavyaJjanAni ca / udakaM (1) yacca pakAcaM no daya dAtumicchati / / sa coraH sa ca pApiSTho brahmannaM taM vinirdizet / saGgrahe hastadattaM tu nAznIyAllavaNaM vyaJjanaM tathA / aparka tailapakaM ca hastenaiva pradayite // ghRtapAtrasthApane vizeSo-- madanaratne, ghRtAdipAtrANi bhUmau sthApayenna bhojanapAtra granthAntare - odane paramAne ca pAtramAsAdya mugdhadhIH / ghRtena pUrayetpAtraM tadghRtaM rudhiraM bhavet // evaMvidhapariveSaNAnantaraM karttavyamAha pAraskaraH, saGkalpya pitRdevebhyaH sAvitrImadhumajjapaH / zrAddhaM nivedyApozAnaM juSamaiSo'tha bhojanam // saGkalpaprakArastu prayoge vakSyate / atra annasaGkalpottaraM gAyatrI japapUrvakaM madhupatIH paThitvApozanArthaM jalaM dattvA juSadhvamiti preSeNa bhojanAnujJApanaM kAryamiti vacanArthaH / evaM cAtra sAvitrI japAnantaramapozAnadAnamuktam / viparItamAha pracetAH, apozAnaM pradAyAtha sAvitrIM trijapedatha / (1) atra yavapakvAnnamiti pA0 dvi0 pu0 / - Page #67 -------------------------------------------------------------------------- ________________ zrAddhe piNDadAnanirUpaNam / 51 madhuvvAtA iti byUcaM madhvityetazcikaM tathA // * atra pAraskaravacanaM bacaparam , pracetovacanaM tadanyaparaM bodhyam / upavItyaneSu madhu sarvAisicya sapraNavavyAhRti sA. vitrI madhumatIzca japitvA madhviti ca trirutvA pitRnanusma. tyApozAnaM dattvAphaH pradAya brAhmaNAnyathAsukhaM juSadhvamiti bhojanAyAtisRjet / iti bavRcagRhyapariziSTAt / yAjJavalkyA savyAhRtikAM gAyatrI madhubAtA iti vyacam / japtvA yathAsukhaM vAcyaM bhuJjIraMste'pi vaagytaaH|| - yathAsukhamityanantaraM juSadhamitizeSaH puraNIyaH / vA. gyatA vAcAyatAH niyatAH adhikaM na vdeyuriyrthH| na tu mauninaH anupadam "apekSita yAcitavyaM" iti vakSyamANavacana. virodhAta / zrAddhabhoktAro bali na dadyuH / datte vApyathavAdatte bhUmau yo nikSipaddhalim / tadanaM niSphalaM yAti nirAzaiH pitRmirgatam // iti parAzaramAdhavadhRtAtrivacanAt : datte-tyaktaM a. datte atyakte / pArAzarIye zrAddhapatau tu bhuJjAno brAhmaNo brAhmaNaM spRzet / tadannamatyajanbhuktvA gAyadhyaSTAtaM japet // tadana-pAtragatam / sparzottaramanyadannaM na gRhNIyAditi pha. lito'rthaH / ucchiSTAnnena sparza tusa eva, uziSTalepasaMsparza prakSAlyAnyena vaarinnaa| " bhojanAnte naraH snAtvA gAyatrItrizataM japet // iti / Page #68 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm atrApi bhojanaM tAvato'nnasyaiva / bhojanabhAjanasyaiva sparka tvAhavyAsaH, ucchiSTocchiSTasaMsparza spRSTapAtraM vihRtya ca / sarvAnnaM pUrvavakSiptvA bhojayettu dvijottamam // iti / hemAdrAvatri: huGkAreNApi yo brUyAddhastAdvApi guNAnvadet / bhUtalAcoddharetpAtraM muzceddhastena vApi tat // prauDhapAdo bahiHkakSo bahijAnukaro'thavA / aGguSThena vinAznAti mukhazabdena vA punaH // pItAvaziSTaM toyAdi punaruddhRtya vA pivet / khAditArdhAt punaH khAdenmodakAni phalAni vA // mukhena vA dhamedanaM niSThIvedbhAjane'pi vaa| isthamaznan dvijaH zrAddhaM hatvA gacchatyadhogatim // iti / usanA, bhojanaM tu na nizeSaM kuryAtmAjJaH kathazcana / anyatra danaH kSIrAdvA kSaudrAsaktubhya eva ca // vRddhazAtAtapaH apekSitaM yAcitavyaM zrAddhArthamupakalpitam / na yAcate dvijo mRDhaH sa bhavepitRghAtakaH // yattu zrAddhe dvijo naiva dadyAna yAcennaiva dApayet / iti vacastadayAcitadravyaviSayam / pracetA: bhuJjAneSu tu vipreSu RgyajuHsAmalakSaNam / japedabhimukho bhUtvA pitryaM caiva vizeSataH // . bhojanottarakRtyamAhAzvalAyana:-tRptAna jJAtvA madhumatI: Page #69 -------------------------------------------------------------------------- ________________ zrAddhe piNDadAnanirUpaNam / zrAvayedannamImadanteti ca sampannaM pRSveti / atha piNDadAnam | tatkAlamAhAzvalAyanaH, bhuktavatsvanAcAnteSu piNDAbhida - dhyAdAcAnteSveke iti / sarvazrAddheSu bhojanottarameveti granthakRtaH / taddezamAha - yAjJavalkyaH, sarvamamupAdAya satilaM dakSiNAmukhaH / ucchiSTasannidhau piNDAndadyAdvai pitRyajJavat // ucchiSTasannidhilakSaNamukta patriNApitRNAmAsanasthAnAdagratastriSvaraniSu / ucchiSTasannidhAnaM tannocchiSTAsanasannidhau // sArdhadvAviMzatyaGgulAtmakoDaraniH / atra vizeSapAha-- devalaH, - upalipte zucau deze sthAnaM kurvIta saikatam / maNDalaM caturasraM vA dakSiNAvanataM mahat // sthAnaM vediH / idaM ca vedikaraNaM yeSAM sUtre vediruktA tAnyasyeva / itarAnprati mArasye, supalipte mahIpRSThe gozakRnmUtravAriNA / piNDAndadyAditizeSaH / atra mahIpRSThAdhAratvavidhAnAdvajravaiDUryamavAlAimadAruzuktatyAdiracite sthaLe piNDadAnaM na kAryamiti maharSitAtparyam / asAvucchiSTasannidhirUpaH piNDadAnadezastvananeH sAgnistvagnisamIpe piNDAndadyAditi / (1) taditi karttavyatAmA - hAivalAyanaH piNDasthAnamAha - zAGkhAyanaH, (1) atra - aneka devasyazrAddha pitrAdipiNDAnAM pazcimabhAge mAtrAdibhyo deyamiti / pustakAntareidhikaH pAThaH / Page #70 -------------------------------------------------------------------------- ________________ 54 zrAddhacandrikAyAm ____ spayana lekhAmullikhet apahatA asurA rakSAMsi vediSada iti tAmabhyukSya sakRdAcchinnairdabhairavastIrya prAcInAvItI lekhAM trirudakenopanayecchundhantAM pitaraH zundhantAM pitAmahAH zundhantAM prapitAmahA iti tasyAM piNDAn nipRNIyAtparAcInapANiH pitre pitAmahAya prapitAmahAyaitatte'sau ye ca tvAmatrAnu iti / phyAbhAve kuzailekhAkaraNam / taduktambrahmANDe, vajreNa vA kuzairvApi ullakheta mahIM dvijaH / iti / vajrAsphyaH / ekena prayatna chinnAH kuzAH sakRdAcchi. nAH / atra-paDdaivatyAdizrAddha yojyaH piyAdizabdAnAM sthAne mAtAmahAdikaH / ityApastamboktarmAtAmahAdivargasyApi sambandhanAmagotrANi prayojyAni / baGghacAnAmavanejanamantre zundhantAM pitara ityA. dike zundhantAM mAtaraH zundhantAM mAtAmahA ityAdirUhastasminma pitAmahaprapitAmahopAdAnena pitRzabdasya janakaparatvAt / ye ca tvAmitimantre mAtRvarge yAzca svAmityUha iti hemaadriH| atra hetAta ! etatpiNDarUpamannaM te tubhyaM ye cAnye'tra vAmanu yAnti tebhyazceti mantrArthaH / anuyAyinazca puMsAM pumAMsaH strINAM striya eveti pramANAbhAvAtstrINAmapi puruSAnuyAyitvasya puruSANAmapi syanuyAyitvasya ca sambhavAt hemAdrayudAhRta Uho na kA. yH| evaM 'tilosi"atrapitaraH"amImadantapitaraH"etadvaH pitara' 'namo vaH pitaraH manonyAhuvAmahe paretanapitara ityAdimantragatapi. vRzabdasya sapiNDIkaraNajanyApatRbhAvaparatvAtmakRtivanmAtRmAtAma. hAdizrAde'pi samavetArthasvAdarthAntarAbhAvAdanUha iti hRdayam / asAvityanena sambandhanAmagotragrahaNaM jJApyate / (1) (1) atra-piNDadAnaM sanyaM jAnvAcya kAryam / Page #71 -------------------------------------------------------------------------- ________________ zrADe piNDadAnanirUpaNam / viSNuH-darbhamule karAvagharSaNamiti / AzvalAyana:-nivRtAnanumantrayetAtra pitaro mAdayadhvaM yathAbhAgamASAyadhvamiti savyAvadudagAvRya yathAzakti prANAna nAsitvAbhiparyAvRtyA'mImadantapitaro mAdayadhvaM yathAbhAgamASA. yiSateticaroH prANabhakSaM bhakSayanityaM ninayanamasAvabhyaGvAsAva. zveti piNDezvabhyaJjanAane vAso dadyAdRzAmUrNAstukA vA pa. cAzadvarSatAyA UrdhvaM svalomaitadvaH pitaro vAso mAnoto'nyatpita. ro yudhvAmiti / brAhme sauma sUtraM navaM dadyAcchANaM kArpAsameva ca / kRSNoNAnIlaraktAktakauzeyAni vivarjayet // iti / kSaumamatasIbakSabhavam / vyAghraH gandhapuSpANi dhUpaM ca dIpaM ca vinivedayet / dakSiNAM sarvabhogAzca pratipiNDaM pradApayet // AzvalAyana:-athaitAnupatiSTheta namovaH pitara ithe niycchteti| ___atha piNDaparimANAmAha hemAdrAvaGgirAH, - kapitthabilvamAtrAnvA pinnddaanddyaatsmaahitH| kukkuTANDapramANAnvA yadivAmalakaiH samAn // . badareNa samAnvApi dadyAcchadAsamanvitaH / iti / zrAddhabhedena piNDaparimANabhedamAhurantyeSTipaddhatAmasmanmAtu: pitAmahacaraNA:... ekoddiSTe sapiNDe ca kapitthaM tu vidhIyate / madhusarpistilayutAn pinnddaaNstriinirvbudhH| jAnu kRtvA tathA savyaM bhUmau pitRparAyaNaH / / iti vAyupurANAt / ityAdhika dvitiiypustke| Page #72 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAmnArikelapramANaM tu pratyande mAsike tathA // tIrthe darza ca sammApta kukkuTANDapramANataH / mahAlaye gayAzrAddhe kuryAdAmalakopamam // iti / ___atha vikiretikrtvytaa| brahmANDapurANadevalasmRtyoH, tato vikiraNaM kuryAvidhidRSTena karmaNA / tataH sarvAzanaM pAtre gRhItvA vividhaM budhaH // teSAmuLeSaNasthAne tena pAtreNa nikSipet // iti / - atha piNDadAnakAle mArjArAdinA piNDopaghAte smRtida. paMNe'tri: mArjAramUSakasparko piNDe ca dvidalIkRte / punaH piNDAH pradAtavyAstena pAkena tatkSaNAt // ... baudhAyana: zvacANDAlAdibhiH spRSTaH piNDo yApahanyate / prAjApatyaM caritvAtha punaH piDaM samAcaret / / atha piNDapratipattimAha yAjJavalkyA , piNDAMstu gojaviprebhyo dadyAdagnau jale'pi vaa| prakSipadakSiNAmIkSan dizaM piparAyaNaH // iti / kAmanAvizeSe AzvalAyana:-piNDAnAM madhyamaM patrI prAzayedAdhatta pitaro garbha kumAraM puSkaranajaM yathAyamarayA asadi. sapisvatarAvatipraNIte veti / pamaHapsvekaM plAvayetpiNDamekaM patnyai nivedayet / ekaM ca juhuyAdagnau trayaH piNDAH prakIrtitAH // iti / paranyA asanighAnAdAvApastamba: yadi patnI videzasthA utsRSTA yadi vA mRtA / durAtmA'nanukUlA vA tasya piNDasya kA gatiH // . Page #73 -------------------------------------------------------------------------- ________________ zrAddhe piNDapratipattinirUpaNam / AkAzaM gamayetpiNDaM jalastho dakSiNAmukhaH / iti / aneka bhAryApakSe chAgaleyaH - prAcInAvItamAmantrya patnIpiNDo vibhajyate / pratipanyasya mantrasya karttavyAvRttiratra tu // iti / patnIvizeSaniSedhaH smRtyantare akSatA gurviNI bandhyA gataraktA rajakhalA | nAznIyAnmadhyamaM piNDaM jAriNI ca prasUtikA // iti / na vidyate kSataM rajo yasyAH sA'kSatA / saGgrahe SaTkayoge tu piNDAnAM prAzanaM madhyayordvayoH / iti / manurapi pativratA dharmapatnI pitRpUjana tatparA / madhyamaM tu tataH piNDadvayamadyAtsutArthinI // AyuSmantaM sutaM sUte yazomedhAsamanvitam / dhanavantaM prajAvantaM sAtvikaM dhArmikaM tathA // iti / gRhyapariziSTe - bIraM me datta pitara ityAdAyeti / idaM cAdAnaM bhartureva na tu patnyAH yabhavacanena patnyai bhartRkarttakasya dAnasya vihitatvAt / kAmanAvizeSehemAdrau brahmANDe, piNDamagnau sadA dadyAdbhogArthI prathamaM naraH / patnyai prajArthI dadyAdvai madhyamaM mantrapUrvakam / uttamAM gatimanvicchan goSu nisaM prayacchati / AjJAM prajAM yazaH kIrtimapsu piNDaM pravezayet // prArthayandIrghamAyuSyaM vAyasebhyaH prayacchati / saukumAryamathAnvicchan kukkuTebhyaH prayacchati // AkAzaM gamayedapsu sthito vA dakSiNAmukhaH / pitRRNAM sthAnamAkAzaM dakSiNA dik tathaiva ca // iti / 8 zrA0 caM0 Page #74 -------------------------------------------------------------------------- ________________ zrADacandrikAyAm . SatriMzanmate yaduktaM piNDadAnasya tatkarma vikirasya ca / kSitpiNDAn jale'gnau tu vikiraM tatra nikSipet // iti / atha suprokSitAdayaH padArthAH / mAtsye tathAcAnteSu cAcamya vAri dadyAtsakRtsakRt / tathA puSpAkSatAnpazcAdakSayyodakameva ca // viSNu: vimRjya brAhmaNAMstAMstu niyato vAgyataH zuciH / dakSiNAM dizamAkAnyAcetemAnvarAnpitRna / dAtAro no'bhivardhantAM vedAH santatireva ca / zraddhA ca no mAvyagamadahudeyaM ca no'stviti // --- baudhAyanA anaM ca no bahu bhavedatithIMzca labhemahi / yAcitArazca naH santu mA ca yAciSma kazcana // pracetA:... tatastUtthApayepiNDAntriprapAtrANi caivahi / iti / viprapAtroccAlanakarttAro bhaviSyottare cAlayedvipapAtrANi svayaM ziSyo'thavA sutaH / . na strI pracAlayecAni honajAtina cAgrajaH // agrajo-jyeSThabhrAtA / yajamAnamapekSyAdhikavayasko veti hemaadriH| athocchissttodvaasnkaalaa| kUrmapurANe nodvAsayettaducchiSTaM yAvannAstamito raviH / iti / gRhAntarAbhAve jaghanyaM kAlamAhamanuH, Page #75 -------------------------------------------------------------------------- ________________ zrAddhe vipravamane kartavyam / 59 uccheSaNaM tu taniSThedyAvAdviprA visrjitaaH| tato gRhavAla kuryAditi dharmo vyavasthitaH // iti / tatpatipattimAha jAtUkaNyaH, dvijabhuktAvaziSTaM tu sarvamekatra saMharet / zucibhUmau prayatnena nikhanyAcchAdayedbudhaH / / brahmANDe zuddhAya cAnupetAya zrAddhocchiSTaM na dApayet / yo dadyAdrAgato mohAnna tadgacchati vai pitRRn / bRhaspatiH bhAjaneSu ca tiSThatsu svastiM kurvanti ye dvijAH / tadanamamurairmuktaM nirAzaiH pitRbhirgatam // iti / atha viprvmne| atha zrAddhe piNDadAnAtmAk brAhmaNavamane vizeSa ukta:saGgrahe, akRte piNDadAne tu bhunAno brAhmaNo vamet / punaH pAkAttu kartavyaM piNDadAnaM yathAvidhi // iti / atra punaH pAkavidhAnena zrAddhasya punarAvRttirvidhIyate / taduktamtatraiva, akRte piNDadAne tu pitA yadi vamettadA / tadine copavAsaM ca punaH zrAddhaM pare'hani // etacca pratisAvatsarika viSayam / amAvAsyAdau tadeva AmazrAddhaM kAryam / tadAha -marIciH, zrAddhavighne dvijAtInAmAmazrAddhaM prakIrtitam / amAvAsyAdi niyataM mAsasaMvatsarAhate // iti / atra pUrvoktavacane pitA yadi vamediti piturgrahaNAt pitA. mahaprapitAmahAyabrAhmaNavamane na dUSaNaM na ca zrAddhAttiriti / Page #76 -------------------------------------------------------------------------- ________________ zrADacandrikAyAmuktaM caitat pratApanArasiMhAkhyagranthe, akRte piNDadAne tu brAhmaNo vamate yadi / punaH pAkaM ca vai kRtvA zrAddhaM kuryAtprayatnataH // iti / atra mUlaM mRgyam / atha dakSiNAdAnam / hemAdrau saurapurANe, bahIbhirdakSiNAbhiryaH zrAddha prINayate dvijAn / sa pitRNAM prasAdena yAti svargamanantakam // azaktastu yathAzattyA zrAddhe dadyAttu dakSiNAm / adakSiNaM tu yacchAdaM hiyate taddhi rAkSasaiH // dakSiNAdravyANi / matsyapurANe satilaM nAmagotreNa dadyAcchattyA ca dakSiNAm / gobhUhiraNyavAsAMsi yAnAni zayanAni ca // dadyAdyadiSTaM viprANAmAtmanaH pitureva ca / vittazAThyena rahitaH pitRbhyaH prItimAcaran / nAmagotreNa sampradAnasyAtmanazca nAmagotroccAraNene yarthaH / nAmagotre samuccArya sampradAnasya cAtmanaH / sampadeyaM prayacchanti kanyAdAne tu putrayam // iti vyaasoktH| pahipurANe bhattyAya dakSiNA deyA zrAddhakarmANa zaktitaH / suvarNaratnavAsAMsi rajataM bhUSaNAni ca // anaDuho mahiNyazca vividhAnyAsanAni ca / yena yenopayogo'sti viprANAmAtmanastathA // tatvatpadeyaM zrAddheSu dakSiNArtha hitaiSiNA / iti / Page #77 -------------------------------------------------------------------------- ________________ zrAddhe vaizvadevakAlanirUpaNam / atidaridrasya dakSiNoktA saurapurANe-- yajJopavItamathavA hytidaaridypiidditH| pradadyAdakSiNArtha vai tena syAtkarma saguNam // dakSiNAdAne kramamAha vRddhamanuH, dakSiNAM pitRvizebhyo dadyAtpUrva tato dvayoH / iti / dvayoH vaizvadevikaviSayoH / jamadagniH, sarva karmApasavyena dakSiNAdAnavarjitam / apasavyaM tu tatrAha matsyo hi bhagavAnmanuH // ato'tra vikalpa:viSNuH, mantrahInaM kriyAhInaM sampaddhInaM dvijottmaaH!| zrAddhaM sampUrNatAM yAtu prasAdAdbhavatAM mama // iti / atha vaishvdevH| tatkAlo hemAdrI brahmANDapurANe, vaizvadevAhutIramAvarvAgbrAhmaNabhojanAt / juhuyAdbhUtayajJAdi zrAddhaM kRtvA tu tatsmRtam // isakA kALaH / agbriAhmaNabhojanAdityanenAgnaukaraNAnantaraM vai. zvadevAhutIhunedityuktamiti hemaadriH| dvitIyo bhaviSye, pitRnsantarpya vidhivadbhaliM dadyAdvidhAnataH / vaizvadevaM tataH kuryAtpazcAbrAhmaNabhojanam // iti / balizabdArthastatraivoktaH ye agnidagdhAmantreNa bhUmau yanikSipedbudhaH / jAnIhi taM baliM vIra ! zrAddhakarmaNi sarvadA // tRtIyo'pi tatraiva kRtvA zrAddhaM mahAbAho brAhmaNAMzca vimRjya ca / vaizvadevAdikaM karma tataH kuryAnarAdhipa ! // iti / Page #78 -------------------------------------------------------------------------- ________________ zrADacandrikAyAm tadevamanAhitAgnegnaukaraNavikiradAnadvijavisarjanarUpakAla. prayavyavasthoktAsmRtisaGgrahe, vRddhAvAdau kSayAhe'nte darze madhye mhaalye| AcAnteSu tu kartavyaM vaizvadevaM caturvidham / / iti / atra vRddhAcArato'nuSThAnaM bodhyam / athavA zAkhAbhedena / tathAcagovindArNave, yAjuSAH sAmagAH pUrva madhye juhati bacAH / atharvAGgirasazcAnte vaizvadeveSvayaM vidhiH // iti / bahusmRtyuktatvAdanta eveti shissttaaH| tatrAdau madhye vA vaizvadevAnuSThAne pRthapAkA kaaryH| pitrayaM nipetpAkaM vaizvadevArthameva ca / vaizvadevaM na pitrathaM na dArza vaizvadevikam // iti logAtivAkyAt / dArza zrAddhIyam / gRhyAgnizizudevebhyo yataye brahmacAriNe / zrAddhapAko na dAtavyo yAvatpiNDAnna nirvapat / / iti smRtyantarAcca / yadA tvante tadA zrAddhazeSeNaiva / zrAdehi zrAddhazeSeNa vaizvadevaM samAcaret / iti caturviMzatimatAt / hemAdrayAdiSvapyevam / sAgnistvaikAdazAhika visRjya sarvatrAdau pRthakpAkenaiva vaizvadevaM kuryAta / zrAdAtmAgeva kurvIta vaizvadevaM ca sAgnikaH / ekAdazAhikaM muktvA tatra chante vidhIyate / / iti sAlaGkAyanavacanAt / sampAle pArvaNazrAddhe ekoddiSTe tathaiva ca / agratoM vaizvadevaH syAtpazcAdekAdo'hani // Page #79 -------------------------------------------------------------------------- ________________ zrAddhe vaizvadevakAlanirUpaNam / 63 iti pariziSTAca / darza sAgnervizeSamAhalaugAkSiH, pakSAntaM karma nirvayaM vaizvadevaM ca sAgnikaH / piNDayajhaM tataH kuryAttato'nvAhAryakaM budhaH // iti / pakSAntaM karmAnvAdhAnam / anu pazcApiNDapitRyajJAdAyite kriyate isanvAhArya darzazrAddham / atra vaizvadevasyAnvAdhAnapi. NDapitRyajJayormadhye vidhAnAdeva sAgnikartutve siddha sAnikapadopAdAnaM zrautAgnimata eva grahaNArtham / piNDapityajJAkaraNe prAyazcittamAhakAtyAyanaH, pitRyajJAtyaye caiva vaizvadevAtyaye'pi ca / bhojane patitAnnasya caruvAnaro bhavet // iti / sarveSAM bhojanaM tu zrAddhazeSeNaiva na tu vaizvadevanimittapRthapAkazeSeNa / tatazca vaizvadevAnte sabhRyaH sahabAndhavaH / bhuJjItAtithisaMyuktaH sarva pitRniSevitam // iti mAtsyAt / pradakSiNamanuvrajya bhuJjIta pitRsevitam / iti yAjJavalkyavAkyAca / nanvayaM bhojanavidhiruta rA. gaprAptabhojanAnuvAdena zrAddhazeSavidhiH / tatra bhojanasya rAgato nityamaprAptenityavacchavaNAbhAvAna zrAddhazeSavidheirvaktuM zakyaH / ataH payovrataM brAhmaNasyetivatprakaraNAcchAddhAGgatvena bhojanakri. yaiva vidhIyate / itarathAtrApi vratAnuvAdena payasa etra vidhiH syAt / bhojanaM ca yadA brAhmaNaiH zeSamannamabhimataM tadA, zeSAbhA. vAllupyate nyAyAt , tathApi zrAddhakartustahine upavAse devala. vacanena doSazravaNApAkAntaramutpAdya kAryameva azeSanAze A. jyena sviSTakRyAga iva / tatra bhojanakAlamAha Page #80 -------------------------------------------------------------------------- ________________ 64 zrAddha candrikAyAm jAtUkarNyaH, ahanyeva tu bhoktavyaM kRte zrAddhe dvijanpabhiH / anyathA hyAsuraM zrAddhaM parapAke ca sevite / athAsagotra zrAddhe zeSAnaM na bhoktavyamityAha jAbAliH, viprastvanyagRhe zrAddhaziSTAnna bhojanaM caret / prAjApatyaM vizuddhiH syAt jJAtigotre na doSakRt // sa eva zvarasya gurorvApi mAtulasya mahAtmanaH / jyeSThabhrAtuzca putrasya brahmaniSThasya yoginaH // eteSAM zrAddhaziSTAnnaM bhuktvA doSo na vidyate / iti / zrAddhadine upavAsaniSedhamAha- devalaH, zrAddhaM kRtvA tu yo vipro na bhuGkte'tha kadAcana / devA havyaM na gRhNanti kavyAni pitarastathA // iti / nityopavAsaprAptau vyAsaH, upavAso yadA nityaH zrAddhaM naimittikaM bhavet / upavAsa tadA kuryAdAghrAya pitRsevitam // iti / atra nitya ityavivakSitam anuvAdyavizeSaNatvAt / ataH kAmyopavAse'pyAghreyameva / atha zrAddhadAtRbhokrorniyamaH / gautamaH - bhokSyankariSyanyaH zrAddhaM pUrvarAtrau prayatnataH / vyavAyaM bhojanaM caiva Rtau cApi vivarjayet // pUrva rAtrau = zrAddhAdAtpUrva rAtrau / manuH nimantrito dvijaH pitrye niyatAtmA bhavetsadA / Page #81 -------------------------------------------------------------------------- ________________ zrAddhe daatRbhokoniymH| naca cchandAMsyadhIyati tasya zrAdaM pracakSate // . zAtAtapaH-- zrAdaM datvA ca bhutkA ca maithunaM yo'dhigacchati / bhavanti pitarastasya taM mAsaM retsaaNbhujH|| jApAli: tAmbUlaM dantakASThaM ca snehasnAnamabhojanam / ratyauSadhiparAnnAni zrAddhakatA tu varjayet / / vRddhamanu: nimantrya vinAMstadahavarjayenmaithunaM kSuram / pramattatAM ca svAdhyAyaM krodhAzAce tathAnRtam / / bArAhe na zakroti svayaM kartuM yadA banavakAzataH / zrAddhaM ziSyeNa putreNa tadAnyenApi kArayet / / niyamAnAcaretso'pi vihitAMzca vasundhare ! / iti / hArIta: punarbhojanamadhvAnaM bhArAdhyayanamaithunam / dAnaM prati grahaM homaM zrAddhabhuktvaSTa varjayet // eteSAmavarjane doSamAha - sa eva, adhvanIno bhavedazvaH punarbhugvAyasaH smRtaH / karmakunjAyate dAso daridrastu pratigrahAt // .. kSayI bhavati homena sUkaro maithunena ca / Ayuzcaiva kSayaM yAti dAnaM bhavati niSphalam // mAsye punarmojanamadhvAnaM bhAramAyAsamaithunam / zrAddhakucchAdabhuk caiva sarvametadvivarjayet // svAdhyAya kaLahaM caiva divAsvApaM ca sarvadA / iti / 9 zrA0 0 Page #82 -------------------------------------------------------------------------- ________________ 6.6 bhaviSye dazakRtvaH pivedApo gAyatryA zrAddhabhugvijaH / tataH sandhyAmupAsIta yajezcca juhuyAdapi / / iti / atha nityazrAddham / zrAddhacandrikAyAm mArkaNDeyapurANe kuryAdaharahaH zrAddhamannAdyenodakena ca / pitRnuddizya viprAMzca bhojayedviprameva vA // iti / tacca yassvayamannamatti tenaivAnnena kAryam / tathAca - hemAdrau brahmANDe, yadannaH puruSastu syAttadannAstasya devatAH / nityazrAddhe tato dadyAdubhuGkte yatsvayameva hi // anena hi niSiddhAne zAkAdipadArthAnujJA kRtA bhavati / utta mAnasadbhAve tu jaghanyaM na dadyAt / tadAha-devalaH, aghRtaM bhojayan vipraM svagRhe sati sarpiSi / paratra nirayaM ghoraM gRhasthaH pratipadyate // miSTamanaM svayaM bhuktvA pazcAtkadazanaM laghu / brAhmaNaM bhojayanvimo niraye ciramAvaset // iti / vyAsaH- ekamapyAzayedvinaM SaNNAmapyanvahaM gRhI / iti / etadasamarthasya / samarthasya tu bahavo vimAH pUrvoktA bhUyAsuH / ekAsAmarthye'pi-- kAtyAyanaH, adaivaM nAsti cedanaM bhoktA bhojyamathApi vA / abhyuddhRtya yathAzaktyA kiJcidannaM yathAvidhi // pitRbhya idamityuktvA svadhAkAramudAharet / iti / Page #83 -------------------------------------------------------------------------- ________________ nityADanirUpaNam / uddhRtasya pratipatti:--- kUrmapurANe, uddhRtya vA yathAzakti kizcidannaM samAhitaH / vedatatvArthaviduSe brAhmaNAyopapAdayet // iti / tatra kAMzcitpadArthAbhiSeSatipracetA, nApantraNaM na homazca nAhAnaM na visarjanam / / na piNDadAna na surA na dadyAttatra dakSiNAm // iti / atra-- upavezyAsanaM dattvA sampUjya kusumAdibhiH / nirdizya bhojayitvA tu kiJcihattvA visarjayeta // iti tenaivoktatvAikSiNAvikalpo bodhyaH / vyAsa: nityazrAddhe tu gandhAdijAnabhyarcya zaktitaH / sarvepsitaguNAn samyak sahaivoddizya bhojayet // AvAhanaM svadhAkAraM piNDAnAkaraNAdikam / brahmacaryAdiniyamA vizvedevA na caivahi / / iti / etatmamAdAdivA na kRtaM cedrAtrau kAryam / rAtrau praharaparyantaM divAkRtyAni kArayet / brahmayajJaM ca sauraM ca varjayitvA vizeSataH / / ' iti saGkahoktaH / yatra prasaGgena nityazrAddhaM siddhayati tatra pRthakna kAryam / prayogapArijAte, nityazrAdaM na kurvIta prasaGgAyatra sidhyati / zrAdAntare kRte'nyatra kartavyamiti nizcayaH // iti / Page #84 -------------------------------------------------------------------------- ________________ zrADacandrikAyAm(1)zrAddhAntare-ekadevatAke / anyatra-bhinadevatAke vArSikAdike kRte kAryamiti nizcayaH / tacca vArSikAdike zrAdAbazeSeNaiva kAryam / tato nityakriyAM kuryAdrojayecca tathAtithIn / tatastadannaM bhuJjIta sahabhRtyAdibhinaraH // iti hemAdrau mArkaNDeyapurANe zrAddhasamAptau pRthakpAkamanukaiva vaizvadevaniyazrAddharUpanityakriyAyAH zrAdazeSAbhenAbhya nujJApanAt / atha kSayAhazrAddham / hemAdrau brahmapurANe prAtasamvatsaraM kArya mAtApitromRte'hani / pitRvyasyApyaputrasya bhrAtujyeSThasya caivahi // iti / bhrAturityatrApyaputrasyetyanuSaanIyam / mAdhavIye bhaviSyapurANaprabhAsakhaNDayo:-- mRte'hani pituryastu na kuryAcchAddhamAdarAt / mAtuzcaiva varArohe ! vatsarAnte mRte'hani // nAhaM tasya mahAdevi ! pUjAM gRhNAmi no hariH / na brahmA na ca vai rudro na cAnye devatAgaNAH // tasmAdhavena karttavyaM varSe varSe mRte'hani // iti / tatra kSayAhaniruktirukkA-- hemAdrI vyAsena, mAsapakSatithispRSTe yo yasmin mriyate'hani / prasandaM tu tathAbhUtaM kSayAhaM tasya tasya taM viduH // atra mAsazabdena mRtatithemuMtatithiparyantaM triMzattithyAtmaka cAndro mAso vivakSitaH / tathAca mAdhavIyesiddhAntaziromaNI, (1) patadArabhya nizcaya iti paryantaM pustakAntare nAsti / Page #85 -------------------------------------------------------------------------- ________________ kSayAhazrAddhasya malamAse kartavyAkartavyavicAraH / 69 majhyante parimIyante svakalAvRddhihAnita: / mAsa ete smRtA mAsAtriMzatithisamanvitAH // iti / mAsazcandramasaH / svakalA vRddhihAnita isekaM padam / evaM pratyabdazabdena paSThayadhikazatatra yatidhyAtmakaH saMvatsaro'pi / evaM ca sati yadAdhimAso bhavettadA pratisAmvatsarika zrAddhaM kathaM kAryamityAkAGkSAyAm- mAdhavIye satyavrataH, varSe varSe tu yacchrAddhaM mAtApitrormRte'hani / malamAse (1) na karttavyaM vyAghrasya vacanaM yathA / iti / laghuhArIto'pi, pratyabdaM dvAdaze mAsi kAryA piNDakriyA sutaiH / kacitrayodaze'pi syAdAdyaM muktA tu vatsaram // iti / atra dvAdaze mAsi pUrNe satyanantaradine kAryeti pUraNIyam / mAsapakSa ityAdinA zrAddhadinasya vyAsena vizeSitatvAt / yadA hi zuddhacaitre mRtasya maitrasyApare varSe caitre malamAso bhavettadA ta sminnevAdyAbdikaM kAryam / AbdikaM prathamaM yatsyAttatkurvIta malimluce | iti yamasmaraNAt / "zuddhamAsamRtAnAM tu maLe syAtprathamAbdikam " / "asaGkrAnte'pi karttavyamAbdikaM prathamaM naraiH " / iti vacanAbhyAM ca / maLamAsamRtAnAM tUttare varSe'dhikavaizAstrazuklasaptamyAM mRtAnAM vaizAkha zukla saptamyAmadhikavaizAkha kRSNanavamyAM mRtAnAM jyeSThakRSNanavamyAM zrAddhaM kAryam / sauro mAso vivAhAdau yajJAdau sAvanaH smRtaH / Abdi ke pitRkArye ca cAndro mAsaH prazasyate // (1) tu iti pustakAntare pAThaH / Page #86 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAmiti gargoktaH / Abdike-varSavaddhyAdau / pitRkArya zrAddhAdau / cAndraH amAntaH / cAndraH zuklAdidarzAntaH sAvanastriMzatA dinaiH| ekarAzI raviyovaskAlaM mAsastu(1) bhAskaraH // iti mAdhavIye brahmasiddhAntAt / atha yadA malamA. samRtasya kAlAntare punaH kadAcitsa eva maLamAso bhavecadA malamAsa eva pratyAndikaM kAryam / malamAsamRtAnAM tu yacchAdaM prativatsaram / malamAse tu tatkArya nAnyeSAM tu kadAcanaH // iti mAdhavIye bhRgukt| varSe varSe tu yacchAddhaM mRtAhe tu malimluce / .. kuryAttatra pramItAnAmanyeSAmuttaratra tu // iti satyapAdavAkyAca / yattu-- malamAse mRtAnAM tu sauraM mAnaM samAzrayet / sa eva divamastasya zrAddhapiNDodakAdiSu / / iti hemAdridhRtavyAsavacanaM, tadetatparameveti vivecanasindhuzrImayUkhakArAH / atha kArtikAdikSayamAse kArtika mArgazIrSayoH pratisAMvatsarikamekadina eva kAryam / eka eva yadA mAsa: sngkraantidvysNyutH| mAsadvayagataM zrAddhaM malamAse'pi zasyate / iti madanaratnalikhitasatyavratavacanAt / malamAse kSayamAsa ityarthaH / ityastu saGkepataH prasaGgAgatam / atha prakRtama. nusarAmaH / zAtAtapa:-- sapiNDIkaraNaM kRtvA kuryAtpArvaNavatsadA / patisamvatsaraM zrAddhaM chAgaleyodito vidhiH // iti / (1) mAsAsa iti pustakAntare pAThaH / - Page #87 -------------------------------------------------------------------------- ________________ sapiNDIkaraNottaraM pitroH pArvaNamitareSAmekoddiSTam / 71 yamaH-- sapiNDIkaraNAdUrdhvaM pratisaMvatsaraM sutaiH / mAtApitroH pRthakkAryamekoddiSTaM mRte'hani // atra pArvaNaikoddiSTayoH samabalatvAdvrIhiyavadvikalpaH / sacAcArAdvyavasthita iti sarvanibandhakArasammataH / ata eva dAkSiNAtyAH pArvaNaM kurvate maithilAdayo'nye ekoddiSTamiti / ye ekoddiSTaM kurvanti teSAmapi kacitpArvaNameva / amAvAsyA kSayo yasya pretapakSo'thavA punaH / pArvaNaM tasya karttavyaM naikoddiSTaM kadAcana // iti zaGkhokteH / vArSikAdAvapi - pitaro yatra pUjyante tatra mAtAmahA api / avizeSeNa karttavyaM vizeSAnnarakaM vrajet // iti dhaumyavAkyena prAptAnAM mAtAmahAnAM vyAvRtti kurute -- kAtyAyanaH, kasamanvitaM muktvA tathAdyaM zrAddhaSoDazam / pratyAbdikaM ca zeSeSu piNDAH syuH SaDitisthitiH / iti / karSasamanvitam = sapiNDIkaraNam / sannyAsinAM svAfores pyekoddiSTaM na kAryam / ekoddiSTaM yaternAsti tridaNDagrahaNAdiha / sapiNDIkaraNAbhAvAtpArvaNaM tasya sarvadA || iti pracetovacanAt / atra tridaNDagrahaNamekadaNDasyApyupa lakSaNam / caturthamAzramaM gacchedrahmavidyAparAyaNaH / ekadaNDI tridaNDI vA sarvasaGgavivarjitaH || iti caturviMzatimatAt / sAmvatsarikaM prakRta Page #88 -------------------------------------------------------------------------- ________________ 72 zrAddhacandrikAyAm - sapiNDIkaraNadurdhvaM pitroreva hi pArvaNam / pitRvyabhrAtRmAtRNAmekoddiSTaM na pArvaNam // kAtyAyana', mAtRRNAM sapatnamAtRRNAm / nirNayAmRte vRddhagArgya:-- mAtuH sahodaro yazca pituH sahabhavazca yaH tayozcaiva na kurvIta pArvaNaM piNDanAdRte / / piNDanAt = sapiNDIkaraNAt / zrAddhadIpakalikAyAM caturviMzatimate vizeSaH / (1) pitRvyabhrAtRmAtRNAM jyeSThAnAM pArvaNaM bhavet / ekoddiSTaM kaniSThAnAM dampatyoH pArvaNaM mithaH / / iti / dAkSiNAtyAstvevamevAcaranti / atriH sapiNDIkaraNAdUrdhvaM yatra yatra pradIyate / bhrAtre bhaginyai putrAya svAmine mAtulAya ca // mitrAya gurave zrAddhamekoddiSTaM na pArvaNam / iti / yatra yatra = kAruNyAdvarSazrAddhe vacanAttIrthagayAmahAlayeSvityarthaH / yattu prayoga pArijAtakAraNa vArSike pitRvyAdInAM pArvaNameva kArya nai koddiSTamityuktaM tat prakaraNavirodhADemAyAdisarvagranthAsammatatvAccopekSyam / kASrNAjiniH- anvaSTakAsu vRddhau ca gayAyAM ca kSaye'hani / atra mAtuH pRthak zrAddhamanyatra patinA saha / / iti / sadhavAkSapAhe vizeSaH smRtyantare - bhartturagre mRtA nArI saha vA tena yA mRtA / tasyAH sthAne niyuJjIta vibhaiH saha suvAsinIm // iti / (1) bhrAtRvyeti dvi0 pu0 pA / Page #89 -------------------------------------------------------------------------- ________________ mAGkalpazrAddhanirUpaNam / (1)athAzaktasya saGkalpazrAddhamAhahemAdrau samvataH, samagraM yazca zakroti kA naiveha pArvaNam / api saGkalpavidhinA kAle tasya vidhIyate // pAtre bhojyasya cAnnasya tyAgaH saGkalpa ucyate / tatpayukto vidhiryastu sa tena nyapadizyate // tAvanmAtreNa sambandhaM zrAddhaM sAGkalpamucyate / pratijJAsana pUjAna saGkalpAkSayyadakSiNAH // iti / tadvidhirapi parAzarokto'nyatra draSTavyaH / atra yayabhi. SiddhaM tadAhavyAsaH, sAGkalpaM tu yadA kuryAna kuryAtpAtrapUraNam / nAvAhanaM nAnaukaraNaM piNDAMzcaiva na dApayet // pAtrapUraNamaya'sya / vasiSThaH AvAhanaM svAdhAzandaM piNDAgaukaraNaM tathA / vikiraM piNDadAnaM ca sAGkalpe SaDvivarjayet // piNDa-ucchiSTapiNDaH / (1) atra-atredaM vicAryate-anyatra patinA saheti vAkyazeSAha. diau sapatnIkAnAM devatAtvamuta kevalAnAmiti / tatra kevalAnAmiti prAJcaH / hemAdristabhAnumanyate / anyatra patinA sahetivacanAtsapatnI. kAnAmeva devatAtvamabhijAnAti / na ca labhartRkArya mAtre iti prayoga. prsnggH| pratIyamAnasyApi patnIprAdhAnyasyAtrAvivakSitatvAt / pa tisahatvasya prAdhAnyasya ca vivakSaNe gauravaM syAt / prApte karmaNiH guNadvayaMvidhAnasthAzakyatvAt / tadAhu: prApta karmaNi nAneko vidhAtuM zakyate guNaH / aprApte tu vidhIyante bahavo'pyekayatnataH // iti / ityadhikaM pusta. kaantre| 10 zrA0 caM. Page #90 -------------------------------------------------------------------------- ________________ hw vyAghraH zrAddhacandrikANAm aGgAni pitRyajJasya yadA karttuM na zaknuyAt / sa tadA vAcayedviprAnsaGkalpAtsaddhirastviti / / sAGkalpazrAddhe nimitAntaramapyAha chAgaleyaH, piNDo yatra nivarceta maghAdisu kathaJcana / sAGkalpaM tu tadA kArya niyamAdbrahmavAdibhiH // iti / anyAnyapi zrAddhAnyekoddiSTavyatiriktAni nityAni naimittikAni kAmyAni ca darzazrAddhavidhinA karttavyAni / ata evoktaM madanaratnebrahmANDapurANe, pradAnaM yatra yatraiSAM sapiNDIkaraNAtparam / tatra pArvaNavacchrAddhamekoddiSTaM tyajedUbudhaH // pArvaNavadarzavadityarthaH / atha pArvaNaikoddiSTayoH kAlamAha hArItaH, AmazrAddhaM tu pUrvAhNe'parAhne pArvaNaM bhavet / ekoddiSTaM tu madhyAhne prAtardRddhinimittakam // iti / atra divasasya paJcadhA vibhAgo jJeyaH / prAtaHsaGgavamadhyAdvAparAhasAyAhna bhedAt / atra pUrvAhnazabdena madhyAhnapUrvabhAvI saGgavo grAhyaH / prAtarvyapadezAdatrApi mAtaHkAla niSedhapravRttau bAdhakAbhAvAt / kALAtmAtastanAdUrdhvaM trimuhUrtA tu yA tithiH / AmazrAddhaM tatra kuryAdvimUhUrttApi vA bhavet // iti vyAghrapAdavacanAt / etacca dvijakartRkAnityAmazrAddhaviSayam / zudrakartRka nityAmazrAddhaM svaparAhne kAryam / madhyAhnAtparato yastu kutupaH samudAhRtaH / AmamAtreNa tatraiva pitRRNAM dattamakSayam / Page #91 -------------------------------------------------------------------------- ________________ prasaGgAdahorAtrayostriMzanmahUtAnAM nAmAni / 75. iti nirNayAmRtAt / pArvaNamamarAhne dinacaturthabhAge trimuhamadhye prArabhya samApayet asambhave prArambhaM samApti vA tatra kuryAditi smRtyarthasAre / evamekodiSTaM tRtIyabhAge madhyAhna kAryam / tatrApi kutupamuharcamArabhyArohiNamekoddiSTa kAryam / kutupamayame bhAge ekoddiSTApakrameta // iti vyaasoktH| prArabhya kutupe zrAddhaM kuryAdArauhiNaM budhaH / vidhijJo vidhimAsthAya rauhiNaM tu na laGghayet // itizlokagautamoktezca / itarathA-- Uya muhUrtAtkutupAyanmuhUrtacatuSTayam / muhUrtapaJcakaM hotatsvadhAbhavanamiSyate // ityAdivaco'saGgataM syAt / kutupo'STamo rauhiNo navamo muhUrtaH / atraiva prasAdahorAtrayostriMzanmuhUrtanAmAni procyante / mAdhavIye purANe raudrazcaitrazca maitrazca tathA sArabhaTaH smRtH| sAvitro vaizvadevazca gAndharvaH kutupastathA // gauhiNastilakazcaiva vibhavo nikratistathA / zambaro vijayazcaiva bhedaH pazcadazaH smRtaH / / iti divAmuhUrtAH / atha raatrH| vArazcAjapAdazca tthaahirbudhnymaitrko| Azvino yAmyavAyau vaidhAtrazcAndra eva ca / / Aditeyo jayazcaiva vaiSNavaH saura eva vA / mAmo nAbhasvatazcaiva muhUrtAH kramato nizi / / iti rAtrimuhUrcAH / yattu nAradavaca:madhye'nhastrimuha tu yadA calati bhAskaraH / sa kAlaH kutupo nAma pitRRNAM dattamakSayam // iti, Page #92 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm tanmukhyakALe'jAtasyaikoddiSTasya gauNakAlatAparamiti yuH ktam / dinadvaye madhyAhnAdisatve'sattve vA nirNayo dArzatasti. dhyarke / karmAGga vRddhizrAddhaM tu prAtarAdyatrimuhUrte kAryam / agnyA dhAnAGgaka vRddhizrAdaM tvaparAhne kAryam / pArvaNaM cAparADhe tu vRddhizrAddhaM tathAnikam / iti gAlavavacanAt / putrajanmAdinimittakaM tu nimittA. nantaraM rAjyAdAvapi kAryam / pUrvAhe tu bhavedvaddhivinA janmanimittakam / putrajanmani kurvIta zrAddhaM tAtkAlikaM budhaH // ityatrivacanAt / hemazrAddhasyAmazrAddhasAdhAtsalave'nuH dhAnaM bodhyamitidik / atha mhaalyH| bRhanmanuH nabhasyasyAparaH pakSo yatra kanyAM bajedraviH / / sa mahAlayasaMjJaH syAdjacchAyAhayastathA / / iti / tatrAdau poSThapadIzrAddhamuktaM hemaadrau| brahmapurANe, nAndImukhAnAM pratyandaM kanyArAzigate racau / paurNamAsyAM tu karttavyaM varAhavacanaM tathA // pitA pitAmahazcaiva tathaiva prapitAmahaH / trayo hAzrumukhA hyete pitaraH samprakIrtitAH // tebhyaH paratare ye tu te tu nAndImukhAH smRtAH / iti / yasmindantimAse sUryaH kanyA gacchati tanmAtapaurNamA syA bhAdrapadyAmityarthaH / pratyandamiti vIpsayAvazyakatA gho. syate / atra kocina-- pitaro yatra pUjyante tatra mAtAmahA api / Page #93 -------------------------------------------------------------------------- ________________ mahAlayanirUpaNam / iti dhaumyavAkyena mAtAmahapArvaNamapi pauSThapadI. zrAddha kAryamityAhuH / tanna / dhaumyavAkyagatapitRzabdasya pitRpitAmahamapitAmahaparasya bahuvacanAntasya janakAdiparatvAvi. vakSayA sapiNDIkaraNAntazrAddhajanyapitRbhAvApattiparatve jIva. pitRkasya mAtRnavamIprayuktAnvaSTakyazrAddhe'pi mAtAmahAdyApattivyAvasyartha yatra pitRdaivatyaM zrAdaM tatraiva mAtAmahAdizrAddhavidhi - nyatretyasyAvazyaM vAcyatvAt / iSTApattipakSe tu sannyAsino sapiNDIkaraNAbhAvena tAzapitRbhAvApatyabhAvAtsannyastapiturdevadattasya darzazrAddhe'pi dhaumyavAkyaviSayAnAkrAntatayA mAtAmahAdayo na syurisaniSTApattistasmAttat / prakRte tu devatAntarayogAdAzaGkApari. haaraavbhuktvaantvdupekssyo| vyavasthApitaM caivameva prakArAntareNa dvaitanirNaye'smAnmAtuH pitAmahacaraNaH / tathA ceyaM teSAM siddhA. ntakArikApi tasmAtpauSThapadIzrAddhe nejyA mAtAmahAdayaH / iti sAdhitamasmAmiyAyajJeyArthavAkyataH // iti / atra asmannAndImukhAnAM mahAdevagovindadAmodarazarmaNAmamu. kagotrANAM vasurudrAdityasvarUpANAM dhUrilocanasaMjJakAnAM vizve. SAM devAnAM cAvazyakaM pauSThapadIzrAddhaM pArvaNadhidhinAnena haviSA yuSmadanujJayA sadyaH kariSye / asmannAndImukhasya mahAdevazarmaNo vasusvarUpasya sthAne tvAmahaM nimantraye, asmannAndImukhasya govi. ndazarmaNo rudrasvarUpasya sthAne0 asmannAndImukhasya dAmodarazarmaNa AdityasvarUpasya sthAne svAmiti prayogakramo jJeyaH / zeSa pArvaNazrAddhavat : asmin zrAddha dhUrilocano devI kanyArAzigatasUryasambandhAt / etaccAputravidhavayApi kAryam / mahAlaya zrAdavadatrApi tasyAH pravRttau bAdhakAbhAvAt / zrAddhAGga tarpaNaM tu pareyuH kArya vizeSavacanAbhAvAt / Page #94 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm paredyuH zrAddhakRnmaya yo na tarpayate pitRna / tasya te pitaraH kruddhAH zApaM datvA vrajanti hi // iti bRhannAradIyavacane zrAddhakuditi sAdharaNanirdezA disalaM pallavitena / 78 atha pratipadAdizrAddhAni / brahmapurANe- AzvayukRSNapakSe tu zrAddhaM kuryAdine dine / tribhAgahInaM pakSaM vA tribhAgaM svardhameva vA // na santi pitarazceti madhvA manasi yo naraH / zrAddhaM na kurute tatra tasya raktaM pibanti te / / yAvazca kanyAtukayoH kramAdAste divAkaraH / tAvacchrAddhasya kAlaH syAcchUnyaM pretapuraM tadA / / iti / atra madanaratnaH - tRtIyo bhAgastribhAgastaddhInaH pakSaH paJcamyAdipakSastatrAdyAzcatastrastriyayazcaturdazI ceti paJca hIyanta ityatastasya tribhAgahInatA / evaM dazamyAdipakSasya tribhAgatA aSTa myAdipakSasyApyardhatA draSTavyA / paJcamyAdipakSeSu caturdazIvarja. nasyoktatvAt / gautamasmRtAvapi - tathAparapakSe zrAddhaM pitRbhyo dadyApaJcamyAdidarzAntamaSTampAdi dazamyAdi sarvasminvA -- ityAha / tadasat / nidarzitatribhAgasyApratItiviSayatvAt / nahi navAnAM tribhAgaH, Ayau dvau saptamazca pratIyante kintu kra. meNaiva trayaH tasmAdvakSyamANaH panthAH zreyAn / gautamIyaM tukAla - vizeSAnupAdAnAdaparapakSAntaraviSayam / tribhAgamiti SaSThayAdipakSaH, tribhAgamityekAdazyAdipakSaH / paJcamyUrdhva ca tatrApi dazamyUrdhvaM tato'pyati / iti viSNudharmotteH / ardhamityekAdazyAdipakSasyArdha tra Page #95 -------------------------------------------------------------------------- ________________ mahAlaye zrAddhaSoDazakakathanam / yodazyAdIsake ardhamiti cASTamyAdipakSa itypreN| bRhanmanuH, ASADhImavadhiM kRtvA yaH pakSaH paJcamo bhavet / tatra zrAddhaM prakurvIta kanyAsthAoM bhavena vA // zlokagautamaH kanyAgate savitari yAnyahAni tu SoDaza / kratubhistAni tulyAni sampUrNataradakSiNaiH // iti zUlapANinA teSu dattamathAkSayamiti caturthazcaraNo'lekhi / kAjiniH Adau madhye'vasAne vA yatra kanyA ravivrajet / sa pakSaH sakalaH pUjyaH zrAddhaSoDazakaM prati // atra tithivRddhau SoDazatvasampAdanapiti mAdhavAcAryAH / pauSThapadIzrAdasAhityeneti hemAdriH / zukla pratipadA saheti tu yuktam / tathAcadevalA, ahaHSoDazakaM yattu zuklapatipadA saha / candrakSayAvizeSeNa sApi darzAtmikA smRtA // iti / atreyaM srnniH| samarthaH pakSaparyantaM, pakSAsAmathrya SaSThImArabhya, tadasAmarthe'STamImArabhya, tadasAmarthe ekAdazImArabhya, tadasAmathai trayodazIpArabhya vA zrAddhAni kuryAt / atra pratipadamArabhya SoDazadinaparyantaM zrAddhAnuSThAna eva caturdazIvarjanaM nAsti ita. reSu tribhAgAdihInapakSeSu tadvarjanamastyeva / nabhasyasyApare pakSe zrAddhaM kuryAdine dine / naiva nandAdi vayaM syAnnaiva vA caturdazI // iti kArNAjinivacanAt / / kRSNapakSe dazamyAdau varjayitvA caturdazIm / Page #96 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm iti manukteH / yattu yAjJavalkIyam - pratipatprabhRtiSvekAM varjayitvA caturdazIm / iti, tatkAlavizeSAnupAdAnAditara sarvAparapakSazrAddhaviSayam / atyasamarthasyaikAdina uktamhemAdrI nAgarakhaNDe, 80 * ASADhyAH paJcame pakSe kanyAsaMsthe divAkare / yo vai zrAddhaM naraH kuryAdekasminnapi vAsare || tasya sambatsaraM yAvattRptAH syuH pitaro dhruvam / iti / yadaikasmindine tadA mRtatithau kAryam / yA tithiryasya mAsasya mRtAhe tu pravartate / sA tithiH pitRpakSe'pi pUjanIyA prayatnataH // iti nirNaya dIpikAkAra dhRtavacanAt / zrImAtAmahagurava - stvidaM nirmUla miyAhuH / vighnavazena pakSamadhye zrAddhaM na jAtaM cedagre'pi kAryamityAha -- sumantuH, kanyArAzau mahArAja ! yAvatiSThedvibhAvasuH / tasmAtkAlAdbhaveddeyaM vRzcikaM yAvadAgataH // iti / bhaviSye yeyaM dIpAnvitA rAjan khyAtA paJcadazI zubhA / tasyAM deyaM na ceddattaM pitRRNAM vai mahAlaye // iti / paJcadazI=amA | gauDAstu sakkanmahAlayamatraiva kurvanti / tatra mUlaM na vidmaH / atha mahAlaye piNDadAnaniSiddhakAlaH / prAjApatye ca pauSNe ca pitra bhArgave tathA / yastu zrAddhaM prakurvIta tasya putro vinazyati // iti / prAjapatyaM = rohiNI pauSNaM = revatI / pitra=paghA | zrAddhaM = sapiNDam / piNDadAnasyaiva niSedhanAt / Page #97 -------------------------------------------------------------------------- ________________ mahAlaye pinndddaannissiddhkaalkthnm| 81 nAradaH kRttikAyAM ca nandAyAM bhRguvAre trijanmasu / piNDadAnaM na karttavyaM kulakSayakaraM yataH // nandA atipatSaSThyekAdazyaH / trijanmAni:svajanmanakSatraM tato navamamekonaviMzaM ceti / janmalaM tatpUrvottare ceti kecit / janmanakSatraM janmadina janmatArA ceti madanapArijAte / prAcA sahazloko'pi nandAzca kAmaravyArabhRgvamipitRkAlabhe / gaNDe vaidhRtipAte ca piNDAstyAjyAH sutepsubhiH // azvAsaptamI / kAmastrayodazI / Aro=bhaumaH / a. gnipitRkaalbhaani-kRttikaamghaabhrnnyH| zeSa spaSTam / e. vamanye'pi niSedhAH prayogaparijAtAdiSu draSTavyAH / etatsarva sakRnmahAlaya eva vicAraNIyam / sakRnmahAlaye kAmye punaH zrAddhe'khileSu ca / atItaviSaye caivametatsarva vicintayet // iti nAradavacanAt / yadA sanmahAlayo'mAvAsyAdau kriyate tadaitanna vicAraNIyam / amApAte bharaNyAM ca dvAdazyAM mdhypksske| tithivAraM ca nakSatraM yogaM ca na vicArayet // iti hemAdrayAdyudAhRtasaGgrahavacanAt / saMnyAsinAM tu sakanmahAlayastu dvAdazyAmeva nAnyatra / sanyAsino'pyAndikAdi putraH kuryAdyathAvidhi / mahAlaye tu yacchAddhaM dvAdazyAM pArvaNaM hi tat // iti vAyupurANavAkyAt / asya ca sakRtpakSatvam "ekasmi. bapi vAsara" ityAdivacanaprAptasAmAnyasakRtvapakSe kAlavizeSaniyamamAtrakaraNena bodhyaM lAghavAt / evaJca pakSAntarANyapi sa. 11 zrA0 0 Page #98 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAmnyAsinAM bhaveyuH / atra pakSazrAddha trINi pArvaNAni kAryANi / taduktamhemAdrI mAtsye, mahAlaye gayAzrAde vRddhau cAnvaSTakAsu ca / navadaivatyamatreSTaM zeSa SATapauruSaM viduH / / iti / samarthasya tu dvAdazadaivatyamuktaM dvaitanirNaye nigame, jJeyaM dvAdazadaivatyaM tIrtha proSThe maghAsu ca / iti / atra pUrvArdha tadeva / itareSAM pitRvyAdInAmekodiSTameva / upAdhyAyaguruzvazrupitRvyAcAryamAtulAH / zvazurabhrAtRtatputraputravimiyapoSakAH // bhaginIsvAmiduhitajAmAtRbhaginIsutAH / pitaraH pitRpanInAM piturmAtuzca yA svsaa|| sakhidravyadaziSyAzca tIrtha caiva mahAlaye / ekoddiSTavidhAnena pUjanIyAH prytntH| itipuraannokteH| vidhavAyA vizeSaHsmRtinahe, catvAri pArvaNAnIha vidhavApAH sadaiva hi / svabhazvazurAdInAM mAtApitrostathaiva ca / / tato mAtAmahAnAM ca zrAddhadAnamupakramet / iti / iha-mahAlaye ityarthaH / darze'pi tasyA vizeSaH smRti. samuccaye svabhaprabhRtitribhyaH svapitRbhyastathaiva ca / vidhavA kArayecchrAddha yathAkAlamatandritA // iti / idaM ca mahAlaya zrAddhamannenaiva kAryam nAmAdinA / mRtAhaM ca sapiNDaM ca gayAzrAddhaM mahAlayam / Apanno'pi na kurvIta zrAddhamAmena kArha cit // Page #99 -------------------------------------------------------------------------- ________________ mahAlaye trayodazIzrADAnarUpaNam / 83 itigAlavokteH / mahAlaye bharaNIzrAddhaM mahAphalam / bharaNI pitRpakSe tu mahatI parikIrtitA / asyAM zrAddhaM kRtaM yena sa gayAzrAddhakadbhavet // iti mAtsyAt / atra navamyAmaSTanvaketyuktaM pAk / asyAM mAtRzrAdamatitarAmAvazyakam / .. sarvAsAmeva mAtRNAM zrAddhaM kanyAgate ravI / / navamyAM hi pradAtavyaM brahmalabdhavarA yataH // iti smRteH / sarvAsAmiti kathanAtsapatnamAturapi kAryam / idaM jIvaripatRkeNApi mRtamAtRkaNa kAryam / / anvaSTakyaM gayAprAptau sayAM yacca mRte'hani / mAtuH zrAddhaM mutaH kuryAtpitayapi ca jIvati // iti maitrAyaNIyapariziSTAt / anvaSTakyapahAlayAta. gatanavamyAM kartavyatvena bodhitaM mAtRzrAddhaM na tu "aparedhuranvaSTa. kyam" isAzvalAyanAyuktam / tasya jIvaspitRkasya niSedha. darzanAt / zUdrAnupetayorapyatrAdhikArAcca / mAtRdvitve bahutve vA zrAddhaprakAramAhagAlava, anekA mAtaro yasya zrAddha cAparapakSike / ayaMdAnaM pRthak kupiNDamekaM tu nirvapet / / dvayobahInAM ca nAmaikye dvivacanabahuvacanAntaM ceti / adaH zrAddhaM sadhavAyA eva mAtumaraNe kAryamiti kecit / tattuccham / vacanAtAhazArthapratItyabhAvAt / yuktaM tu vidhavAyA apIti / yatu paThanti zrAdaM navamyAM kuryAttu mRte bhartari lupyate / iti vacastatrAkaracintyaH / athAtraiva trayodazIzrAdam / manuH, yatkicimmadhunA mizraM pradadyAttu trayodazIm / Page #100 -------------------------------------------------------------------------- ________________ Dha zrAddhacandrikAyAm tadadhyakSayameva syAdvarSAsu ca maghAsu ca // iti / yAjJavalkyaH yaddadAti gayAsthaya sarvamAnantyamaznute / tathA varSAtrayodazyAM maghAsu ca vizeSataH // iti / viSNudharmottare - ---- proSThapadyAmatItAyAM maghAyuktAM trayodazIm / prApya zrAddhaM prakarttavyaM madhunA pAyasena vA // atra yadyapi vacaneSu maghAyutaiva trayodazI zrAddhakAlatvena pratIyate tathApi -- praupadyAmatItAyAM tathA kRSNA trayodazI / ityAdimaghApadara hitavacanebhyaH kevalApi tathA bhavati dvayoryoge tu phalAdhikyamAtram / tathAca - smRticandrikAyAM smRtyantare, trayodazI bhAdrapadI kRSNA mukhyA pitRpriyA / tRpyanti pitarastasyAM svayaM paJcazataM samAH // maghAyutAyAM tasyAM tu jalaughairapi toSitAH / tRpyanti pitarastadvadvarSANAmayutAyutam // iti / apatyanukalpaH / etena maghAyutaiva trayodazI zrAddhakALo na zuddha trayodazI nApi kevalaM magheti zulapANivyAkhyAnamapAstam / Azvine'ghimAse sati maghAtrayodazIyogo'dhimAsi cedbhavettadA tatrApi zrAddhaM kAryam / maghA trayodazI zrAddhaM pratyupasthitihetukam / ananyagatikatvena karttavyaM syAnmalimluce // iti kAThakagRhyAt / maghAzrAddhamavibhaktA api pRthak kuryuH / vibhaktA vA'vibhaktA vA kuryuH zrAddhaM pRthaka pRthak / maghAsu ca tato'nyatra nAdhikAraH pRthagvinA // Page #101 -------------------------------------------------------------------------- ________________ mahAlaye caturdazI zrAddhanirUpaNam / 89 iti hemAdrI smRteH / maghAyutatrayodazyAM sasantAnena puMsA sapiNDakaM zrAddhaM na kAryam / maghAyuktatrayodazyAM piNDanirvapaNaM dvijaH / sasantAno naiva kuryAnnityaM te kavayo viduH // itibRhatparAzaravacanAt / asmitrayodazI zrAddhe "pitaro yatra pUjyante" itidhaumya vAkyAnmAtAmaha pArvaNamapi kAryam / kASrNAjinirapi - zrAddhaM na caikavargasya trayodazyAmupakramet / na tRptAstatra ye yasya prajAM hiMsanti tasya te // te'grajAmityapi kacitpAThaH / atra hemAdridhaumya vAkyena mAtAmahaprAptau satyAmapi ayaM niSedho bhramamAptaikapAvaNasyetyAha / anye tu jIvanmAtAmahavargakasyaikavargayajanaprApterayaM niSedha ityU - cuH / zrImAtAmahAstu yeSAM sUtre mAtAmahA nAmnAtAstAnprati sAmAnyataH prAptasyaikapArvaNasya niSedhArthamityAhuH / mayA tUcyate parAzaramAdhave smRtyantare icchetrayodazIzrAddhaM putravAnyaH sutAyuSoH / ekasyaiva tu no dadyAtpArvaNaM tu samAcaret // iti / asyAyamarthaH / yaH putravAnsutAyuSorabhivRddhimicchetsa ekasyaiva trayodazIzrAddhaM no dadyAtkintu pArvaNa zrAddhaM samAcaret / parvaNi bhavaM pArvaNaM SaTdaivatyAmityarthaH / anena vacanena sutAyuSo rabhivRddhikAmanApakSe ekapArvaNaprApterayaM niSedha iti / atha caturdazIzrAddham / hemAdrau yAjJavalkyaHpratitprabhRtiSvekAM varjayitvA caturdazIm / zastreNa tu hatA ye vai tebhyastatra pradIyate // Page #102 -------------------------------------------------------------------------- ________________ Hun brahmapurANe - prAyo'nazanazastrAgniviSoddhandhaninAM tathA / caturdazyAM bhavecchrAddhaM tRptyarthamiti nizcayaH // iti / zrAddhacandrikAyAm prAyo===mahApathagamanam / mazIceH viSazastrazvApadA hitiryagbrAhmaNaghAtinAm / caturdazyAM kriyA kAryA anyeSAM tu vigarhitA || iti / brAhmaNAdvAto yasyAsau brAhmaNaghAtI tasyetyarthaH / "ye ca vai brAhmaNaiItA" iti brahmapurANAt / kriyA= zrAddham / a nyeSAmazastrAdihatAnAm / hemAdrI nAgarakhaNDe - apamRtyurbhavedyeSAM zakhamRtyurathApi vA / upasargasRtAnAM ca viSamRtyumupeyuSAm / vahninA ca pradagdhAnAM jalamRtyumupeyuSAm // sarpavyAghratAnAM ca zRGgairudbandhanairapi / zrAddhaM teSAM prakarttavyaM caturdazyAM narAdhipa ! // iti / mArkaNDeyapurANe yuvAnaH pitaro yasya mRtAH zastreNa vA hatAH / tena kArye caturdazyAM teSAM tRptimabhIpanA || iti / pracetAH -- vRkSarohaNa lohAdyaurvajvAlAviSAdibhiH / nakhadaMSTricipannA ye teSAM zastA caturdazI // iti / evazva sati patimaraNanimittaM vahnau praviSTastrINAmasAdhyavyAdhyabhibhUtAnAM ca bhRgvagnyambubhirmRtAnAmiha zrAddhaM na bhavati / prAyo'nazanAbhyAM mRtAnAM tAdRzAnAmapi bhavasyeva pUrvoktavA kyAtU / idaM cai koddiSTameva kArya na pArvaNam / Page #103 -------------------------------------------------------------------------- ________________ mahAlaye cturdshiishraaddhniruupnnm| 87 caturdazyAM tu yacchAddhaM sapiNDIkaraNAtparam / ekodiSTavidhAnena tatkArya zastraghAtinaH // iti gAryavacanAt / samatvamAgatasyApi pituH zastrahatasya vai / ekoddiSTaM mutaiH kArya caturdazyAM mahAlaye // iti sumantUktezca / samatvamAgatasya sapiNDIkaraNena pitRtvaM prAptasya / etenedaM zrAddhaM pArvaNavidhinA kAryamiti zula. pANivyAkhyA nirastA / pitrAditrike dvayoH zastrAdimRtAveko diSTadvitayaM kAryam / "ekasmindrayokodiSTavidhiH" iti parAzaramAdhavalikhitasmRteH / trayANAmapi tathAtve eko. diSTavayaM kAryamityAhurmAdhava devasvAmivivecanakAraprabhRta. yo bhuuyaaNsH| hemAdyaparArkasmRticandrikAkArazrImAtAmahAdayo bahavo nibandhakArAstrayANAM tathAtve paarvnnmevetyaahuH| yuktaM caitat / caturdazyAM ca yacchAddhaM sapiNDIkaraNe kRte / ekoddiSTavidhAnena tatkuryAcchanaghAtinAm // pitrAdayatrayo yasya zastraghAtAstvanukramAt / sa bhUte pArvaNa kuryAdAbdikAni pRthakpRthak / / iti madanaratne parAzarasmRteH / etena mAdhavAdayaH parA. stAH / idaM ca zrAdaM sadaivaM kAryamityuktaM smRtyarthasAraprayo. gapArijAtayoH / pretapakSe caturdazyAmekoddiSTavidhAnataH / daivayuktaM tu tacchrAddhaM pitRNAmakSayaM bhavet // tacchAddhaM daivahInaM cetputradAradhanakSayaH / iti / mahAlaya zrAddhamadhimAse na kAryam / vRddhizrAddhaM tathA somamagnyAdhevaM mahAlayam / rAjAbhiSekaM kAmyaM ca na kuryAdbhAnulavite // Page #104 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm iti bhRgUkteH / nabho vAtha nabhasyo vA maLamAso yadA bhavet / samaH pitRpakSaH syAdanyatraiva tu paJcamaH // iti nAgarakhaNDAcca / atra paJcamatvasaptamatve ASADhIto bodhye | Azvinazuklapratipadi dauhitro mAtAmaha zrAddhaM kurvItetyuktaM hemAdrI smRtau 88 jAtamAtro'pi dauhitro vidyamAne'pi mAtule / kuryAnmAtAmaha zrAddhaM pratipadyAzvine site // iti / idaM zrAddhamanupanIto'pi kuryAt apipadasvArasyAt / zi TAcAro'pyevameva / idaM ca jIvatpitRka evaM karoti tatra mUlaM na jAnImaH / zrAddhe piNDadAnAvazyakatayatazca sapiNDakameva kAryamiti saGkSepaH / iti zrIbhAradvAja mahAdeva bhaTTAtmaja divAkaraviracitAyAM zrAddhacandrikAyAM mahAlaya zrAddhAni / athaikoddiSTam / tatsvarUpamuktaM kaNvena, ekamuddizya yacchrAddhamekoddiSTaM prakIrttitam / iti / taditikarttavyatoktA yAjJavalkyena, ekoddiSTaM daivahInamekA dhyaikapavitrakam / AvAhanAmnaukaraNarahitaM hyApasavyavat // upatiSThatAmakSayyasthAne vipravisarjane / abhiramyatAmiti vadevayayuste'bhiratAH spaha || iti / AzvalAyanAnAM tvekoddiSTe'pyanaukaraNAdayaH padArthoM bhava ntyeva / tadgRhyasUtre caturthAdhyAye " athAtaH pArvaNa zrAddhe kAmya Abhyudayika ekoddiSTe vA brAhmaNA" iti catvAri zrAddhA Page #105 -------------------------------------------------------------------------- ________________ ekoddiSTazrAddhanirUNam / 89 nyupakramya caturdhvapyanaukaraNAdInAM sAmyatokteH / tattrividhaM navanavamizrapurANabhedAt / tathAcAzvalAyanaH Caus navazrAddhaM dazAhAni navamizraM tu SadaRtUn / ataH paraM purANaM vai trividhaM zrAddhamucyate // iti / zrAddhamekoddiSTam / tatra navazrAddhAnyuktAni vRddhavaziSTena, - prathame'hni tRtIye ca saptame natrame tathA / ekAdaze pazcame syurnavazrAddhAni SaT sadA // iti / brahmANDapurANe - navazrAddhAni kurvIta pretoddezena yatrataH / ekoddiSTavidhAnena nAnyathA tu kadAcana // iti / navamizrANyAha AzvalAyanaH, navamizraM SaDuttaramiti / * SaNNAM navazrAddhAnAmuttaraM kriyamANAni SoDazazrAddhAni navamizrANItyarthaH / tAnyAha hemAdrIjAtUkarNyaH, dvAdaza pratimAsyAni AyaSANmAsike tathA / trai pakSikAndike ceti zrAddhAnyetAni SoDaza || AyamUnamAsikam / SANmAsikamUnaSANmAsikam / e mAndikapadenonAbdikaM jJeyam / dvAdazAnAmapi pRthagupAdAnAt / eteSAM kAlamAha yAjJavalkyaH, mRte'hani tu kartavyaM pratimAsaM tu vatsaram / pratisamvatsaraM caivamAdyamekAdaze'hani // AdyamAsikaM mRtatithau prAptaM tadekAdaze'ki kAryamitparthaH / 12 bhA0 caM0 Page #106 -------------------------------------------------------------------------- ________________ zrADacandrikAyAmlaugAkSirapi mAsAdau mAsikaM proktamAndikaM vatsare gate / AdhamekAdaze kAryamadhike tvadhikaM bhavet // iti / nanu zucinA karma kartavyamitividhAnAdAzaucAvimuktAnAM kSatriyAdInAmekAdaze'hi kathaM zrAddhAdhikAra iti cet , na / Aya zrAdamazuddho'pi kuryaadekaadshe'hni| . kartuMstAtkAlikI zuddhirazuddhaH punareva saH // ekAdaze'hni yacchAddhaM tatsAmAnyamudAhRtam / sarveSAmeva varNAnAM sUtakaM tu pRthakpRthak // (1)iti zaGkhapaiThInasivacanAbhyAM karnustAtkAlikazudera bhidhAnAt / evaM brAhmaNAnAmapi pitrAzaucamadhye dvitIyAdidine putrasya mAtRmaraNaprayuktAdhikapakSiNyAzauce tathA dazamadinarAtrirAjyatyayAmAdiSvAzaucAntarapAtena prAsayahavyahAdyAzoce satyapi bhavatyAcaM zrAddham / evaM vRSotsargazayyAdAnAyapi bhavatyeva / sUtake mRtake caiva dvitIyaM mRtakaM yadi / piNDadAnaM prakurvIta vRSotsagai tathaiva ca // na hanyAtsUtakaM karma dvAdazaikAdazAhikam / zuddho vA yadi vAzuddhaH kuryAdevAvicArayan // iti smRtyantarAt / madamaratnadevayAjJikAdayo'pyevam / dvAdazAhikamiti tu padadAnAbhiprAyeNa na tu sapiNDIka. raNAbhiprAyeNa / padadAnasya dvAdazAhe vishessto'bhidhaanaa(2)| (1) atra-iti hemAdrivijJAnezvaradhRtavacanAbhyAmazudo la. tyAmapi pravRttisambhavAt iti vi0 pu0 pA0 / (2) ataH param deye pitRNAM zrAddhe tu AzaucaM jAyate yadA / Azauce tu vyatikrAnte tebhyaH bhAdaM pradIyate // / iti RSyazoNAzaucanyapagame pitRzrAdhamAtrasyApAditatvAt / Page #107 -------------------------------------------------------------------------- ________________ varSamadhye malamAsapAte mAsikasyAvRttiH / 91 etasya gauNakAlo'pyukto-- baudhAyanena, ekoddiSTaM zva eva syAdvAdaze'hani vA punH| ata ardhamayugmaMSu kurvItAhAmu zaktitaH // arghamAse'tha vA mAse Rtau samvatsare'pi vA / iti / uzanA-- jyahAzauce'pi kartavyamAdhamekAdaze'hani / atItaviSaye sadyasyaho vA tadiSyate // iti / atredamavadheyam / viprANAM dazame'hi gAtrapUrakadazamapiNDa. samAptau varamekAdaze'hanyAcaM zrAddham / rAjyanyAdInAM tu rAjJastu dazAmaH piNDo dvAdazo'hani dIyate / vezyasya paJcadazame zeyastu dazamastathA // zudasya dazamaH piNDo mAse pUrNe'hni dIyate / ityAdityapurANAdazamadine tAzapiNDAsamAptAvayogyamekAda. ze'hi AdhaM zrAddhamiti pratibhAti yadyapi, tathApi kcanAdvAtrapUrakapiNDasamAptaH pUrvamapi bhavatvAcaM zrAddhaM nAsmAkaM tatra kAci. kSatiriti / atra madhye malamAse sati maLe yanmAsikaM patettadA. vartanIyam / "saMvatsaramadhye yadyadhimAso bhavenmAsikAthai dina mekaM vRddhi nayet" iti vasiSThavAkyAt / ... zrAddhIye'hani samprApta adhimAso bhvedhdi| zrAdvayaM prakurvIta evaM kurvanna mukhti|| iti vRddhavasiSThavAkyAcca / zrADIye'hanimmAsikazrA. sapiNDIkaraNasyApi pitRzrAddhatvAta / evaM ca dvitIyAdyahorA sahaga. mane sapiNDIkaraNamAzaucAnte kaarym| sarveSAmeva varNAnAmAzaucAnte spinnddnm| iti kaatyaaynoktH| AzaucAnsyadinottaradine ityrthH| ta. prApi pratibandhAntareNAntarite tu tripabhAviSattarakAleSu kSeyam / svadhikaM pustkaantre| Page #108 -------------------------------------------------------------------------- ________________ 92 zrAddhacandrikAyAmdIye'hani / zrAddhadvayaM prakurvIta AdAvekaM male kArya tadeva puna: gudamAse'pi kAryamityarthaH / unamAsikAdikAlamAhaparAzaramAdhave gAlavA, unaSANmAsikaM SaSThe mAse'rdhe nyUnamAsikam / traipakSikaM tripakSe syAdanAndaM dvAdazo tathA // iti / kAlAntaramAhazlokagautamaH, ekadvitridinairUnaitribhAgenona eva vA / zrAdAnyUnAndikAdIni kuryAdityAha gautamaH // atra saptamyAM mRtasyaikAhanyUnapakSe paJcamyAM bahanyUnapakSe catuyA vyahanyUnapakSe tu tRtIyAyAmanamAsikAdi kAryam / SaSTyAM mAsapuH / evaM ca sati ekAhena tu SaNmAsA yadA syurapivA tribhiH / nyUnAH saMvatsarazcaiva syAtAM pUrvadhureva te // ityUnaSANmAsikAdizrAddhakAlavidhAyakavacanaM saGgacchate / yatu hemAdriparigRhItaM paiThInasivacanam - pANmAsikAbdike zrAde syAtA pUrvedhureva te / mAsikAni svakIye tu divase dvAdaze'pi vA // iti, tanmAsasamAH pUrvedhurityevaMparamunneyam / vivecanakArAstu ekAinyUnapakSe'smAdeva vacanAnmRtAhapUrvatiyAvevonamAsikAdi kartavyamityUcuH / unamAsikasya dvAdazAhe'pi kALa ityAhagobhilA, maraNAvAdamAhe syAnmAsyUne vonamAsikam / iti / SoDazazrAddhevAhitAmavizeSa:chandogapariziSTe, zrAddhamanimataH kArya dAhAdekAdaze'hani Page #109 -------------------------------------------------------------------------- ________________ pretazrAddhaM varjyAH / bhuvANi tu prakurvIta pramItAhani sarvadA // iti / dhruvANi naipakSikAduttarANi tRtIyAdimAsikAni / jAtUkarNespi - 9 3 UrdhvaM tripakSAdyacchrAddhaM mRtAnyeva tadbhavet / Ayastu kArayeddAhAdAhitAgrerdvijanmanaH / / itei / tathA ca traipakSika paryantAnyAhitAgnerdAhadinamArabhyAnA hitAprermaraNadinamArabhya zrAddhAni kAryANi tadurdhvAni tubhayorapi maraNadinAdeveti siddham / idaM ca zrAddhaM vighnavazAtsvakAle a. ntaritaM ceduttareNa saha kAryam / mAsikaM codakumbhaM ca yadyadantaritaM bhavet / tattaduttarasAtantryAdanuSTheyaM pracakSate // iti kaNvavacanAt / sAtantryaM = samAnatantratA / hemAdrI smRtyantare AziSo dviguNA darbhA japAzIH svastivAcanam / pitRzabdazca sambandhaH zarmazabdastathaiva ca // pAtrAlambho'vagAhazca ulmukollekhanAdikam / tRptipraznazca vikiraH zeSapraznastathaiva ca // pradakSiNA visargazca sImAntagamanaM tathA / aSTAdaza padArthAstu pretazrAddhe vivarjayet // iti / gRhyapariziSTe'pi - pretazrAddheSu sarveSu na svadhA nAbhiramyatAm / svastyastu visRjedevaM sakRtpraNavavarjitam // tathA anudrakamadhUpaM ca gandhamAlyavivarjitam / navazrAddhamamantraM ca piNDodakavivarjitam // anudakamanarghyam / piNDodakamavanejanarUpaM tena zUnya Page #110 -------------------------------------------------------------------------- ________________ 94 bhADacandrikAyAmmiti hemAdriH / (1) athodakumbhazrAddham / hemAdro smRtisamuccaye ekAdazAhAtmabhUti ghttstoyaansNyutH|| dine dine pradAtavyo yAvatsyAvatsaraH sutaiH // iti / etacca saMvatsaramakRte sapiNDIkaraNe ekoddiSTavidhinA kA. yam / kRte tu sapiNDIkaraNe pArvaNavidhinA kAryam / ata evapadmapurANe, udakumbhazca dAtavyo bhakSyabhojyasamanvitaH / yAvadvarSa narazreSTha ! satilodakapUrvakam / / tata: saMvatsare pUrNe sapiNDIkaraNaM bhavet / sapiNDIkaraNAvaM pretA pArSaNabhAgbhavet // iti / saMvatsarAdAgapi sapiNDIkaraNe kRte yAvatsAMvatsarika tAdidaM kAryameva / arvAka sapiNDIkaraNaM yasya saMvatsarAskRtam / tasyApyannaM sodakumbhaM dadyAdvarSa dvijanmanaH // iti yAjJavalkyoktaH / asmiMzca zrAddha piNDadAnaM vaika. ripakam / aharaharamamasmai brAhmaNAyodakumbhaM ca dadyApiNDamake nipR. Nanti / iti pAraskaravAkyAt / piNDakaraNapakSe vizeSayoha madanaranegautamaH, adaivaM pArvaNazrAdaM sodakumbhamadharmakam / kuryAtmatyAndikazrAddhAtsailpavidhinAnvaham // iti / (1) sapiNDIkaraNAprAktanaikodiSTabhAdaviSayametat ityadhika pustkaantre| Page #111 -------------------------------------------------------------------------- ________________ AmazrAddhanirUpaNam / 95 adaivaM devA vizvedevAstatsambandhikarmarahitam / adharmakaM - dAtRbhoktRniyamarahitam / pratyAdikazrAddhAtsAMvatsa rika zrAddhaparyantam / saGkalpavidhineyanenAvAhanAvyAdinivRtiH pratIyate / anvahaM sodakumbhAnnadAnAzaktenaikasminneva dine AmAnena tanniSkrayeNa vA kAryam | anaM caiva svazaktyA tu sakhyAM kRtvAgdikasya tu / dAtavyaM brAhmaNebhyastu yadvA taniSkrayaM ca yat // iti skAndAt / atra cakAreNodakumbhaparAmarzaH / athAmazrAddham / tanimittAnyAha -- kAtyAyanaH, Apadyanannau tIrthe ca pravAse putrajanmani / AmazrAddhaM prakurvIta bhAryArajasi saGkrame // atrAnanAviti bhAvapradhAno nirdezaH / ananitva iyarthaH / nimittAntaramAha-marIciH, zrAddhavighnaM dvijAtInAmAmazrAddhaM prakIrttitam / amAvAsyAdiniyataM mAsasaMvatsarAte || mAso=pAsikam / saMvatsaraH = sAMvatsarikam / grahaNe bhokturasambhave pratyAbdikamapyApAnnAdinA kAryam / bhoktusambhave tu pakAnenaiva kAryam / tathA ca gobhilaH, darze ravigrahe pitroH pratyAbdikamupasthitam / annanAsambhave hesnA kuryAdAmena vA sutaH // iti / pitroridamupalakSaNam / tenAnyasyApi bhavati / ravigraha iti candragrahaNasyApyupalakSaNam / vRddhapracetAH, Apadyanamau tIrthe ca candrasUryagrahe tathA / Page #112 -------------------------------------------------------------------------- ________________ sbaandhaay'aa AmazrAddhaM dvijaiH kArya zUdraH kuryAtsadaiva hi // iti / ananiradhano vApi tathaiva vyasanAnvitaH / AmazrAdaM dvijaH kuryAdvaSalastu sadaiva hi // iti / vyasanaM duHkham / idaM cAmazrAdaM siddhAmAsambhave dvijaiH kAryam / tathA ca madanaranesumantuH , pAkAbhAve'dhikAraH syAdvipAdInAM narAdhipa / / ApanAnAM mahAbAho ! videzagamanAdibhiH // sadA caiva tu zUdrANAmAmazrAddhaM vidurbudhAH // iti / AmasvarUpamAha vasiSThaH sasyaM kSetragataM prAhuH satuSaM dhAnyamucyate / AmaM vituSamityuktaM svinnamantramudAhRtam // iti / AmaparimANamitikartavyatAM cAha hemAdrI vyAsa:-- AmaM dadadi kaunteya ! dadyAdanaM caturguNam / siddhAne tu vidhiryaH syAdAmazrAde'pyasau vidhiH // AvAhanAdi sarva sthApiDadAnaM ca bhArata ! / dadyAdhaJca dvinAtibhyaH bhRtaM vAsRtameva thA / tenAmaukaraNaM kupiNDAstenaiva nirvapeta / dharmo'pi AmaM tu dviguNaM proktaM hemaM tadvacaturguNam / iti / smRtyarthasAre tu samamapyuktam Ama caturguNaM dviguNaM samaM vA sopaskaraM tyaktvA dakSiNA dattvA samApayet / iti / etat dviguNAdidAnAsamaya prati / ata evavarAhapurANe, asamartho'bhadAnasya dhAnyamAnaM svazaktikaH / Page #113 -------------------------------------------------------------------------- ________________ AmAinirUpaNam / kirAdA tvAmamava / pradadyAttu dvijAtibhyaH svalpAlpAmapi dakSiNAm // iti / - svazaktita ityanena dvijaparyAptaM samaM lakSyate / Sanni zanmate piNDadAne pakSAntaramuktam AmazrAdaM yadA kuryApiNDadAnaM kathaM bhavet / . gRhapAkAtsamughRtya saktubhiH pAyasena vA // piNDAndadyAdyathAlAbhaM tilaiH saha vimatsaraH / iti / pradhAnabhUtAgRhapakAdodanAdughRtena tadekadezeneti sAdhanA. ntaravidhiH / sa ca piNDadAnagrahaNAtatraiva bhavati / anaukaraNavi. kirAdau tvAmameva / AmazrAdapadaH piNDAMstathAnokaraNaM ca yat / tadadyAttatra tenaiva yatkizciJcAdhikaM bhavet // iti pracetovacanAt / vyAsaH-. AmazrAdaM yadA kuryAdvidhijJaH zrAddhadastadA / haste'naukaraNaM kuryAdrAhmaNasya vidhAnataH // iti / etadanimata eva / niraneH sadA tatsatvAt / AmazrAde cAvagAhApozAnaprANAhutijuSapraznatRptipraznAdikam AmazrAde hiraNye ca nAsti brAhmaNabhojanam / __ tadaGgAni nivartante zrAdasiddhizca jAyate // ... iti vacanAllupyate / atra yadyapi "RcaM nohet" iti Rgraho niSiddhastathApi keSu cinmantreSUhamAha- . marIci, AvAhane svadhAkAre mantrA UyA visarjane / anyakarmaNyanUyAH syurAmazrAdavidhiH smRtaH // iti / AvAhane "pitRnhaviSe attave" ityatra svIkava ityUhaH / visarjane tanmanne "tRptA yAta"ityatra tapsyateti / svadhA pizyaha. 13zrA0 caM Page #114 -------------------------------------------------------------------------- ________________ 9.8 zrAddhacandrikAyAm virdAnaM tatkaraNaM ca svadhAkArastadaGgaM mantra idamannamiyAdistatraikabrAhmaNabhojana paryAptAaniSpAdana samarthadhAnya caturguNamidamAmamityAdirUpeNohaH kArye iti svadhAkAra ityasyArthaH / dharmapradIpe, Ame haime tathA nitye nAndIzrAddhe tathaiva ca / vyatIpAtAdike zrAddhe niyamAnparivarjayet // iti / niyamAna=brahmacaryAdInityarthaH / atha hemazrADam | tanimitamAha - hemAdrau saMvartaH, putrajanmani kurvIta zrAddhaM hemnaiva buddhimAn / na pakkena na cAmena kalyANAnyabhikAmayan // marIciH - AmAnasyApyabhAve tu zrAddhaM kurvIta buddhimAn / dhAnyAccaturguNanaiva hiraNyena surociSA || iti / baudhAyanaH, saGkrame'nadvijAbhAve pravAse putrajanmani / hemazrAddhaM saGgrahe ca dvijaH zUdraH sadAcaret // iti / hemAtra caturguNaM deyaM pUrvoktavAkyAt / smRtyarthasAre tu a. STaguNaM caturguNaM dviguNaM samaM coktam hiraNyamaSTaguNaM caturguNaM dviguNaM samaM vA sadakSiNaM tyaktA pUrvavatsamApayet / iti / eteSAM pakSANAM zaktAzaktabhedena vyavasthA / atrApi piNDadAnaM kAryam / gRhapAkAtsamuddhRtya saktubhiH pAyasena vA / piNDadAnaM prakurvIta hemazrAddhe kRte sati // iti bhaviSyottarAt / zUdrairapyAmAdizrAddhe zrutAbhapiNDAH kAryA Page #115 -------------------------------------------------------------------------- ________________ ityukaM hemAdrI - bhaviSyottare, zrAddhe niSikAlaH | zudrastu gRhapAkena tatpiNDAnnirvapettathA / saktumUlaphalaM tasya pAyasaM vA bhavetsmRtam // iti / kalau yuge tu zUdrAH saktupiNDAneva kurvanti AcArAt / brAhmaNena brAhmaNalabdhamAmAdi bhoktavyaM na tu kAryAntare vyayitavyam / hiraNyamAmaM zrAddhIyaM labdhaM tatkSatriyAditaH / manuH a yatheSTaM viniyojyaM syAdbhuJjIyADrAhmaNAtsvayam // (1) iti vyAsokteritidikU / atha zrADe niSiddhakAlaH / rAtrau zrAddhaM na karttavyaM rAkSasI kIrtitA hi sA / sandhyayorubhayozcaiva sUrye caivAcirodite / / iti / mAdhavIye zivarAghavasaMvAde prAtaH kAle tu na zrAddhaM prakurvIta kadAcana / nAmasikeSu zrAddheSu na kALaniyamaH smRtaH // iti / naimittikAni saGkrAnyAdinimittaprayuktAni / skAnde- 99 WOR upasandhyaM na kurvIta pitRpUjAM kathazcama / sa kAla AsuraH proktaH zrAddhaM tatra vivarjayet // udayAtmAktanI sandhyA ghaTikAtrayamiSyate / sAyaMsandhyA trighaTikA hAstAdupari bhAsvataH || (1) brAhmaNAt labdhamitizeSaH / kSatriyAdilabdhe tu yatheSTavi. miyoga ityarthaH / Page #116 -------------------------------------------------------------------------- ________________ 100 zrIcandrikAyAm iti paribhASitA sandhyA na grAhmA kintu mukhyaiva mArttaNDa maNDalAstodayakAlarUpA / paribhASitAyA rAjyantargatatvAdvAtrimi bedhenaiva taniSedhasiddheH / mArasye sAyAhnatrimuhUrttaH syAcchrAddhaM tatra na kArayet / rAkSasI nAma sA veLA garhitA sarvakarmasu // iti / atha piNDadAne niSiddhakAlaH / hemAdro bRhatpArAzara pulassyauyugAdiSu maghAyAM ca viSuvatyayane tathA / bharaNISu ca kurvIta piNDanirvapaNaM nahi // ayanadvitaye zrAddhaM viSuvadditaye tathA / yugAdiSu ca sarvAsu piNDanirvapaNAte // smRtiratnAvalyAm putre jAte vyatIpAte grahaNe candrasUryayoH / zrAddhaM kuryAtprayatnena piNDanirvapaNA te || -- tathA- mAnau bhaume trayodazyAM namdAbhRgupadhAsu ca / piNDadAnaM mRdA snAnaM na kuryAttilatarpaNam // ayaM ca mAnvAdiSu piNDadAnaniSedhastithivAranakSatraprayukta. kAmyazrAddhaviSayo bodhyaH / ata evoktam - vizvarUpanibandhe, tithivAraprayukto yo niSedhaH samudAhRtaH / sa zrAddhe tanimitte syAnAnyazrAddhe kadAcana // iti / mahAkayAdau ravivArAdiSvapi nirvapedityapi - atri, mahAlaye kSayAhe ca darze putrasya janmani / tIrthe'pi nirvapetpiNDAn ravivArAdikeSvapi // iti / Page #117 -------------------------------------------------------------------------- ________________ vivAhAdyuttaraM niSedhamAha- kASrNAjiniH, piNDadAne niSiddhakAlaH | vivAhavatacUDAsu varSamardhe tadardhakam / uttarArdha tadeva / hemAdrau jyotiH parAzaraH- vivAhe vihite mAsAMstyajeyurdvAdazaiva hi / sapiNDAH piNDanirvApaM maujIbandhe SaDeva hi / kacitpratiprasavamAha tatra sa eva- piNDAH / mahAlaye gayA zrAddhe mAtApitroH kSaye'hani / yasya kasyApi martyasya sapiNDIkaraNe tathA / kRtodAho'pi kurvIta piNDanirvApaNaM sadA / iti / madanarane smRtyantare -- piNDAnsapiNDA no dadyuH pretapiNDaM vinAtra tu | pitRyajJe ca yajJe ca gayAyAM danureva te / / iti / pitRyajJe = piNDapitRyajJe / yajJe= pitryeSTayAm / tesa gargaH (1) vRkhazAtAtapaH, ---- piNDanirvAparahitaM yatu zrAddhaM vidhIyate / svadhAvAcanalopo'tra vikirazva na lupyate // akSayyadakSiNAsvasti saumanasyaM yathAsthitam // iti / atha tarpaNam / 101 pUrva tilodakaM datvA amAzrAddhaM tu kArayet / (1) ataH pUrvama- bRhaspatiH - tIrthe samvatsare prete pitRyoge mahAlaye / piNDadAnaM prakurvIta yugAdimaraNImadhAH // va ityarthaH / ityadhikaM pustakAntare / Page #118 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyA pratyande na bhavetpUrva pare'hani tilodakam // pakSazrAddha hiraNye ca anuvrajya tilodakam / iti / idaM ca zrAddhAGgatarpaNa mitrameva jJeyam / na tu nityatarpaNasyaiva pare'hanyutkarSa iti / pratyandAGgaM tilaM dadyAditi sahavacane grahaNAt / etacca yastarpayati tAnviSaH zrAdaM kRtvA pare'hani / pitarastena tRpyanti na cetkupyanti vai bhRzam // iti grgoktH| paredhuH zrAdakanmayoM yo na tarpayate pitRna / tasya te pitaraH kruddhAH zApaM davA vrajanti hi / / iti bRhannArayadIyavacanAccAvazyakam / tacca zrAddhajyava. gasyaiva pareyuH kAryam / pratyabdAGgaM tilaM dadyAniSiddhe'pi pare'hani / vagaikasya kSayo yeSAmanyeSAM tu vivarjayet / / iti sahavacanAt / tilaM tilodakam / sanmahAlaye tu parepureva / sakunmahAlaye vA syAdaSTakAsvanta eva hi / iti gargavAkyAt / kapila: manvAdiSu yugAyAsu darze sakramaNeSu ca / paurNamAsyAM vyatIpAte dadhAtpUrva tilodakam / / arghodaye gajacchAye SaSThyAM caiva mahAlaye / bharaNyAM ca maghAzrAddhe piNDAnte tarpaNaM bhavet // iti / SaSTyAM-kapilaSaSThyAm / piNDAnte zrAddhasamAsAvityaH yaH / darzAdau zrAddhAGgatarpaNasya zrAdAtpUrva vihitatvAmityatarpaNe. naiva prasaGgasiddhiH / pitrAdivArSike tu nityatarpaNaM tilavaje karaNIyam / Page #119 -------------------------------------------------------------------------- ________________ nityatilatarpaNe kAlaniSedhaH / saptamyAM bhAnuvAre ca mAtApitrormRte'hani / tilaiyaistarpaNaM kuryAtsa bhavetpitRghAtakaH // iti vRddhamanUkteH / naiva zrAddhadine kuryAtilaistu pitRtarpaNam / iti saGgrahavacanAcca / tIrthazrAddhe vizeSAbhAvAdarzana - rpaNaM jJeyam / tadvidhirnirNayasindhau saGgrahe snAtvA tIraM samAgatya upavizya kuzAsane | santarpayetpitRRnsarvAnsnAsvA vastraM ca dhArayet || apasavyaM tataH kRtvA savyaM jAnvAcyaH bhUtale / nAmagotrasvadhAkArairdvitIyAntena tarpayet // iti / tacca snAnottaraM sandhyAvandanaM kRtvaiva kAryam / sandhyA hIno'zucirnityamanaIH sarvakarmasu / yadanyatkurute karma na tasya phalabhAgbhavet // iti dakSavacanAt / vRddhizrAddhe sapiNDe ca pretazrAddhe'numAsike / sambatsaravimoke ca na kuryAtikatarpaNam // zrAddhAGgamityarthaH / atha nizpatilatarpaNe kAlaniSedhaH / gArgyaH SUB . mAnau bhaume trayodazyAM nandA bhRgumaghAsu ca / piNDadAnaM mRdA snAnaM na kuryAttilatarpaNam // smRtyarthasAre'pi vivAhavratacUDAsu varSamarSe tadardhakam / uttarArdha tadeva | smRticadrikAyAM marIciH- saptamyAM ravivAre ca gRhe janmadine tathA / 103 Page #120 -------------------------------------------------------------------------- ________________ 104 smaahuniskaay'aa mRsaputralakatrArthI na kuryAttikatarpaNam / / tatraiva purANe pakSayorubhayo rAjan ! saptamyAM nizi sandhyayoH / vidyAputrakalatrArthI tilAna paJcasu varjayet // atra pratiprasakA kacit / garga: kRSNe bhAdrapade mAsi zrAddhaM pratidinaM bhavet / pitRNAM pratyahaM kArya niSiddhAhe'pi tarpaNam / / pRthvIcandrodaye-- tIrthe tithivizeSe ca gaGgAyAM pretapakSake / niSiddhe'pi dine kuryAttarpaNaM tilamizritam // .. smRtyarthasAre'pi tithitIvizeSeSu kArya prete ca sarvadA / iti / kAtyAyana: uparAge pituH zrAddha pAte'mAyAM ca saGkrame / niSedhe'pi hi sarvatra tilaistarpaNamAcaret // iti / patra tilAlAbhastatra suvarNAcanvitaM tarpaNaM kAryamityAha smRticandrikAyAMyogiyAjJavalkyA , tilAnAmapyabhAve tu suvarNarajatAnvitam / tadabhAve niSizcettu darbhamAtreNa vA punaH // iti / patitapitustu zrAddhatarpaNAdi nAstyeva / vRddhau tIrthe ca sanyaste tAte ca patite sati / yebhya eva pitA dadyAcebhyo dadyAtsvayaM sutH|| iti SatriMzanmatAt / sanyaste jIvatItyarthaH / pate sa. pasne tatpamRtyeva kAryam / Page #121 -------------------------------------------------------------------------- ________________ cayAhAjJAne nirNayaH / atha kSayAhAjJAne nirNayaH / bRhaspatiH na jJAyate mRtAzcetmamIte moSite sati / samAptazcetmavijJAtastaddarze syAnmRte'hani // jJAtamAsadarza eva mRtAha ityarthaH / kAlAntaramAhamarIciH, zrAddhavighne samutpane avijJAte mRte'hani / ekAdazyAM tu karttavyaM kRSNapakSe vizeSataH // vizeSata ityuktyA zuklapakSaikAdazyAmapi kAryamiti hemAdriH / mama tu pratibhAti vizeSata itikathanAtkRSNaikAdazyAmeva karttavyam / zrAddhakarmaNi kRSNapakSasya prAzastyAt / tathA ca parAzaraH dezAntaragato vipraH pravAsAtkAlakAritAt / dehanAzamanuprAptastithirna jJAyate yadi // 105 kRSNASTamI tvamAvAsyA kRSNA caikAdazI ca yA / udakaM piNDadAnaM ca tatra zrAddhaM ca kArayet // iti / dinamAsayorajJAne tu bhaviSyapurANe dinameva na jAnAti mAsaM vApi kadAcana / kArya tena amAyA vai zrAddhaM mAghe'tha mArgake // iti / yadA dinameva jAnAti na mAsaM tadASADho mAgho vA grAhyaH / yadA mAso na vijJAto vijJAtaM dinameva tu / tadA vASADhake mAsi mAghe vA taddinaM bhavet // iti bRhaspativacanAt / yadA dezAntare mRtasya puMso ma raNadinamAsau na vijAnAti kintu prasthAnadinamAsau jAnAti tadA tAveva prAyau / dinamAsau na vijJAto paraNasya yadA punaH / 14 zrA0 caM0 Page #122 -------------------------------------------------------------------------- ________________ zrADacandrikAyAmprasthAna dinamAsau tu prAyau pUrvoktayA dizA // iti bRhaspatyukteH / atrApyanyatarAsmaraNe pUrvavanirNayaH / pAsthAnikadinamAsAnAne tubhaviSye, mRtavArtAzruteyau tau pUrvoktakrameNa tu / iti / ajJAtamaraNakasya kriyAkAlamAhajAtUkaH, pitari proSite yasya na vArtA naiva caagtiH| Urdhva paJcadazAdvarSAtkRtvA tatpatirUpakam / ....... kuryAttasya ca saMskAra yathoktavidhinA tataH // tadAdInyeva sarvANi pretakAryANi saJcaret / iti / atra proSita ityeva vivakSitam / anuvAcavizeSaNatvAt / pitarIti tadvizeSaNamavivakSitam / tena pitratiriktAnAM saGkahaH / bRhaspatistu-- yasya na zrUyate vArtA yAvadvAdazavatsaram / kuzaputrakadAnena tasya syAdavadhAraNam // iti pakSAntaramAha / pretakriyottaramAgatasya vizeSamAhavRddhamanuH, proSitasya yadA kAlo gatazceva dvaadshaabdikH| prApte trayodaze varSe pretakAryANi kArayet // jIvanyadi sa Agacchet ghRtakumbhe niyojayet / uddhRya snApayitvA tu jAtakarmAdi kArayet // dvAdazAhaM vrataM kuryAtrirAtramathavAsya tu / . snAtvodvaheta tAM bhAryAmanyAM vA tadabhAvataH // agnInAdhAya vidhivadrAtyastomena vA yajet / athaindrAmena pazunA giriM gatvA ca tatra tu // Page #123 -------------------------------------------------------------------------- ________________ zrAvighne nirNayaH / iSTimAyuSmatIM kuryAdapsitAM kratUMstataH / iti sarve zivam / 107 atha zrAddhavighne nirNayaH / satra kSaNadAnocaraM brAhmaNasya zAvAzaucaM sUtyAzaucaM bApa sevecanAstItyuktam - brAhme, nimantriteSu vipreSu prArabdhe zrAddhakarmaNi / nimantraNAddhi viprasya svAdhyAyAdviratasya ca // dehe pitRSu tiSThatsu nAzacaM vidyate kacit / iti / karttastu viSNurAha vratayajJavivAheSu zrAddhe home'rcane jape / pArabdhe sUtakaM na syAdanArabdhe tu sUtakam // iti / prArambhastenaivoktaH Arambho varaNaM yajJe saGkalpo vratasatrayoH / nAndImukhaM vivAhAdau zrAddhe pAkaparikriyA || iti / atra prasaGgAskiJciccintyate / atra yadyapi sAmAnyato yajJe samantrakaRtvigvaraNarUpaprArambhavata eva yajamAnasyAzaucAbhAvaH pratIyate tathApi sa dakSiNIyeSTyA saMskRtasyaiva tasya bo dhyaH / sUtakaM na syAdityupakramya na dIkSaNyAH paraM yajJe na kRcchrAditapazcaran / pitaryapi mRte naiSAM doSo bhavati karhicit // AzaucaM karmaNo'nte syAt tryahaM vA brahmacAriNAm / ityaparArke iti chandoga pariziSTAt / tadvadgRhItadIkSasya traividyasya mahAmakhe / snAnaM tvavabhRthe yAvattAvatasya na sUtakam // iti brahmapurANAcca / avabhRthasnAnAdastyeva / evaM cAdhA Page #124 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAM neSTipazubandhacAturmAsyAdau dIkSaNIyAbhAvAdyajamAnasya pradhAnasa kUlpottaramAzaucapAte'styevA zaucam / tathApi karmasamAptistu syAdeva | 08 vivAhadurgayajJeSu yAtrAyAM tIrthakarmANi / na tatra sUtakaM tadvatkarma yajJAdi kArayet || ityaparArkaghRtapaiThInasivacanAt / tatrAnuttare kSipeyuriti granthAntare | yAjJavalkyaH- RtvijAM dIkSitAnAM ca yajJiyaM karma kurvatAm / satrivratibrahmacAridAtRbrahmavidAM tathA // dAne vivAhe yajJe ca saGgrAme dezaviplave / Apadyapi ca kaSTAyAM sadyaH zaucaM vidhIyate / / iti / RtvijAM madhupakacarameva sadyaH zuddhiH / gRhItamadhuparkasya yajamAnAca RtvijaH / pazcAdAzace patite na bhavediti nizcayaH / / iti brAhmAt / ata eva rAmANDAra : "caturNA varaNapakSe'nyeSAmAzauca anye AgamayitavyA" ityAha prAyazcitte / evaM spArthe'pi tulAkoTihomotsargAdau madhuparke sati RtvijAM doSAbhAvo zeyaH / atra sarvatra RtvigdIkSitAnAM tu satyapyAzaucAbhAve - zrautakarmaNi tatkALa snAtaH zuddhimavApnuyAt / iti vyAghravacanAdbhavatyeva snAnam / vratazabdena prAyacitArthasvenAnyathA vAnuSThIyamAnaM dvAdazAbdavanavAsakRcchracAndrAyAdi / trapadena mukhyameva satraM gRhyate tatra varaNAbhAvAt / nAndImukhaM nAndIzrAddham / AdinA nAndIzrAddhavatsaMskAraka rmamAtra grahaNam / vivAhe sadyaH zaucaM keSAmityapekSAyAm - Page #125 -------------------------------------------------------------------------- ________________ zrAddhavinne nirnnyH| 105 brahmapurANe, dAtuH pratigrahItuzca kanyAdAne ca no bhavet / vivAhayiSNoH kanyAyA lAjahomAdikarmaNi // iti / dAvapratigrahItagrahaNamupanayanAdiSu saMskAryasaMskArayorupa. lakSaNaM jJeyam / atra sarvatra sAja eva tattatkarmaNyAzaucAbhAvo bodhyH| dAnajapahomArcanAdayastu vratazabdenaiva sgRhiitaaH| pAkaparikriyA=pAkArambhaH / prAle-- gRhItaniyamasyApi na syAdanyasya kasya cit / iti / yogIzvara: dAne vivAhe yajJe ca saGgrAme dezaviplave / .. Apadyapi ca kaSTAyAM saghAzocaM vidhIyate / / dAne santatAbadAne / viSNuH____ AzaucaM na rAjJAM rAjakamaNi na vatinAM yate na satriNAM satre na kArUNAM kArukamaNi na rAjAjJAkAriNAM tadicchAyAM na devapratiSThAvivAhayoH pUrvasambhRtayoriti / pracetA: kAravaH zilpino vaidyA dAsIdAsAstathaiva ca / rAjAno rAjabhRyAzca sadyAzaucAH prakIrtitAH // paiThAnasi:-- vivAhadurgayajJeSu yAtrAyAM tIrthakarmaNi / na tatra sUtakaM tadvatkarma yajJAdi kArayet // vairiveSTitadurgasaMrakSaNArthI yahA durgayajJAH zAntiko ucATanAdayaH / yAtrAyAM prArabdhAyAm / tIrthakarmaNi-AkasmikatIprAptau / atra ca nRpakAruvaidyAdAvAzaucasocastatta Page #126 -------------------------------------------------------------------------- ________________ 110 zrAddhacandrikAyAmkArye Apadi ca bodhyaH / svasvakAle vidaM sarva sUtakaM parikIrtitam / Apadgatasya sarvasya sUtake'pi na sUtakam // iti dakSoktaH / dAtRrahe maraNAdau hemAdrau-- brAhme, bhojanArdhe tu sambhukte vipraiturvipadyate / gRhe iti shessH| yadA kazcittadocchiSTaM zeSaM tyaktvA samAhitAH / Acamya parakIyena jalena zucayo dvijAH / iti / athAzaucana zrAddhapratibandhe pArAzarIyeRSyazRGgaH, deye pitRRNAM zrAddhe tu AzaucaM jAyate yadA / AzAce tu vyaktikrAnte tebhyaH zrAddhaM pradIyate // iti / atrApyantaritakAlo hemAdrau SatriMzanmate-- mAsike cAndike tvati samprApte mRtasUtake / vadanti zuddhau tatkArya darze vApi vicakSaNAH / / marIciH zrAddhavighne samutpanne avijJAte mRte'hani / ekAdazyAM tu kartavyaM kRSNapakSe vizeSataH // atriH sadahazcetsadRSyeta kena citsuutkaadinaa| sUtakAnantaraM kArya punastadahareva vA // vivecanakArAstu 'punastadahareva vA' idaM mAsikapara. mityAhuH / yadyAzaucAnto malamAse patettarhi tatrApyantarita. zrAddhaM kAryam / pratisamvatsarazrAdamAzaucAtpatitaM ca yat / Page #127 -------------------------------------------------------------------------- ________________ bhArajodarzanarUpe vighne nirNayaH / malamAse'pi tatkAryamiti bhAguribhASitam // iti bhRguvacanAt / cakArastvarthe / rogAdinA pratibandhe tu mRtAha evAnyena putrAdinA zrAddhaM kAraNIyam / pUrvoktavacanAt / atha bhAryArajodarzane (1) / tatra pAkAsambhave darzAdizrAddhamAmanaiva kAryam / zrAddhavighne dvijAtInAmAmazrAddhaM prakIrttitam / amAvAsyAdi niyataM mAsasamvatsarAdRte || iti parAzara mAdhavadhRtahArItavacanAt / zrAddhavighne= (1) atra -- garbhiNIpatirajasvalApativaraNaM na kAryam / smRtI- 25 * 111 rajasvalAGganA yasya garbhiNI vA parAbhavat / na yajJe varaNaM yogyaM gAlavo munirabravIt // yazabdena AdhAnAdikarmApi gRhyate / rudraskandakArikAyAM tu-rajasvalAyAM bhAryAyAmAvijyaM zrAddha bhojanam / yAtrAmambunidhisnAnaM varjayettatpattiH sadA // gargaH -- bhurakarma tathAvijyaM yAtrAmabhyameva ca / devatAca paragRhe sAgarasnAnameva ca // zrAddhabhuktizca varjya syAdyadi patnI rajasvalA // zATyAyanaH - rajasvalApatiryAtrAM zrAddhabhuktiM tathArtvijam / sindhusnAnaM tathArijyaM kSurakarma ca varjayet / bhANDa sparzaparyantamiti gautamabhASitam / deve piye tathAvijye parArthe japakarmaNi // udakyAsUtikAbhartA varjanIyaH prayatnataH / udakyAyAH patiM caiva sutikAyAH patiM tathA // bhANDasparzanaparyantaM deve pitrye ca varjayet / kAmyakarmaNi hanikalpaM na kuryAt // hanikalpaM na kurvIta sati dravye kathaJcana / prabhuH prathamakalpasya yo'nukalpena vartate // na pAralaukikaM tasya durmatervidyate phalam / iti manuvacanAt / ityadhikaM pustakAntara / Page #128 -------------------------------------------------------------------------- ________________ 112 zrAddhacandrikAyAm patrI rajodarzanarUpe zrAddhavighne / tatrAha pArAzarIye uzanA -- apatraka: pravAsI ca yasya bhAryA rajasvalA / siddhAnena na kurvIta AmaM tasya vidhIyate / / iti / kAtyAyano'pi -- Apadyananau tIrthe ca pravAse putrajanmani / AmazrAddhaM prakurvIta yasya bhAryA rajasvalA || iti / vyAghrapAdo'pi -- Arttave dezAkAlAnAM viplave samupasthite / AmazrAddhaM dvijaiH kArya zudraH kuryAtsadaiva hi / iti / kAlAdarze tu patnIrajodarzane darzazrAddhaM paJcapadine kAryamiti pakSAntaramuktam / tatra niyatapadagrahaNAt gauNakALavidhAyakavacanAbhAvAditibhAvaH / AbdikaM hi patmyAM rajasvalAyAM satyAmapi taddina evaM kAryam / puSpavatsvapi dAreSu videzastho'pyanagnikaH / anenaivAbdikaM kuryAddhemnA vAmena na kacit // iti pArAzarIye laugAkSyukteH / marIcirapi -- anagnikaH pravAsI ca yasya bhAryA rajasvalA / AmazrAddhaM dvijaH kuryAna tatkuryAnmRte'hani / / iti / rajodoSe satyapi tadAmazrAddhaM mRte'hani na kuryAtkintu pa kAnnenaiva kuryAdityarthaH / tathAca -- tithicchedo na karttavyo vinAzaucaM yadRcchayA / piNDazrAddhaM ca dAtavyaM vicchittiM naiva kArayet || iti RSyazRGgavaco'pi maJjulaM saGgacchate / yattu hemAdrayAdiparighRtaM vacanam -- mRte'hani tu samprApte yasya bhAryA rajasvalA / Page #129 -------------------------------------------------------------------------- ________________ bhAryArajodarzanarUpe zrAddhavighne nirNayaH / 193 2. zrAddhaM tatra na karttavyaM kartavyaM paJcame'hani / / iti / tadaputrastrIkarttRkazrAddhaviSayam / tathAca yasya bhAryA rajasva - letyasyAyamarthaH / yasya zrAddhakartrI bhAryA rajasvaleti / tathAca -- zloka gautamaH, aputrA tu yadA bhAryA samprApte bharturAbdike / rajasvalA bhavetsA tu kuryAttatpaJcame'hani // iti / pArAzarIye prabhAsakhaNDe'pi zuddhA syAttu caturthe'hi snAnAbhArI rajasvalA / daive karmaNi pitrye ca paJcame'hani zudhyati // iti / asAveva pakSaH kAlAdarza parAzara mAdhava prayoga pArijAta vivecanakArasindhukArAdInAM sammataH / hemAdristu " pANigrahaNAddhi sahatvaM sarvakarmasu " iti vacanena bhAryAyA api zrAddhe sahAdhikArAttasyAM rajasvalAyAmazucitvenAnadhikAre vyAsajyavRtte bhartRgatasyAdhikArasya vidhAtAtpazca madine eva zrAddhaM yuktam / tadarthaM yasya zrAddhakartturityevArtho mRte'hanIti vacanasya / "puSpavasvapi dAreSu" ityAdIni vacanAni sahAdhikRtabhAryAntaraviSayANItyAha / tanmandam | "jAyApatI agnimAdadhIyAtAm" ityAdinA AdhAne sahAdhikArAdAdhAna siddhAgnisAdhya karmasvapi sahAdhikArasiddheH " pANigrahaNAddhi" itivacanamaNItasya sahAdhikArasyobhayasaMyogenotpannazrautasmArttAgnisAdhyakarmasveva nyAyyatvAt / zrA ddhakarmaNi niragnInAmapyadhikArAcchrAddhakarmaNaH patnI sAdhya karmAghaTitatvAcca / tasmAdekabhAryaH sAgniko'pi tasyAM rajovatyAmannena mRtAha evAbdika mAsikazrAddhe kuryAt / zrAddhakartrI strI cedrajasvalA tadAbdikaM mAsikaM ca paJcamadinAdau kuryAt amAvAsyAnimittaM tu tasyA lupyata eveti / zrImAtAmahaguravastu hemAyanusAreNa mRtAhanItivacanAtkaturbhAryAyAM rajasvalAyAM satyAM paJcamadine eva 15 zrA0 caM0 * Page #130 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm kSayAhazrAddhaM kArya " puSpavatsvapi dAreSu" ityAdIni vacanAni tatparANyevetyAhuH / 114 matadvayaM pramANatvAllokairAdriyate'dhunA / vistarastvatra nirdiSTo nAsmAbhirgranthagauravAt // athAnvArUDhAyAH cayAhanirNayaH / yadi patnI patyA sakatidhAvanvArUDhA tarhi kSayAhazrAddhe bi. zvedevapAkAditantratA brAhmaNa: piNDazca bhinna ityasaMzayameva / ekacityAM samArUDhau mriyete tadampatI yadi / tantreNa zrapaNaM kRtvA pRthak piNDaM samAcaret || iti pracetovacanAt, mRte'hani samAsena piNDanirvapaNaM pRthak / navazrAddhaM ca dampatyoramvArohaNa eva tu / / iti laugAkSivacanAcca / samAsena=tantreNa zrapaNami ti zeSaH / piNDadAnaM pRthagasapatnIka / navazrAddhamapi tadvadeva kuryAt / gAyoMspi -- ekaciyAM samArUDhau dampatI nidhanaM gatau / 1 pRthak zrAddhaM tayoH kuryAdodanaM ca pRthak pRthak // iti / zrAddhazabdo brAhmaNabhojanaparaH / odanazabdaH piNDaparaH / tena vizvedevAdInAM khArAdupakAriNAM tantratA brAhmaNabhojanapiNDadA nayoratantra tetisiddham / yattu bhRguvacanam- 1 yA samArohaNaM kuryAdbharvRcityAM pativratA / mRtAni samprApte pRthakUpiNDe niyojayet || pratyabdaM ca navazrAddhaM yugapatsu samApayet / iti, tadapi spaSTArthatayA pRthakpiNDapradAnaparameva / etenedaM yeSAM vArSikamekoddiSTamuktaM tadviSayamiti keSAM ciduktiH parAstA / yadA tithyantare'mvArUDhA tadA tattiyoM bhinnameva kSayAhazrAddhaM karttavya * Page #131 -------------------------------------------------------------------------- ________________ anvArUDhAyAH kSapAhanirNayaH / 115 miti sarvanibandhakAra sampata siddho'rthaH / dAkSiNAyAstu tithibhe despi bhartRtiyAveva vizvedevAdyA rAdupakArakAGgatantreNa dvayorapi zrAddhaM samAcaranti / tatra- eka cityAM samArUDhau dampatI pramRtau yadi / pRthak zrAddhaM prakurvIta patyureba kSaye'hani || mRtAnAmapi mRtyAnAM bhAryANAM patinA saha / tantreNa zrapaNaM kRtvA zrAddhaM svAmikSaye'hani // iti candraprakAze likhitaM vacanamidaM prAyo'mUlaM pazyAmaH / nanu bhinnatithisamanvArUDhAyAH kathamekacitisamArUDhasvamiti cet, zRNu / citizabdo yUpAdizabdavaddRSTAdRSTasamudAyavAcI tena dezAntare kAlAntare vA'mantraka dAhe'pi saMskArAbhAvenAstyeva palAzAdiprakRtidAhakAle citimedAbhAvaH itarathA sArvajanIno'nugamanarUpa AcAro vyAhanyeta tasmAdayamevArtho yuktaH / vyavasthA - pitaM caivameva mUlaM prakArAntareNa dvaita nirNaye'smanmAtuH pitAma hacaraNaiH / teSAM siddhAntakArikA api ekasyAmatha bhinnAyAM tithau kAlAntare'pi vA / anvArUDha jananyAstatpatnyAzcApi vArSikam // pArvaNena vidhAnena vizvedevAditantrataH / piNDabrAhmaNabhedena samAsavidhito bhavet // mAsikAdiSvevameva nyAyato'nuSThitirmatA / apavAdAnnavazrAddhe pRthakpRthaganuSThitaH // tatrApyasambhave tantraM vArSikAdiSvivAcaret / iti / granthagauravabhItyeha vistRtirna pradarzitA / pazyantu tAM punardvaitanirNayAdiSu bhAvataH || vistRtau mohamAnoti janaH zAstrAkRtazramaH / ato'tra viSayAnvapi saGkSepeNA khilAnaham || Page #132 -------------------------------------------------------------------------- ________________ 116 gaandhaa atha zrAisannipAte nirNaya: pradazyate / parAzarIye bhRguH, ekakAle gatAsUnAM bahUnAmathavA dvayoH / tantreNa zrapaNaM kuryAcchAdaM kRtvA pRthakpRthak // pUrvakasya mRtasyAdau dvitIyasya tataH param / tRtIyasya tataH kuryAtsannipAteSvayaM kramaH // iti / ekakAle ektithau| atrirapi bahUnAmathavA dvAbhyAM zrAddhaM cetsyAtsame'hani / tantreNa zraSaNaM kRtvA zrAddhaM kuryAtpRthakpRthaka // iti / dvayorityarthe dvAbhyAmisArSaH / idaM ca tantreNa zrapaNaM - pRthakpAkAsAmarthe iti kecit / atra pitroH zrAddha samaM prApte na cetparyuSite'pi vaa| pryussite-cirntne| pitRpUrva mutaH kuryAdanyatrAsaniyogataH // iti kArNAjinivacanAt smRtyarthasAraparAzaramAdha. dhamadanapArijAtakAlAdAdayo'vizeSaNa pUrva pituH kSayA. hazrAddhaM tato mAturityAhuH / hemAdristu maraNapaurvAparyajJAne ma. raNakrameNaiva maraNapaurvAparyAjJAne pitRpUrvakamityAha / bhavedyadi sapiNDAnAM yugapanmaraNaM yadA / sambandhAsattimAlocya tatkramAcchrAddhamAcaret // iti / 'pArvaNaikoddiSTayoryugapatnasaktAvAha-- jAvAliH, yokatra bhaveyAtAmekodiSTaM ca pArvaNam / pArvaNaM tvabhinivartya ekoddiSTaM samAcaret / / atraikohiSTamabhinirvayaM pArvaNaM samAcarodatyanvayaH / eko. Page #133 -------------------------------------------------------------------------- ________________ dhADasannipAte nirnnyH| 117 diSTasya pArvaNAtyAkAlInatvabodhanAt / evaM darze kSayAhaprasaktoM prayogaparijAteAzvalAyana:, yanmAsyevAbdikaM zrAdaM yasya pitrovediha / / prApiNDadAnAttanmAsi pArvaNaM na samAcaret // iti / mAsi-amAvAsyAyAm / 'pArvaNam-darzazrAdam / tathA ca vArSikAtmAph dArza na kAryamityarthaH / atra yadyapi-- naikaH zrAddhadvayaM kuryAtsamAne'hani kutracita / itipracetovacanAcchAdadvayamekasyaikAhani niSiddhaM tadaniH / mittakam / sanimittakAnyanekAnyapi sama kAryANi / taduktam - jAvAlikAtyAyanAbhyAm , zrAddhaM kRtvA tu tasyaiva punaH zrAddhaM na tadine / naimittikaM tu kartavyaM nimittAnukramodayam // dve bahUni nimittAni jAyerankavAsare / . naimittikAni kAryANi nimittotpattyanukramAt // iti / tena nAnAnimittAnyanekazrAddhAni kurvatAM na doSaH / tthaahi| darza cepitRkSayAhastadA kSayAhaprayuktaM zrAddhaM kRtvA dArza kArya tadapi samApya grahaNaM cettanimittakamapi bhokabhAve AmAdinA kRtvA putrajanma yadi syAttanimittamapi kurvIta / evaM tIrthavize. SeSu tattatIrthaphalAvAptaye nAnAzrAdAni kAryANi / anekoddezyakAnAM zrAddhAnAM kAlaikye tantraMNAnuSThAnaM yathA darzAdau pitRzrA. damAtAmahazrAddhayoH / evamanekanimittakazrAddhasampAte'gRhyamANavizeSa pradhAnAnAmaGgAnAM ca tantreNAnuSThAnam / yathA saGkrAnti. vyatIpAtAdizrAdAnAm / tatra saGkalpavAkye sakrAntivyatIpAtAdizrAdaM ca tantreNa kariSye ityullekhaH / ekadevatAkayoH kAmyanityazrAdayoH sannipAte kAmyena nityazrAdasidiH / ta. Page #134 -------------------------------------------------------------------------- ________________ zrADacandrikAyAm 118 duktam pArAzarIye smRtisaGgrahe, kAmyatantreNa nityasya tantraM zrAddhasya sidhyati / iti / daivataikye kacidekanimittakAnuSThAnenApyanyanimittakasya ma saGgamiddhirbhavatItyuktam kAlAdarza, nityadArzika yozvodakumbhamAsikayorapi / dArzikasya yugAdezva dArzikAlabhyayogayoH // dArzikasya tu manvAdeH sampAte zrAddhakarmaNaH / prasaGgAditarasyApi siddheruttaramAcaret // iti / devatAbhede tu tantrApavAda uktastatraiva nisasya codakumbhasya nityamAsikayorapi / nityasya cAndikasyApi dArzikAbdikayorapi // yugAdyAbdikayozcApi manvAdyAbdikayorapi / pratyAbdikeSu cAlabhyayogeSu vihitasya ca // sampAte devatAbhedAt zrAddhayugmaM samAcaret / iti / atha sapiNDIkaraNam / sacca siddhAnnenaiva kAryaM nAmAdinA / taduktam-smRtyarthasAre, sapiNDIkaraNaM tu sarvathA'nenaiva kAryamiti / saraphalamAha viSNudharmottare mArkaNDeyaH, kRte sapiNDIkaraNe naraH saMvatsarAtparam / pretadehaM parityajya bhogadehaM prapadyate // iti / bhogadehaH = pitRdehaH / yeSAM sapiNDIkaraNaM niSiddhaM teSAM mavazrAddhAdividhAnAttAvanmAtreNaiva bhogadehaprAptiH kalyyA | ekAdaze dvAdaze'hni tripakSa vA trimAsi vA / SaSThe caikAdaze cAbde sampUrNe vA zubhAgame // Page #135 -------------------------------------------------------------------------- ________________ sapiNDIkaraNazrAddhasya kAlanirUpaNam / 119 ityAdivacanaistasyaikAdaza / hadvAdazAha tRtIyapakSa tRtIyAsaSaSThamAsaikAdazamAsa saMvatsarAntazubhAgamA ityaSTau kALA: sAmAnyataH kathitAH / navamamAseSpi keSAJcinmate tatkAlatvenopadiSTaH paiThInasinA, samvatsarAnte visarjanaM navame mAsItyeke / visarjanaM = pretatvavisarjanaM sapiNDIkaraNamitiyAvat / ta treyaM vyavasthA / hArIta: - yA tu pUrvamamAvAsyA mRtAhAddazamI bhavet / sapiNDIkaraNaM tasyAM kuryAdeva suto'gnimAn // mRtAhAddazamI yA tithistatparAyAmamAvAsyAyAmityarthaH / ata eva- karNAjini:, sapiNDIkaraNaM kuryAtpUrvavaccAgnimAnsutaH / parato dazarAtrAccetkuhUrabdopatiraH // iti / jAbAlospi - * sapiNDIkaraNaM kuryAtpUrve darze'gnimAnsutaH / parato dazarAtrasya pUrNe vande tathetaraH // iti / idaM caikAdaze'hni darzAgame jJeyam / AhitAgneH -- sapiNDIkaraNAtprete paitRkaM padamAsthite / AhitAH sinIvAlyAM pitRyajJaH pravarttate // iti gAlavavacanAtsapiNDIkaraNamantareNa piNDapitRyazasya karttumazakyatvAnmRtapitRkasya tadakaraNe pratyavAyAt / tathAca jAbAla', nAsapiNDAnimAnputraH pitRyajJaM samAcaret / pApI bhavatyakurvan hi pitRhA copajAyate / iti / atra gAlavavAkye AhitAgnipadagrahaNAdaiopAsanAbhimataH piNDapitRyajJAnurodhena naitasminkAle sapiNDIkaraNaM kintu dazAha Page #136 -------------------------------------------------------------------------- ________________ 120 zrAddhacandrikAyAmmadhyavartidarzavatpiNDapitRyajJo lupyate / darzAnAgame tu dvAdazAhe mukhyaH kAlaH / tathAcabhaviSyapurANe, yajamAno'mimAn rAjantazcApyagniko bhavet / dvAdazAhe bhavetkArya sapiNDIkaraNaM sutaiH // iti / / gobhilo'pi sAgnikastu yadA kI pretazcApyamimAn bhavet / / uttarArdhaM tadeva / pratibandhena tatrAntarite kALamAha--- kAtyAyana:, . ekAdazAhaM nirvayaM pUrva darzAdyathAvidhi / prakurvItAgnimAvimo mAtApitroH sapiNDatAm // iti / darzAtpUrva yasminkasmin dina iyarthaH / tatrApyantarite tripakSAdiSUttarakAleSu kAryam / tadAha sAmikaM prakRtyagobhilA, dvAdazAhAdikAleSu pramAdAdananuSThitam / sapiNDIkaraNaM kuryAtkAleSuttaramAviSu // iti / atra vacaneSu putraH sutairmAtApitroriti zravaNAjanakajanA vidhyatiriktasya sapiNDIkaraNe prApte sAneH kartu dvAdazAhadarzaprAktanayatkizcidinaniyamaH / evamaputrAhitAgneH patnI karyaputrA. yAstasyAH patiH kartA tadApi nAsau niyamo nApi tripakSaniyamAki svaniyama eSa / tripakSe sapiNDIkaraNavidhAyakavAkye eke. nAnagnipadenAnAhitAnyavidyamAnAnyorubhayonirdezAyogAt / me. tasyaiva sAmitve tRtIyapakSe kAryam / pretazcedAhitAgniH syAtka nanirmadA bhavet / : sapiNDIkaraNaM tasya kuryAtpakSe tRtIyake // / iti sumantuvAkyAt / atrAnagniriti bahuvrIhiNA sA. nikapadoktaH putra eva pratyabhijJAyate / Page #137 -------------------------------------------------------------------------- ________________ sapiNDIkaraNazrAddhasya kaalnirnnyH| 121 laghuhArIto'pi___ anagnistu yadA vIra ! bhavetkuryAcadA gRhii| pretazcedagnimAMstu syAstripakSe vai sapiNDanam / / iti / atrAdhikaraNasaptavizAtsamastatRtIya pakSastatkAlaH / evaM tripAsaSaNmAsAdiSvapi / atra zrImAtAmahAstu yadA dampa. soranyatarasya pUrva maraNenAmayo. viniyuktAstadetarasya sAmisvAbhAvAtkAlAntare tanmaraNe tu na tripakSaniyamaH / utsaSTAmerapye. vam / vicchinnAmestu AtmanyagnisadbhAvAttasya sAgnitvena tri. pakSa evetpAhuH / ubhayoH sAgnitve dvAdazAha eva / sAnikastu yadA kartA pretazcApyagnimAnbhavet / dvAdazAhe tadA kArya sapiNDIkaraNaM pituH / / iti vijJAnezvaramAdhavodAhRtasumantUkte / hemAdrikAlAdarzayonedaM vacanam / tena tanmate piturapi sAgnikasyApi sapiNDane sAgnikasyApi putrasya na dvAdazAhakartavyatAniyamaH / kintvaniyama eva / pUrvayomate tu niyamaH / vacanasadbhAvAt / evaM pUrvayorapi mate pitRvyAtiriktasya sAgnikasyApi sapiNDIkaraNe sAgnikasyApi putrAtiriktasya bhrAtRvyAdenaM dvAdazAhaniyamaH piturityukteH / dvayorapyanagnitve tubhaviSye, sapiNDIkaraNaM kuryAdyajamAnastvananimAn / anAhitAgneH pretasya pUrNe'nda bharatarSabha / / dvAdaze'hani SaNmAse tripakSe vA trimAsi vA / ekAdaze'pi vA mAsi maGgalasyApyupasthitau // iti / ete ca sapta kAlA icchayA vikalpanta iti mAdhavaH / vastutastu bahubhirvacanaiH samvatsarAntasya mukhyakAlatvAdete'nu. kalpA eveti yuktam / pUrNe'bde ityatra tUttare'hi ayam / tataH sapiNDIkaraNaM vatsarArdhvataH sthitam / 16 zrA0caM. Page #138 -------------------------------------------------------------------------- ________________ 122 zrAddhacandrikAyAm iti nAgarakhaNDAt / vArSikadina iti yAvata / eteSu kAleSu dvAdazAhaH prazasta ityAha-- vyAghrA, AnantyAtkuladharmANAM puMsAM caivAyuSaH kSayAt / asthitezca zarIrasya dvAdazAhaH prazasyate // iti / rAjanyavaizyayorAzaucAnte sapiNDIkaraNaM kAryam / tathAca-- vRddhamanuH, dvAdaze'hani viSANAmAzaucAnte tu bhUbhujAm / vaizyAnAM tu tripakSAdAvathavA syAtsapiNDanam // iti / athaveti pakSAntaram / vaizyAnAmAzaucAnte tripakSe veti / nirNayAmRte kAtyAyano'pi sarveSAM peva varNAnAmAzaucAnte sapiNDanam / iti / -- sarveSAM viprarAjanyAvazAm / zudrANAM tvAzIce satyapi mantravarja hi zUdrANAM dvAdaze'hani kIrtitam / iti viSNuktedvAdazAha eva | abdapUH pUrvameva dvAdazAhe sapiNDane kriyamANe Adau SoDazazrAddhApakarSaNaM jJeyam / tathAcavRddhavasiSTaH, - zrAddhAni SoDazAdatvA na tu kuryAtsapiNDatAm / taddhAnau tu kRte pretaH pitRtvaM na prapadyate // iti / evaM ca sati sapiNDanottaramapi svasthakAle punaryAvadAndikAntAnyAvartanIyAni / yasya saMvatsarAdagvihitA tu sapiNDatA / vidhivattAni kurvIta punaH zrAddhAni SoDaza // iti gobhiloktH| vidhivat-yathAsampradAyamekohi. krameNa pArvaNakrameNa vetyarthaH / taduktampaiMThInasinA, sapiNDIkaraNAdarvAkkuryAcchAdAni SoDaza / Page #139 -------------------------------------------------------------------------- ________________ sapiNDIkaraNazrAddhasya kaalnirnnyH| 123 ekodiSTavidhAnena kuryAtsarvANi tAni tu // sapiNDIkaraNAvaM yadA kuryAttadA punaH / pratyabdaM yo yathA kuryAttathA kuryAtsa tAnyapi // atra gobhilavacane SoDazagrahaNe'pi punarAkRttiH prAtakA. lAnAM na tu svasvakAle'nuSThitAnAm / arvAgandAyatra yatra sapiNDIkaraNaM kRtam / tardhvaM mAsikAnAM syAdyathAkAlamanuSThitiH // iti kArNAjinivacanAt / vRddhiprAptAvazyaM sapiNDanottaramA vartanIyAnAmanumAmikAnAM bhUyo'pakarSaH kAryaH / taduktam- . zAvyAyaninA, sapiNDIkaraNAdAgapakRSya kRtAnyapi / punarapyapakRSyante vRddhyuttaraniSedhanAt // iti / / niSedhamAha kAtyAyana:, nirvayaM vRddhitantraM tu mAsikAni na tantrayaMt / ayAtayAmaM maraNaM na bhavetpunarasya tu // iti / yadi vRddhizrAddhottaraM mAsikAni kuryAttadA mRtasya maraNaM punarbhavediti nindArUpo doSaH / atra phalacamase rAjanyavaizyanimittena vihite somAGgAnAmabhiSavakrayAdInAM vidhina samAnastadvadvayAdinimittana vihitaH sapiNDIkaraNamAsikApakarSaH cau. lopanayanasamAvarcanavivAhAgnyAdhAneSvApUrtAdyaGgabhUtavRddhizrAddha evaM vartate na tu garbhAdhAnasImantajAtakarmanAmakaraNAnaprAsanavA. stupUjAvatAdyaGgabhUtavRddhizrAddhe'pIti nisskrssH| nirNItathAyame. vArthoM dvaitanirNaye'smanmAtuH pitAmahacaraNaiH / vRddhiM vinA tveteSA. manumAsikAnAmapakarSaNaM na karcavyam / antareNaiva yo vRddhiM pretazrAddhAni karSati / sa zrAddhI narake ghore pitRbhiH saha majjati // Page #140 -------------------------------------------------------------------------- ________________ 124 zrADacandrikAyAm - iti zATyAyanismaraNAt / vighnavazena sarveSvapyukta kAleSu na jAtaM cetsapiNDanaM tadA kAlAntaramAha - RSyazRGgaH, sapiNDIkaraNazrAddhamukta kAle na cetkRtam / raudre haste ca rohiNyAM maitraye vA samAcaret // iti / tatra putre sati sa eva cirakAlAdapi kuryAt na sannihito'pi bhrAtRtasputrAdiryathAkAlamapi / zrAddhAni SoDazAdatvA na tu kuryAtsapiNDanam / proSitAvasite putraH kAlAdapi cirAdapi // iti vAyupurANavAkyAt / tatrApi jyeSThasyaivAdhikAraH / 1 sadAha pracetAH, ekAdazAdyAH kramazo jyeSThasya vidhivatkriyAH / kuryurnaikaikazaH zrAddhamAbdikaM tu pRthak pRthak // nanvevamekAdazAdyA iti pracetovAkyAdekAdazAhamAsike vvapi sapiNDIkaraNavajjyeSThapAtra kartRkatAprasaGga iti cet, maivam / pUrvAH kriyA madhyamAzca tathA caivottarAH kriyAH / triprakArAH kriyA hotAstAsAM bhedaM zRNuSva me || AdyAhAdvAdazAhAcca madhye yAH syuH kriyA matAH / tAH pUrvA madhyamA mAsi mAskoddiSTasaMjJitAH // prete pitRtvamApanne sapiNDIkaraNAdanu / kriyante yAH kriyAH pitryAH procyante tA nRpottarAH // pitRmAtRsapiNDaistu samAnasalilaistathA / satsaGghAtagataizcaiva rAjJA vA dhanahAriNA // pUrvAH kriyA madhyamAzca putrAdyaireva cottarAH / dauhitrairvA narazreSTha ! kAryAstatanayaistathA // iti viSNupurANe parAzaravAkyAt / atra hi mAsimA Page #141 -------------------------------------------------------------------------- ________________ spinnddiikrnnshraaddhe'dhikaarinirnnyH| 126 sItyasyAvivakSitatvAdekAdazAhAdeH sapiNDIkaraNamAkAlInai. kopiSTamAtre'sya madhyamakriyAtvena sapiNDAdInAM nRpatyantAnAM tatra kartRtvokyA jyeSThakartRkatvAniyamasya tatrApavAde kRte taduttare sapiNDIkaraNa eva jyeSThakakatvaniyamo'vatiSThate / sapiNDIkaraNo. carakSayAhAmAvAsyAmahALayAdirUpottarakriyAsu yadyapi putrAbhAve "putrAdhaireva cottarA" ityanena / putraH pautraH prapautro vA bhrAtA vA bhraatRsnttiH| itinirdiSTAnAM bhrAtRsantatyantAnAM dauhitradauhitratanayAnAM kartRtvamuktaM, tathApi tatsapiNDAdInAmavanAMpatyantAnAM nityarthaM na tu jyeSThe satItareSAM kartRtvAya / "AbdikaM tu pRthak pRthaka" iti pracetovAkyazeSastu vibhaktaviSayaH / jyeSThe'sannihite kaniSTha AhitAmiH kuryAdeva / anyathA pitRyjnyaasiddheH| evamAvazyaka. dizrAddhe'pi kaniSTho'nyaH sapiNDo vA kuryAt / bhrAtA vA bhrAtRputro vA sapiNDaH ziSya evaM vA / sahapiNDakriyAM kRtvA kuryAdabhyudayaM tataH // iti laghuhArativacanAt / nanvatra vacane kvAprayayana samAnakartRkatvAvagamAt kathaM mRtasya putrAderanya eva sapiNDaH sa. piNDIkaraNaM karotyanyazca sapiNDa AbhyudAyikamiticet, maivam / pretakarmANyanirvayaM carennAbhyudayakriyAm / Acaturtha tataH puMsi paJcape zubhadaM bhavet // iti medhAtithiparighRtavacanAnmUlapuruSAccaturthapuruSamabhi. dhyApya yasya kasyApi sapiNDasya mRtasya mAsikasapiNDIkaraNaM vinA''bhyudayika rAbhyudAyake yogyatAsiddhyabhAvena ktvokta. sya samAnakIkatvasyAvivakSitatvAt / atra bhrAtrAdayo mRtasya bodhyAH / kenApi nimittena kaniSThena sapiNDIkaraNe kRte'saniH hitajyeSThaputro'pi punaH pretazabdamantarA tatkuryAt / Page #142 -------------------------------------------------------------------------- ________________ 126 zrAddhacandrikAyAm yavIyasA kRtaM karma pretazabdaM vihAya tu / tajjyAyasApi kartavyaM sapiNDIkaraNaM punaH / / iti smRteH / smRtyarthasAre tu vibhaktA RddhikAmAzcetputrAH kuryuH pRthakpRthak / itipakSAntaramuktam / ye tu vRddhyAdinimittaM vinApi mAtApitrormRteH kAle jyeSThe dezAntare sthite / kaniSThena prakartavyaM sapiNDIkaraNaM tadA // . itivacanAtkaniSThana kAryamiyAhuH / te'sya vacanasyApAmA. Nyena nirastA veditavyAH / sapiNDIkaraNetikartavyatAmAhayAjJavalkyA , gandhodakatilayuktaM kuryAtpAtracatuSTayam / ayothai pitRpAtreSu pretapAtraM prasecayet / / yesamAnA iti dvAbhyAM zeSaM pUrvavadAcaret / iti / ___ aryasaMyojanaM ca pretAyadAnAnantaramavaziSTena jalana pi. tAmahAryadAnAtpUrva kAryam / tathA ca madanaranebrahmapurANe, pretaviprasya haste tu catubhAMga jalaM kSipet / tataH pitAmahAdibhyastanmantraizca pRthak pRthak // yesamAnA iti dvAbhyAM tajjalaM tu samarpayet / ayoktenaiva vidhinA pretapAtrAdi pUrvavat // tebhyo'tha vinivedyaivaM pazcAcca svayamAcaret / iti / caturbhAga-caturthabhAgam / piNDasaMyojane vizeSastatraiva davA piNDamathASTAGgaM dhyAtvA taM ca subhAsvaram / muvarNarUpyadabhaistu tasminpiNDatraye tridhA / / kRte pitAmahAdibhyaH pitRbhyaH pretamarpayet / suvartulastitastrIstrIpiNDAnkRtvA prapUjayet / / Page #143 -------------------------------------------------------------------------- ________________ vyutkrameNa mRtau sapiNDIkaraNa nirNayaH / 137 arghyapuSpaistathA dhUpairdIpamAlyAnulepanaiH / mukhyaM tu pitaraM kRtvA punaranyAnyathAkramam // iti / yadA pitA mriyate pitAmaho jIvati tadA prapitAmahAdibhiH sapiNDanaM kAryam / mRte pitari yasyAtha vidyate ca pitAmahaH / tena deyAstrayaH piNDAH prapitAmahapUrvakAH // tebhyastu paitRkaH piNDo niyoktavyastu pUrvavat / na deyo jIvate piNDaH sa ca yasmAnmRto bhavet // piNDastu jIvato haste zirazchedasamo bhavet // tathA mAtaryatha mRtAyAM ca vidyate ca pitAmahI / prapitAmahI pUrvastu kAryastatrApyAyaM vidhiH // iti hemAdrighRtabrahmapurANAt / evaM prapitAmahe'pi jIvati tatpitrAdibhiH kAryam / tadAha - sumantuH, kRte iti zeSaH / trayANAmapi piNDAnAmekenApi sapiNDane | pitRtvamaznute preta iti dharme vyavasthitaH // iti / yattu - vyutkramAcca mRtAnAM tu naiva kAryA sapiNDatA / iti vacastanmAtRpitRbhartRvyatiriktaviSayam / vyutkrameNa mRtAnAM na sapiNDIkRtiriSyate / yadi mAtA yadi pitA bharttA naiSa vidhiH smRtaH // iti pArAzarIye skAndokteH / yadA pitAmahaprapitAmahayordvayorekasyaiva vA kartrasannidhAnarUpapratibandhAtsapiNDIkaraNaM na jAtaM svapitustu dvAdazAhAdivarSAntaparyanta kALAtikramasambhAvanAyAM sapiNDIkaraNazunyenApi pitAmahAdinA saha svapitaraM saMskuryAt / Page #144 -------------------------------------------------------------------------- ________________ 128 zrAddhacandrikAyAm asaMskRtau na saMskAryoM pUrvI pautraprapautrakaiH / pitaraM tatra saMskuryAditi kAtyAyano'bravIt // pApiSThamapi zuddhena zuddha pApakRtApi vaa| pitAmahena pitaraM saMskuryAditi nizcayaH // iti kAtyAyanokteH / aymrthH| pUrvI pitaamhpitaamhau| pApiSThamakRtasapiNDanaM na tu pAtitya sthitm| "pApakarmiNo na saMsajerana" iti gautmokteH| tAdRzapitaraM zuddhena nircita. sapiNDIkaraNena, pApakRtA-anivartitasapiNDIkaraNena vA pitAmahena sAkaM zuddhaM samyak saMskuryAditi zAstranizcaya iti / tAzAbhyAM saha mAsikAyapi kAryam / ___ mAtuH sapiNDatAM kRtvA kuryAnmAsAmAnusikam / iti tenaivoktatvAt / itthaM cAvizeSAnAhagbhyAM saha darza zrAddhamapi syAdeva / kacittu darzazrAddhaM gayAzrAddhaM zrAddhaM cAparapakSikam / prathame'nde na kurvIta kRte'pi tu sapiNDane // darzazrAddhaM gayAzrAddhaM zrAddhaM cAparapakSikam / prathame'bde'pi kurvIta yadi syAdbhaktimAnsutaH // iti vacanadvayaM paThanti / tasyAyamarthaH / dvitIyavacanaM mutagrahaNAdAghAnde darzazrAddhAdIni muta evaM kuryAnAnyo bhraatraadiH| bhaktimattvaM tu karmAGgatayA prAptamanyate / ataH mutenaiva pitrorAghAbde darzazrAddhAdikaM kAryam / yastu pramItau pitarau yasya dehastasyAzucirbhavet / na devaM nApi vA pizyaM yAvatpUrNoM na vatsaraH // iti devalavacanena pitryakarmaniSedhaH sa varSAntarpayantaM sa. piNDIkaraNAkaraNe bodhyA / Page #145 -------------------------------------------------------------------------- ________________ mAtuH sapiNDIkaraNe vizeSaH / atha strINAM vadAmaH / hemAdrau zAtAtapaH, mAtuH sapiNDIkaraNaM kathaM kAryaM bhavetsutaiH / pitAmahyAdibhiH sArddhaM sapiNDIkaraNaM smRtam // iti / pakSAntaraM tatraiva smRtyantare mAtuH sapiNDIkaraNaM patyA sArdhaM vidhIyate / yasmAtpativratAnAM vai sa eva gatiriSyate // evaM sati sandehe vyavasthA bhaviSyatpurANe - jIvatpitA pitAmahyA mAtuH kuryAtsapiNDanam / pramItapitRkaH pitrA tatpitrA putrikAsutaH || taspitrA=mAtuH pitretyarthaH / laugAkSarapi pitAmahAdibhiH sArdhaM mAtaraM tu sapiNDayet / pitari mriyamANe tu tenaivoparate sati // iti / 129 atha vA- yenAsya pitaro yAtA yena yAtAH pitAmahAH / tena yAyAtsatAM mArga tena gacchanna duSyati // ityAdivacanaiH svakulaparamparAM vicArya vyavasthA bodhyA / sumanturapi evaM zAstra gatirbhinnA sarvakarmasu bhArata ! | udite'nudite caiva homabhedo yathA bhavet // tasmAtkulasamAyAtamAcAraM ca caredbudhaH / iti / aputrAviSaye paiThInasiH - aputrAyAM mRtAyAM tu patiH kuryAtsapiNDanam / zvazvAdibhiH sahaivAsyAH sapiNDIkaraNaM bhavet // iti / anvArohaNe tu patyaiva saha niyataM sapiNDanam / 17 zrA0 caM0 Page #146 -------------------------------------------------------------------------- ________________ zrADacandrikAyAm mRtA yAnugatA nAthaM sA tena sahapiNDatAm // arhati svargavAsaM ca yAvadA bhUtasamplavam / iti zAtAtapokteH / 130 patyA caikena karttavyaM sapiNDIkaraNaM striyAH / sA mRtApi hi tenaikyaM gatA mantrAhutitrataiH // iti yamoktezca / atra kecitpativargeNa sapiNDanamAhustadazuddham / ekenetyasya vaiyarthya sambhavAt / tasmAtkevala bhartRpiNDenaiva saMyojayet / saMyojanaM tvasapiNDIkRtabhartRpiNDenaiva kAryam / pUrvokta - " asaMskRtau na saMskAryoM" ityAdivacanAttathAdRSTatvAt, patipiNDasa piNDanottaramAdyapiNDasya patipiNDatvAbhAvAcca / yadA mRtasya putravatyau dve bhAyeM tayormadhye kaniSThayAnvArohaNe kRte jyeSThaH putraH pituraurdhvadehikaM kuryAt / anvArUDha putraH svamAtuH pRthakkuryAt / jyeSThe tannirUpitaputratvAbhAvAt / sapiNDanaM tu taddina eva dinAntare vA pitRsaNDinottarameva kAryam / evaM bahISvapi bodhyam / yatInAM tu sapiNDanaM nAsti / sapiNDIkaraNaM teSAM na karttavyaM sutAdibhiH / tridaNDagrahaNAdeva pretatvaM naiva jAyate // ekoddiSTaM na kurvIta yatInAM caiva sarvadA | ahanyekAdaze teSAM pArvaNaM tu vidhIyate // ityuzanovAkyAt / sapiNDane kAmakAlau vizvedevAvitya darzi prAka | malamAse'pyetatkAryameva / adhimAse na karttavyaM zrAddhamAbhyudayaM tathA / tathaiva kAmyaM yatkarma vatsarAtprathamAte || iti hArItokteH / sapiNDIkaraNa prayogastvasmanmAtuH pi tAmahabhaTTa zrInArAyaNapAdapAthojaviracitAyAmantyeSTipaddhatau draSTa vyaH / mAtuH zrAddhAdikaraNe gotravyavasthAmAha Page #147 -------------------------------------------------------------------------- ________________ vibhaktAvibhaktAnAM bhrAtRRNAM brahmayajJAdinirNayaH / 131 mArkaNDeya: COMEDOR brahmAdiSu vivAheSu yA tUDhA kanyakA bhavet / bhartRgotreNa karttavyA tasyAH piNDodakakriyA || AsurAdivivAheSu pitRgotreNa dharmavit / iti saMkSepaH / iti zrIbhAradvAja mahAdeva bhaTTAtmajadivAkaraviracitAyAM zrAddhacandrikAyAM sapiNDIkaraNanirNayaH / atha vibhaktAvibhaktanirNayaM brUmaH / mitAkSarAyAM nAradaH - bhrAtRRNAmavibhaktAnAmeko dharmaH pravarttate / vibhAge sati dharmo'pi bhaveceSAM pRthak pRthak // marIcirapi bahavaH syuryadA putrAH piturekatravAsinaH / sarveSAM tu mataM kRtvA jyeSThenaiva tu yatkRtam // dravyeNa cAvibhaktena sarvaireva kRtaM bhavet / bRhaspatirapi-- ekapAke nivasatAM pitRdeva dvijArcanam / ekaM bhavedvibhaktAnAM tadeva syAdgRhe gRhe // avibhaktAnAmekayajJAnAM brahmayajJAdi pRthageva bhavati / pRthagadhyekapAkAnAM brahmayajJo dvijanmanAm // agnihotraM surAca ca sandhyA nityaM bhavettathA // ityAzvalAyanoteH / yadA vibhaktAH saMsRSTA bhrAtarastadA jyeSTha eva devayajJAdInkuryAt / homAbhadAnarahitaM na bhoktavyaM kadAcana / avibhakteSu saMsRSTeSvekenApi kRtaM kRtam // Page #148 -------------------------------------------------------------------------- ________________ 132 zrAddhacandrikAyAm - iti vyAsavacanAt / saMsRSTeSvityuktatvAt tAdRze'vasaMsTa STeSu pRthageva bhavanti / tathAcAzvalAyano'pi -- vasatAmekapAkena vibhaktAnAmapi prabhuH / ekastu caturo yajJAnkuryAdvAgyajJapUrvakAn || avibhaktA vibhaktA vA pRthakpAkA dvijAtayaH / kuryuH [: pRthakpRthagyajJAnbhojanAtprAgdine dine || iti / paiThInasiH - vibhaktestu pRthakkArya pratisambatsarAdikam / ekenaivAvibhakteSu kRtaM sarvaistu tatkRtam || sapiNDIkaraNAntAni zrAddhAni vibhAge satyapyagraja eva ku* ryAt / tathA calaghuhArItaH, sapiNDIkaraNAntAni yAni zrAddhAni SoDaza / pRthanaiva sutAH kuryuH pRthagdravyA api kacit / iti / uzanA api navazrAddhaM sapiNDatvaM zrAddhAnyapi ca SoDaza / ekenaiva tu kAryANi saMvibhaktadhaneSvapi // sapiNDanottaraM vyAsaH, arvAk saMvatsarAt jyeSThaH zrAddhaM kuryAtsametya tu / UrdhvaM sapiNDIkaraNAt sarve kuryuH pRthak pRthak // iti / evaM ca sati dvAdazAhAdiSu sapiNDane kriyamANe'numAsikodakumbhazrAddhAni vibhaktAnAM pRthak pRthagbhavanti / maghAzrAddhamaviktA api pRthakkuryuriyadarzi prAk / avibhaktabhrAtRRNAM yugapatIrthaprAptau jyeSTha eva tIrthazrAddhaM kurvIta bhedena prAptau bhinnameva / evaM darzagrahaNayugAdizrAddhamavibhakteSu jyeSThasyaiva / kecittu - avibhaktena putreNa pitRmedho mRtAhani / dezAntare pRthakkAryo darzazrAddhaM tathaiva ca // Page #149 -------------------------------------------------------------------------- ________________ jIvapitRkasya zrAddhAdhikAranirUpaNam / 133 iti yamavacanena dezAntaravAsinAmavibhaktabhrAtRNAM darza zrAddhAdikaM minnaM bhvtiityaahuH| AcAro'pi ziSTAnAmevameva / kecizvasya vacanasya cintyatvaM prAhuriti dik / .. atha jIvapitRkasya zrAddhAdhikAraH / kAtyAyana:.. sapituH pitRkRtyeSu adhikAro na vidyate / laugAkSirapi darzazrAddhaM gayAzrAddhaM zrAddhaM cAparapakSikam / na jIvapitRkaH kuryAtilaiH kuSNaizca tarpaNam // iti / kraturapi aSTakAdiSu saGkrAntI manvAdiSu yugAdiSu / candrasUryagrahe pAtaM svecchayA pUjya yogataH // jIvatpitA naiva kuryAcchAddhaM kAmyaM tathAkhilam / iti / kAbhyam revatISu tathA raupyamazvinISu turaGgamAn / zrAddhaM kurvaistathAmoti bharaNISvAyuruttamam // tasmAtkAmyAni kurvIta RkSeSveteSu mAnavaH / iti mArkaNDeyAdivacanapraNItam / pUjyayogatA ala. bhyayoganimittakaH / AdinA piNDapitRyajJagrahaNam / ata evaM piNDapitRyajJa prakramya ApastambA--yadi jIvatpitA na dadyAdAhomAtkRtvA viramediti / keSucicchAddheSu tvadhikAro maitrAyaNIyaparIizaSTe-- AnvaSTakyaM gayAmAptI satyAM yacca mRte'hani / mAtuH zrAI sutaH kuryAtpitayapi ca jIvati // AnvaSTakyaM mahAlayAntargatanavamyAM kriyamANaM mA. suzrAdam / gayApAptiH prAsaGgikI na buddhipUrvikA / Page #150 -------------------------------------------------------------------------- ________________ 24 zrAddhacandrikAyAm gayAM prasakto gatvA mAtRzrAddhaM samAcaret / iti vacanAt / taca kevalaM mAtRvargasyaiva na tu mAtAmahAdInAmapi / jIvaspiturbuddhizrAddhe tu SaTtriMzanmate vizeSaH / vRddhau tIrthe ca sambhyaste tAte ca patite sati / yebhya eva pitA dadyAttebhyo dadyAtsvayaM sutaH // iti / sAte satIti tIrthasannyastapatitapadaiH pratyekaM sambadhyate / satrApyAdyAbhyAM vaiyadhikaraNyenottarAbhyAM sAmAnAdhikaraNyenetyuktaM zrAddhamayUkhe zrImAtAmahagurucaraNaiH / manuH- pitA yasya tu vRttaH syAjjIveccApi pitAmahaH / pituH sa nAma saGkIrtya kIrttayetprapitAmaham // iti zubham / atha tIrthazrAddham / jAgartti seturbhuvi bhaTTanirmitastathApi kiJcitpravadAmi bhUyaH / yAtrAdhikArI katamastu varNeSvityAdi sapata evaM sarvam // tatra brAhmaNaH kSatriyo vaizyaH zUdro vA rAjasattama ! | na viyoniM vrajantyete snAtAstIrthe mahAtmanaH // iti bhArate vyAsavacanAttIrthayAtrAyAM cAturvarNyasyApya dhikAraH / tatra pAtivratyAdiguNavatI patnI vihAya gamane doSadharmaH, mAha pUtAM puNyatamAM bhAryau yo vA tyaktvA prayAti hi / tasya puNyaphalaM sarve vRthA bhavati nAnyathA // iti / kospi - sahAni sapanIko gacchetIrthAni saMpataH / iti / prAyazcittanimittaM gacchati cedapanIko'pi gacchet / Page #151 -------------------------------------------------------------------------- ________________ tIrthazrAddhaprasaGgena tIrthayAtrAnirUpaNam / 115 prAyazcittI vrajettIrthaM patnIvirahito'pi vA / vanadhikArI vA yazva vA mantrasAdhakaH // iti tatraivokteH / skAnde vidhavAdharmaprakaraNe - snAnaM dAnaM tIrthayAtrAM viSNornAmagrahaM muhuH / kuryAdityagrimeNAnvayaH / yattu manuvaco japastapastIrthayAtrA pravrajyA mantrasAdhanam / devatArAdhanaM ceti strIzUdrapatanAni SaT // iti, tannirantara tIrthayAtrAdiniSedhakam / tathAca -- zAtAtapaH - nirantaraM tIrthasevA sannyAso mantrasAdhanam / devatArAdhanaM dhyAnaM teSAM pApAvahaM param // iti / prasaGgena tIrthaprAptau phaLA lapatetyAhatuH -- zaGkha-paiThIna sI, tIrthaM prApya prasaGgena snAnaM tIrthe samAcaret / snAnajaM phalamApnoti tIrthayAtrAkRtaM na tu // ardha tIrthaphalaM tasya yaH prasaGgena gacchati / SoDazAMzaM sa labhate yaH parArthena gacchati / / iti / tIrthayAtrA ca padyAM kAryam / tIrthAnugamanaM padbhyAM tapaH paramihocyate / tadeva kRtvA yAnena snAnapAtraphalaM labhet // iti prabhAsakhaNDAt / azaktena yAnamAruhyApi gantavyam / asamarthastu yAnena tIrthayAtrAM samAcaran / taduktaM phalamApnoti svazaktyA dharmamAcaran // itigobhilokteH / yAnamuktamkUrma purANe, narayAnaM cAzvatarIhayAdisahito rathaH / tIrthayAtrAsvazaktAnAM yAnadoSakaraM nahi // Page #152 -------------------------------------------------------------------------- ________________ zrAddhadhandrikAyAm atra kecit "naukAyAnamayAnaM syAta" iti vacanAnnaukA. yAne doSAbhAvamAhustattuccham / yAneSu naukAyA api parigaNita. tvAt / ayAnamiti tu narayAnavadanukalpasUcakam / vyavasthApitaM ca sAmAnyapraghaTTake nAvo yAnatvamasmanmAtuH pitAmahamadRzrI. nArAyaNapadapAthojaiH / sopAnako vrajeccatphalAlpatetyAhajApAlika dviojanaM tRtIyAMza harettIrthaphalasya ca / yAnamadhaM caturthAzaM chatropAnahameva ca // tasmAdetaivihInastu sarvatIrthaphalaM labhet / iti / prathamatIrthayAtrAyAM kAlazudigranthagauravabhItyeha noktA sA jAgarUkasAmAnyapraghaTTake drssttvyaa| atha tiirthyaatraavidhiH| upoSya rajanImekAM prAtaH zrAddhaM vidhAya ca / gaNezabrAhmaNAnatvA bhutkA prasthitavAnmudhIH // iti skAndAt pUrvadinamupoSya dvitIye'hi zrAddhaM kRtvA gaNezAdInnatvA bhurakA prasthAnaM kurvIta / idaM ca zrAdaM ghRtadravyakaM kAryam / gaccheddezAntaraM yastu zrAddhaM kuryAtsa sarpiSA / yAtrArthamiti tatproktaM praveze ca na saMzayaH // iti viSNupurANokteH / sAmAnyapraghaTTake bhaTTapAdAstu ghRtamukhya kadravyeNa kAryamityAhuH / upavAsAtyAmuNDanaM kuryAt / prayAge tIrthayAtrAyAM pitRmAtRviyogataH / kacAnAM vapanaM kuryAdvathA na vikaco bhavet // iti viSNUkteH / idaM ca vapanaM prAyazcittArthayAtrAyAmeva kAryamiti kecit / kArpaTikaveSeNaiva tIrthagamane tadityanye / kArpaTikaveSaH kArya ityuktam Page #153 -------------------------------------------------------------------------- ________________ tIrthamAsI kartavyatA / 137 vAyupurANe, udyatastu gayAM gantuM zrAddhaM kRtvA vidhAnataH / vidhAya kArpaTIveSaM kRtvA grAmaM pradakSiNam // tato grAmAntaraM gatvA zrAddhazeSasya bhojanam / tataH pratidinaM gacchetpratigrahavivarjitaH // iti / kecittu gayAmupakramyaivAsya vidhAnAddvayAyAtrAyAmevaiSa kAryaTIveSaH kArya ityAhuH / sarvatIrthayAtrAyAmapIti zrI bhaTTavAdAzayaH / kecittu gayAyAtrAGgavapanaM na kAryamityAhuH / kezazmazrunakhAdInAM vapanaM na ca zasyate / ato na kAryaM vapanaM gayA zrAddhArthinA sadA || iti mahAbhAratAt / (1) tIrthaM gacchato'ntarA puNyanadIprAptau vizeSaH / mArge'ntarA nadIprAptau snAnAdi parapArataH / arvAgeva sarasvatyA eSa mArgagato vidhiH / sthalAntare nivasatAM na tu tattIrthavAsinAm / iti / tatrApi zrAddhAdi kAryameva / "artha tIrthaphalaM tasya" iti prAguktavacanAt / gacchato madhyemArgamA zaucAdisambhave zuddhiparyantaM tatra sthitvAgre gacchet / tIrthaM gacchezvaretsandhyAstisra ekatra mAnavaH / nAsnAto nAzucirgacchenna bhukkA na ca sUtakI // iti sAmAnyapraghaTTake zrI bhaTTapAdapAthojaghRtavacanAt / (1) vAyupurANe-gayAyAM sarvakAleSu piNDaM dadyAdvicakSaNaH / adhimAse janmadine aste ca guruzukrayoH // na tyaktavyaM gayAzrAddhaM siMhasthe ca bRhaspatau // iti / atra gayA zrAddhasya yAtrA pUrvakatvAdyayAtreva na niSiddhati bhAvaH / ityadhikaM dvitIyapustake | 18 bhA0 caM0 Page #154 -------------------------------------------------------------------------- ________________ prADacandrikAyAm atha tiirthpraaptau| prabhAsakhaNDe, thAnAdi tu parityajya bhAvyaM pAdacarainaraiH / luThitvA loThanI tatra kRtvA kArpaTikAkRtim // iti / loThanI luThitvA-sASTAGgaM praNamyetyarthaH / sASTAGga praNAmastu.. padbhyAM karAbhyAM jAnubhyAM zirasA corasA tathA / manasA vacasA dRSTayA praNAmo'STAGga ucyate // iti / anantaraM-- prathamaM cALayettIrthe praNavena jalaM shuciH| avagAhya tataH snAyAdyathAvanmantrayogataH // iti / cAlayet:spRzet / mantrastu tIkSNadaMSTra ! mahAkAya ! kalpAntadahanopama! / bhairavAya namastubhyamanujJAM dAtumarhasi // anyathA tatphalasyAdha tIrthezo harati dhruvam / etanmantravatsnAnaM vapanottaraM kAryam / pUrvamAplavanaM tIrthe muNDanaM tadanantaram / tataH snAnAdikaM kuryAtpazcAcchAdaM samAcaret // iti smRteH| kAzIkhaNDe-- tIrthopavAsaH kartavyaH ziraso muNDanaM tathA / iti / nAradIye'pi-- tIrthamAsAdya kurvIta naraH zucirupoSaNam / upavAsavizuddhAtmA kartavyaM kartumarhati // iti / atredaM cintyate-muNDane kiM vapanaM kariSye kArayiSye iti vA sngklpH| tatra kecidAhuH vapanaM kArayiSye iti saGkalpo'thavA vApanaM kariSye iti na tu vapanaM kariSya iti / tadayuktam / Page #155 -------------------------------------------------------------------------- ________________ tIthe munnddnopvaasaavshyktaa| 139 "vapanaM yo na kArayet" "tasmAttAparivApayet" "prayAge vapana kuryAt" ityAdirUpeNa vidhInAmubhayarUpatve'pi yAni kAni ca pApAni brahmahatyAsamAni ca / kezAnAzritya tiSThanti tasmAtkezAnvapAmyaham / / iti mantraliGgAdvapanaM kariSye ityevaM saGkalpasyocitatvAt / mantraliGgabalAtprayojakavyApArasyaiva vivakSitatvAcca / upavAsa. kAla:.kAzIkhaNDe, yadahni tIrthaprAptiH syAttadahaH pUrvavAsare / upavAsaH prakartavyaH prApta'hni zrAddhado bhavet // iti / anena tIrthaprAptidinAtpUrvadina upoSaNaM niyataM prAptaM tat___ upavAsaM tataH kuryAttasminnahani suvrata ! / iti vacanena vikalpate / tasminnahani-tIrthaprAptyahani / keSu cittIrtheSu muNDanopavAsau niSedhatidevala:-- muNDanaM copavAsazca sarvatIrtheSvayaM vidhiH / varjayitvA kurukSetraM vizAlA virajAM gayAm // iti / muNDanaM ca udaGmukhaH prAGmukho vA vapanaM kArayetsudhIH / / kezazmazrulomanakhAnyudaksaMsthAni vApayet // iti vacanapratItapAThakramAkezazmazyAdikrameNa kAryamiti kecit / asmanmAtuH prapitAmahacaraNAstu seto zmazrukUrcayorA. dau vapane kSaNamapi mlecchaveSakRtA lokavidviSTatApi na bhavatI. spayaM pakSo bahumata ityAhuH / vastutastu pUrvamatameva yuktam / yatra yatra zmazvAdisAhityena vapanamAmnAtaM tatra proktakramasyApi viva.' kSitatvAt / ata evAzvalAyanokta godAnavrate-zundhi ziro. mukhaM mAsyAyuH pramoSIH iti kezazmazrulomanakhAnyudaksaMsthAni Page #156 -------------------------------------------------------------------------- ________________ 1400 zrAddhacandrikAyAm kurvIta sampreSyatIti sampreSaNaiva vapanAnuSThAnaM dRzyate sudhiyAm / prayAge sadhavAnAmapIdaM samUlaM bhavatIti zrIbhaTTapAdAH / kocattu sankeizAnsamudadhRtya cchedayedaGguladvayam / evameva hi nArINAM zasyate vapanakriyA // iti vacanAdaGguladyaparimitikezacchedanarUpa pAhuH / sanyAsi. nastu tIrthe'pi Rtusandhimveva muNDanaM kuryuH / / ___kakSopasthazikhAvarjamRtusandhiSu vApayet / iti smRtI RtusandhiSveveti parisakhyAnAt / zikhAM varjayitveti kuTIcakAbhiprAyeNoktam / paramahaMsAnAM sazikhameva vapanam / kakSopasthavarjanamitareSAmapi samAnam / idaM ca jIvaripatRkeNApi tIrthe kAryam / jIvaspitakAdhikAre vinA tIrtha vinA yajJaM mAtApitrormuti vinA / yo vApayati lomAni sa putraH pitRghAtakaH // iti smRtyA tIrthAdeH payudastasvAt / idaM ca vapanaM dazamAsoya punastatIrthaprAptI kArya nAntarA / saMvatsaraM dvimAsonaM punastIrtha vrajedyadi / muNDanaM copavAsaM ca tato yona kArayet // iti smaraNAt / dvimAsonAtsamvatsarAdityarthaH / kacispadha eva tAdRzaH pAThaH / UrdhvamandAdvimAsonAditi / granthAntare muNDanaM copavAsaM ca gautam siMhage ravau / kanyAgate tu kRSNAyAM na tu tacIravAsinAm // iti / atra dazamAso punastattIrthaprAptAvavazyaM muNDanAdi kAryam / antarA tu phalecchayA bhavati na tu niyameneti yannapadArthaH / etatprayAgAtiriktasarvatIrthe / prayAge tu vizeSaH / prayAge pratiyAtraM tu yojanatraya iSyate / bhauraM kRtvA tu vidhivattataH snAyAtsitAsite // iti / Page #157 -------------------------------------------------------------------------- ________________ tIrthazrAddhaM malamAse'pi kAryam / 141 1 tataH snAnam | tIrthe yamuddizya snAnaM kriyate so'STamAMza rUpaM snAnajaM phalamApnoti / tathAca mArkaNDeya purANe, mAtaraM mitaraM jAyAM bhrAtaraM suhRdaM gurum | yamuddizya nimajjeta aSTamAMzaM labheta saH // iti / paiThInasirapi pratikRtiM kuzamayoM tIrthavAiiNa majjayet / majjayecca yamuddizya so'STabhAgaM phalaM labhet // iti / tatra mantraH kuzossi kuzaputro'si brahmaNA nirmitaH svayam / svayi snAte sa ca snAto yasyedaM granthibandhanam // iti / idaM jIvatAmeva / mRtAnAM tu tarpaNazrAddhAdiphalabhAktvena jIvatAmeva phaloddezasyocitatvAt / snAnottaraM tarpaNazrAddhe / tatkAlastu zrAddhadezanirUpaNe darzitaH prAk / tIrthazrAddhaM mala. mAse'pi kAryam / nityanaimittike kuryAdyatnataH sa malimluce / tIrthazrAddhaM gajacchAyAM pretazrAddhaM tathaiva ca // iti vRhaspatyukteH / tatra devatAH tAtAmbAtritayaM sapatnajananI mAtAmahAditrayaM sakhi khItanayAditAtajananIstra bhrAtaraH satriyaH / tAtAmbAtmabhaginyapatyadhavayuk jAyApitA sadguruH ziSyAptAH pitaro mahAlayavidhau tIrthe tathA tarpaNe // devIpurANe - zrAddhaM ca tatra kartavyavAhanavarjitam / bhaviSye-- AvAhanaM visRSTizca tatra teSAM na vidyate / hemAdrAvapi - amAvAhanaM caiva dvijAGguSThanivezanam / Page #158 -------------------------------------------------------------------------- ________________ 142 zrAddhacandrikAyAm tRptipaznaM ca vikiraM tIrtha zrAddhe vivarjayet // agnaukaraNamapi tIrthazrAde neti smRtiratnAvalyAm / padmapurANe tIrtha zrAddhaM prakurvIta pakAnena vishesstH| AmAnena hiraNyena kandamUlaphalairapi // (1) zUdrastu sarvadAmenaiva kuryAta sadA caiva tu zUdrANAmAmazrAddhaM vidurbudhAH / na pakaM bhojayedvimAnsacchUdro'pi kadAcana // bhojayan prasavAyI syAnna ca tasya phalaM bhavet / iti sumantUkteH / gayAzrAddhaM sAGkalpena vidhinA na bhavet / piNDadAnazunyasya tasya phalAjanakatvAt / ata evoktaM hemAdrau, Atmajo'nyo'thavA kazcidgayAkUpe kTe'thavA / yanAmnA pAtayetpiNDaM tannayedbrahma zAzvatam // iti dik / piNDadravyANidevIpurANAdiSu, saktubhiH piNDadAnaM ca saMyAvaiH pAyasena vA / kartavyamRSibhiH proktaM piNyAkena guDena vA // iti / tIrthazrAddha piNDapratipattirviSNudharmottare-- tIrthazrAddha sadA piNDAna kSipettIrtha samAhitaH / dakSiNAbhimukho mRtvA pitryAdiksA prkiirtitaa|| iti (1) etaca gayAzrAddhavyatiriktatIrthaviSayamAtravidhAnam / ta. pratanniSedhAt / tathAca gAlavA mRtAhaM ca sapiNDaM ca gayAzrAddhaM mahAlayam / Apanno'pi na kurvIta zrAddhamAmena na kvacit // yattu bhaTTapAdairutamannAsambhave AmenApi kAryam , tadakaraNAmandakaraNa zreya ityabhiprAyeNa bodhyam / naitatsAram / balIyAMso ni. SedhA bhavantItizrutivirodhAt / ityadhika pustakAntara / - - - Page #159 -------------------------------------------------------------------------- ________________ saputrayAviSayAyatibhirapitIrtha zrAddhaMnakartavyam / 143 __ atra pUrvoktA pratipattirna bhavati sadAzabdagrahaNAt / tIrtha. zrAddhaM jIvapitR keNApi kAryamityuktaM jIvapitRkAdhikAravicAre prAk / tathA vibhaktabhrAtRNAM yugapattIrthaprAptau jyeSTha eva kuryAt / gayAyAM tu sarve'vibhaktA api pRthak pRthak gayAzrAddhamAcareyurityapyabhyadhAyi prAvibhaktAbhaktanirNaye / gayAyAM jyeSTho'pi kaniSThAya zrApiNDaM dadyAt / ___ gayAyAM ca vizeSeNa jyAyAnapi samAcaret / iti baudhAyanoktaH / atra gayApadaM tIrthamahAlayAderupala. kSakaM smRtyantarAt / yattu na ca mAtA na ca pitA kuryAtputrasya paitRkam / / na cAgrajazva kurvIta bhrAtRNAM ca kanIyasAm // iti pitRkarmaNo jyeSThAnAM niSedhaH sa kaniSThAnAM putrAyadhi. kArisadbhAve au_dehikaniSedhaparo bodhyaH / anyathA tatrApi na / pUrvokta - "utsanabAndhavam" iti sumantuvacanAnmahAdoSa. zravaNAt / zrAddhamanyadvA saputrA vidhavA naiva kuryAt / saputrayA na karcavyaM bhatuH zrAddhaM kadAcana / iti niSedhAt / yatirapi na kurvIta-- na kuryAtsUtakaM bhikSuH zrAdApaNDodakakriyAm / tyaktaM sannyAsayogena gRhadharmAdikaM vratam // gotrAdicaraNaM sarva pitRmAtRkulaM dhanam / iti smRteH / gayAyAM vizeSovAyavIye-- daNDaM pradarzayedbhikSurgayAM gatvA na piNDadaH / daNDaM spRSTvA viSNupade pitRbhiH saha mucyate // spRSdaityantargataNijartho'yam / sprshyitvetyrthH| . Page #160 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm gayAyAM muNDapRSThe ca kUpe yUpe baTe tathA / daNDaM pradarzayedbhikSuH pitRbhiH saha mucyate // pitAmaha: -- 144 caturvidhA bhikSavastu vikhyAtA brahmaNo mukhAt / kuTIcako bahUdako haMsazcaiva tRtIyakaH // caturthaH paramahaMsazca saMjJeobhedaiH prakIrttitAH / iti / tatra kuTIcakasya vRttimAha WHO'S parAzara', kuTIcakA nAma putrAdibhiH kuTIM kArayitvA kAmakrodhalobhabhamohapadamAtsarya bhayAdIna hitvA vidhivatsannyAsaM kRtvA trida daNDajalapAtrakASAyavastradhAriNaH snAnazaucAcamanajapasvAdhyAyabrahmayajJadhyAnatatparAH putrAdereva bhikSAkAle'nnaM yAtrAmAtramupayujAnAstasyAM kuTyAM nityaM vasanta AtmAnaM mokSayanta iti / yAtrAmAtraM prANasaMrakSaNaparimitam / bahukasyApi vRttimAhapitAmahaH, -- bahUdakaH sa vijJeyaH sarvasaGgavivarjitaH / bandhuvarga na cekSeta svabhUmau naiva saMvizet // svabhUmau = svagRhe | haMsadharmAnAha sa eva - haMsastRtIyo vijJeyo bhikSurmokSaparAyaNaH / iti / paramahaMsadharmAH skAnde kaupinAcchAdanaM vastraM kanthAM zItanivAriNIm / mAdhUkaramayaikAnaM paramahaMsaH samAcaret // iIta | eSUttarottarasya prAzastyaM bodhyam / "yo yaH pazcAtsa usama" iti pitAmahoteH / asmiMzcaturthAzrame brAhmaNasyaivAdhi kAro na kSatriyavaizyayoH / catvAro brAhmaNasyoktA AzramA zruticoditAH / kSatriyasya trayaH proktA dvAveko vaizyazUdrayoH // iti yogiyAjJavalkyavacanAt / Page #161 -------------------------------------------------------------------------- ________________ snnyaasaanggaashraaddhpryogH| atha sannyAsAGgazrAddham / sanyAsaM cikIrSuH kuryAtkRcchrANi catvAri sammyAsepsuranAzramI / AzramI kRcchramekaM tu kRtvA sanyAsamahati // iti kAtyAyanavacanAduktakRcchrapUrvakaM sannyaset / ti. thyAdi saGkAryAzeSaduHkhanivRttiniratizayAnandAvAptidvArA parama. puruSArthaprAptaye paramahaMsAzramAdhikArasiddhyartha sannyAsamahaM kariSya iti saGkalpyAcArya vRNuyAt / athASTamImArabhya paurNamAsyanta. mathavA sannyAsAtpUrveyureva devAdizrAddhASTakaM kuryAt / devarSidi. vyamanuSyabhUtapitRmAtrAtmanAmiti aSTau zrAddhAni / prathama satyava. musaMjJakavizvedevazrAddhamante mAtAmahazrAddhaM ceti dve zrAddhe / evaM daza zrAddhAni / sarvatra yugmasaGkhyAkA brAhmaNA bhveyuH| atra ca tilakArye yavAH sarvatropavItitA ca jheyaa| tatrAyaM prayogakramaH / viMzatibrAhmaNAnupavezya samastasampaditi japitvA anujJAM prApya yuSmAkaM siddhiM yAsyAmi zAzvatIm / garbhavAsabhayAdbhItastathA tApatrayAttu vai // guhAM praveSTumicchAmi paraM padamanAmayam // iti prArya daNDavatpraNamya prAGmukha upavizya dezakAlau ni. dizya sannyAsAGgabhUtaM nAndImukhaM sadaivamaSTavidhaM zrAddhaM pArvaNa. vidhAnena yuSmadanujJayAya kariSye iti saGkalpyApa upaspRzya satyavamusaMjJakavizvedevArtha bhavadbhayA kSaNaH prasAdanIya iti ya. thAkramaM dvau dvAvanumantrya devazrAddhe brahmaviSNumahezvarArthe bhavadbhayAM0 RSizrAddha devarSibrahmarSikSatriyayarthe bhavadbhayAM0 divyazrAde va. murudrAdityArthe bhavadbhayAM0 manuSyazrAddha sanakasanandanasanatkumArArthe bhavadbhayAM. bhUtazrAddhe pRthivyAdipaJcamahAbhUtacakSurAdIndri yacaturvidhabhUtagrAmArthe bhavadbhayAM0 pitRzrAddha pitRpitAmahamapisA. 19zrA0 caM0 Page #162 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm mahArthe bhavadbhayAM0 mAtRzrAddhe mAtRpitAmahIprapitAmadhyarthe bhava. yAM0 AtmazrAddha AtmaantarAtmaparamAtmArthe bhavadbhayAM0 mA. tAmahazrAddha mAtAmahamAtu:pitAmahapAtuHprapitAmahArthe bhava. yAM0 kSaNaH prasAdanIya ityakSatodakaiH krameNa pAcAdi dattvA svapAdau prakSAlpAcamya krameNopaviSTAnAM sarveSAM SaSThayantenAsanA. ni dattvA nAndIzrAddhe bhavadbhayAM kSaNaH kriyatAmoM tathA prApnutAM bhavantAvityuktvA prApnuvAti pratyukto gandhapuSpadhUpadIpAcchA. danAni datvA bhojanapAtrANyAsAdyAnna pariviSya hastAbhyAM pA. tramAlambya "pRthivI te pAtram" ityanasparza kRtvA tatra tatra vyavasthitAn devAdIna caturthyantenAndyAkSatodakamAdAya svAhe. ti devatIrthana sanyajya na mameti brUyAt / tato brahmArpaNamuktvA. nena brAhmaNabhojanena nAndIzrAddhadevatAH prIyantAmityuktvA dvi. jabhojanasamAptiparyantaM viSNusUktAni japet / bhojanAnte nAndI. zrAddha piNDapradAnaM kariSye iti saGkalpya dakSiNata Arabhyoda. gapavarga nava lekhA likhitvA tAsu krameNa prAgapavargAn darbhAnA. stRNIyAt / tataH paJcasu sthAneSu tUSNImakSatodakaM, pitRmAtRAtma. mAtAmahAnAM sthAneSu zundhantAM pitara ityAdinAkSatodakaM dadyA. j / tato devAdipaJcasthAneSu tattannAmnA prAgapavarga piNDadvayaM dadyAt / ekaiko mantravatpiNDo devastUSNImathAparaH / __sarvamantreSu kartavyaM nAndImukhavizeSaNam // iti vacanAt / pitrAdicatuSu sthAneSu svazAkhoktavidhinA piNDatrayaM kuryAt / jIvapitRmAtrAdivargakastAnparityajya dadyAva / tataH sampUjya dakSiNAM davA brAhmaNAnvisarjayet / piNDA. nusa gavAdibhyo dayA puNyAhaM vAcayitveSTaiH saha bhuJjIta / , iti sannyAsAGgazrAddhaprayogaH / vizeSastvasmanmAtuH pra. Page #163 -------------------------------------------------------------------------- ________________ atyasamarthasya zrAddhasiddhiprakAraH / 147 pitAmahabhaTTa zrInArAyaNapadapAthojaviracite tristhalI setau draSTavya iti dikU / athAtya samarthasya zrAddhasiddhi hai mAdryAdidhRta bhaviSyavi SNupurANAdiSu - agninA vA dahetkakSaM zrAddhakAle samAgate / tasminvopavasedahi japedvA zrAddhasaMhitAm // yathAzaktyA tu dAtavyaM zrAddhakAlasamAgame / kaccaM = parvatadarIti hemAdriH / vRddhavasiSThaH- kiJciddadyAdazaktastu udakumbhAdikaM dvije / tRNAni vA gave dadyAtpiNDAnvApyatha nirvapet || tiladarbhaiH pitRnvApi tarpayetsnAnapUrvakam / iti / pracetAH- piNDamAtraM pradAtavyamabhAve dravyaviprayoH / zrAddhAni tu samprApte bhavennirazano'pi vA / / varAhapurANe- sarvAbhAve vanaM gatvA skandhamUlama darzakaH / kakSA mUlapradarzaka iti pAThAntaram / sUryAdilokapAlAnAmidamucaiH paThiSyati // na me'sti vittaM na dhanaM ca nAnyacchrAddhopayogi svapitRRnnato'smi / tRpyantu bhaktyA pitaro mayaitau bhujau kRtau vartmani mArutasya // ityetatpitRbhirgIta bhAvAbhAvaprayojanam / yaH karoti kRtaM tena zrAddhaM bhavati bhArata ! // iti / atra vRddhizrAddhAdikaM vistarabhiyA noktaM tanibandhAntare'valokanIyam / atha sakalaziSTavarya parigRhIto bahvRcazrAddhaprayogaH / uktaniyamayuktaH zrAddhakarttA zrAddhadine tithyAdi saGkIrtya Page #164 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm prAcInAvatI asmapitRpitAmahaprapitAmahAnAmamukazarmaNAmamukago. trANAM vasurudrAdityasvarUpANAmannena haviSA pArvaNavidhinA kSa. yAhazrAddhaM kariSya iti saGkalpyopavItI pavitraM bibhRyAt / tatra mantraH "pavitravantaH pariSkArabhaM" tato brAhmaNAnimantrayeta / tatra prAmukhamekaM dvau vA vizvedevasthAne udaGmukhamekaM trInyA pitRsthaane| asmatpitrAdInAM zrAddha pururavAvasaMjJakavizvedevasthAne tvAmahaM nimantraye daive kSaNaH kriyatAmitibrUyAt / OM tathetItaraH pratighUyAt / tataH kartA mAmotu bhavAnprAmavAnItItaraH / kartA prAcI. nAvItI asmapitRpitAmahaprapitAmahAnAmamukazarmaNAmamukagotrA. NAM vasurudrAdityasvarUpANAM sthAne tvAM nimantraye pitrye kSaNaH kriyatAm / tataH karlopavItI akrodhanaiH zaucaparaiH satataM brahmavAdibhiH / bhavitavyaM bhavadbhizca mayA ca zrAddhakAriNA // sarvAyAsavinirmuktaiH kAmakrodhavivarjitaiH / bhavitavyaM bhavadbhirno'dyatane zrAddhakarmaNi // iti paThitvA zrAddhAdhikArasiddhyarthaM purupamUktajapamahaM kariSye OM sahasrazIrSA R0 16 'ato devAH' 'zucIyo havyA0' 'apavi. traH pavitro veti / tato brahmadaNDArtha satilakuzaM brAhmaNAMgre nidhAya samastasampaditi zlokatrayaM paThitvA pradakSiNAM kRtvA prAcInA. bItI pitRzrAddhaM kartuM mamAdhikArasampadastviti bhavanto bruvantu / astu zrAddhAdhikArasampaditi brAhmaNairanujJAto yajJopavItI tithyAdi saGkIrtya dakSiNAmukhaH prAcInAbItI savyaM jAnyAcyAsmatpitrAdInAM pUrvopakrAntaM zrAddhaM yuSmadanujJayA sadyaH kariSye, kuruSva, upavItI svAgataM susvAgatam / Agacchantu mahAbhAgA vizvedevA mahAbalAH / ye yatra vihitAH zrAddha sAvadhAnA bhavantu te // Page #165 -------------------------------------------------------------------------- ________________ bhucaanaaNshraaddhpryogH| 'mayA nimantritAH pUrva pitaro ye mhaablaaH| Azriya pitRkAryANi sAvadhAnA bhavantu te // iti japitvA prAGgaNAdau devapAdyArtha caturasraM maNDalaM nihi. tagandhapuSpayavakuzaM prAdezapAtraM dakSiNe SaDaGgulasthAnaM tyaktvA pitRpAyArtha prAdezamAtraM vartulaM maNDalaM nihitagandhapuSpatilakuzaM gomayena vidhAya svayaM pratyaGmukhaH prAGmukhaM vaizvadevikadvijamupa. vezya tatpAdau maNDale nidhAya namostvanantAyeti sampUjya purU. ravAvamajhakA vizvadevA idaM va pAdyamiti devatIrthana pAdyaM davA pavitraM niSkAzya zannodevIritimantreNa pAdau prakSAlya prA. cInAvItI dakSiNamaNDale pitrAdyarthaM brAhmaNamudaGmukhamupavezya tathaiva sampUjyAsmapitRpitAmahaprapitAmahAH amukazarmANo'muka. gotrA vasurudrAdityasvarUpA idaM vaH pAdyamiti ghRtAktapAdayoH pAyaM datvA punaH pavitraM niSkAzya zannodevIritipAdau prakSAlya sadapo mUni dhRtvopavItI pavitraM vimRjya maNDalottarato brAhmaNAndvirAcamya svayaM ca dvirAcamya bhojanasthAne prAGmukhaM vaizva devikabrAhmaNaM bhUrbhuvaH svaH samAdhavamiti hastamAdAyopavezya prA. caunAvItI pitrAdyarthamudaGmukhaM brAhmaNaM tathaivopavezyopavItI devatAbhyaH pitRbhyazca mahAyogibhya eva ca / namaH svAhAyai svadhAyai nityameva namonamaH // iti tripitvA tithyAdi saGkIryaM prAcInAvItI asma. pitapitAmahaprapitAmahAnAmityAyuktvA sadaivaM sapiNDaM pArvaNa. vidhinA kSayAhazrAddhaM yaSmadanujJayA sadyaH kariSye, kuruSvati tairuktaH / ahatA amurA rakSAMsi pizAcA ye kSayanti pRthivImanu anyatreto gacchantu yatraiteSAM gataM mana iti tilAnavakIrya 'udIra. tAmavaraH pitaro haveSviti gAyatrI ca japitvA darbhAmbhasAnnAni sammokSya sarve pAkAH zucayaH zrAddhayogyA bhavantu duSTadRSTidoSA. namaH // Page #166 -------------------------------------------------------------------------- ________________ 150 zrAddhacandrikAyAmdupahatinazyatu upahArANAM pavitratAstu tathAstviti tairukte / zrAddhakAle gayAM dhyAtvA dhyAtvA devaM gadAdharam / vasvAdIMzca pitRndhyAtvA tataH zrAddhaM pravartate // pravartayeti tairanujJAto devArcanaM kuryAt uttarAmukhaH / apo davA purUravAvasaMjJakavizvadevasthAne kSaNaH kriyatAm / OMtathA prApnotu bhavAn ApnavAni apo dattvA yugmAnsayavAnkuzAnpurUravAvasaMjJa. kAnAM vizveSAM devAnAmidamAsanamitidAkSiNato dadyAt / AsthatAM dho'sAvitipratyukta apo dattvA'dhyAnAsAdayet / bhuvi prAgagrA. ndarbhAnAstIrya teSu nyagvilamudaksaMsthaM pAtradvayaM nidhAyAbhyukSyottAnIkRtya tadupari dvau dvau kuzau mAgagro nidhAya tasminnapa Asicya zannodevIrabhiSTaya iti sakRdanumandhya / yavosi dhAnyarAjo vA varuNo madhusaMyutaH / nirNodaH sarvapApAnAM pavitramRSibhiH smRtam / / iti pratipAtraM mantrAvRttyA yavAnopya gandhapuSpANi prakSipya devapAtre sampanne susampanne iti abhimRSya purUravAvasaMjJakAvizvAndevAnbhavatsu AvAhayiSye iti vaizvadevikadvijaM pRSThA A. vAhayetyanujJAtaH vizvadevAsa AgatazR0 niSIdateti RcaM paThan vipradakSiNajAnu vAmahastena gRhItvA viprasya dakSiNapAdAdimrardhA ntaM yavAnvikiret / tato 'vizvadevAH zRNutamaM havaM meye0 barhiSi. mAdayadhvam , 'Agacchantu mahAbhAgA0 bhavantu te ityupasthAya purU. vAvasaMjJakavizvedevAH svAhAAH santvA ityukte apo dattvA pAtrasthaM kuzadvayaM viprakare prAgagraM datvA vAmahastagRhItAdhyapAtrajalaM dakSiNapANinA devatIrthena purUravAvasaMjJakA vizvedevA idaM vo'dhya. miti dadyAt / astvayamiti pratyuktastA apaH yAdivyA ApaH pRthivIsambabhUvuryA antarikSyA uta pArthivIryAH hiraNyavarNA yajJiyAstAna ApaH zaMsyAno bhavantu ityanumantryApo davA purUravA Page #167 -------------------------------------------------------------------------- ________________ bacAnAM shraaddhpryogH| dravasaMjJakA vizvadevA abhI vo gandhAH svAhA namo na mama sugandhAH purUravA0 imAni puSpANi svA0ma0purUravA0 eSa vo dhRpAsvAhA0 sudhU0 purU0 eSa vo dIpaH svA0 mudI0 purU0 idaM vaH AcchAdanArthe vastraM svA0 yuvAsuvAsAHparivI0sAdevayantaHstrAcchAdanaM ca / ete'tra gandhapuSpadhUpadIpAcchAdanAntAH paJcopacArAH sampUrNA bhavantu / arcana vidheyU~nAtiriktaM vidhivadastu "yasya smRtyA ca0 tamacyuH tam 'pramAdAtkurvatAM, tizrutiH, viSNave namaH 3 / tato yuSmadanu. jJayA pitrAdyarcanaM kariSye iti saGkalpya prAcInAvItI dakSiNAsyaH apodacAsmapitRsthAne kSaNaH kri0 asmatpinnAmidamAsanamiti vAmabhAge dadyAt / AsyatAM pUrvavadAgneyIsaMsthamaryapAtratrayamAsAya tadupari trIstrInkuzAnsaMsthApya tatra jalamApUrya zannodevIriti sakR. danumantrya pratyayaM tilo'simomadevatyo gosavo devanirmitaH / pranavadbhiH prattaH svadhayA pitRnimAnlokAnpaNiyAhi naH svadhA nama ititilAndacA gandhAdi ca prakSipya pitRpAtrANi sampa. nAni susaM. asmApitRpitAmahaprapitAmahAn amukazarmaNo'mukagotrAnvasurudrAdityasvarUpAnbhavatsvAvAhayiSye avAhayeti tairanu. jJAtaH uzantastvAnidhI attave iti mUrdhAdipAdaparyantaM tilA. vikiret / tata Ayantu naH pitaraH somyAso'gniSvAttAH pthibhirdevyaanH| asminyajJe svadhayA madanto'dhibruvantu te'vantvasmA. nityupasthAyApo dadyAta / bahubrAhmaNapakSe'pyupasthAnamAvAhanottaraM sakRdeva / upavItI asmatpipitAmahaprapitAmahA amu0 vasurudrAdi. tyasvarUpAH sampAditA vaH svadhAAH astvAH pAtrasthAnda. bhInbrAhmaNahaste nidhAya vAmakarasagRhItena dakSiNahastena pitaridaM te adhyaM pitAmahedaM te adhyaM prapitAmahedaM te aryam iti pitRtIrthena dayA "yA divyA" iti sravantIrapo'numacyApo dayA pitAmahaprapitAmahapAtrazeSaM pitRpAtre nikSipya brAhmaNahastadattakuzaH Page #168 -------------------------------------------------------------------------- ________________ 152 zrAddhacandrikAyAm pitRpAtra mAcchAdya putrakAmanAyAM tajjalena mukhamaGktvA pitRbhyaH sthAnamasIti mantreNottarato nyagbilamAsAdayet / tataH prAcInAvItI apaH pradAya vizvedevavagandhAdyAcchAdanAntaM pitrarcanaM (1) vidhAyaite'tra gandheti pUrvavadevoktvA pAtrAsAdanaM kuryAt / tatrAdau yajJo pavItI vaizvadevikadvija bhojanasthAne gomayAdinA nairRtI dizamArabhyezAnIparyantaM prAdakSiNyena punanaiRtImArabhyezAnIparyantaM caturasraM maNDalaM yavakuzayutaM vidhAya tatra bhojanapAtrANyupapAtra sahitAnyAsAtha prAcInAvItI pitryarthadvijabhojanasthAne aizAnImArabhya nairRtIparyantamamAdakSiNyena punaraizAnImArabhya nairRtaparyantaM varttalaM maNDalaM tilakuzayutaM vidhAya pAtrANyAsAdya rakSonibarhaNArthaM pAtrasamantato bhasmaparidhiM kuryAt / tatrAdau deve upavItI "pizaM. gamR0Iya" iti vipravAmahastamArabhya bhojanapAtrasya parii kRtvA prAcInAvItI paitre "rakSANo agretava0 dvAghAnaM" iti vipradakSiNahastamArabhya bhojanapAtrasya paridhiM kRtvA upavItI Acamya devadvijakarazuddhiM vidhAya prAcInAvItI pitRdvijakarazuddhiM vidhAyAma karaNaM kuryAt / tadyathA vimapANAvanaukaraNaM kariSye kuruSvetyabhyanujJAto'vadAnadharmeNAnnamAdAya vipANau 'somAya pitRmale svadhA namaH somAya pitRpata idaM na mama' 'agnaye kavyavahAnAya svadhA namaH agnaye kavyavAhanAyeda na mama tato ghRtena pAtramabhidhArayet / u0 daive "mUrdhAnaM dino ararti0 yantadevAH" prA0 paitre " AmAsupakamai0Na se bRhat " tata (1) arcanaM ca - apavitrakare gagdhairgandhadvAreti pUjayet / gandhadvAreti vai gandhaM mAyanetyeva puSpakam ba dharasItyadhunA dhUpamuddIpyasveti dIpakam // yuvaM vastrANi maMtreNa vastraM dadyAtprayatnaH // iti zrAddhasaGkahokaprakAreNa / * Page #169 -------------------------------------------------------------------------- ________________ pavRcAnAM shraaddhpryogH| 153 uparvAtI svayaM patnyAdinA vAnnaM devapUrva pariviSyAnokaraNapAnaM pitrAdipAdhveva dayA devapAtraM gAyacyAbhyukSya tRSNI pariSicya nyaGmukhenoparisthitena savyena pANinA pAtramAlabhya "pRthivI te pAtraM dyaurapidhAnaM brAhmaNasya mukhe amRta'mRtaM juhomi svAhA brAhmaNAnAM tvAvidyAvatAM prANApAnayorjuhomyAkSitama. si maiSAM kSeSThA amutrAmuSminloke" ityabhimanvya "idaM viSNurvi. pAMsure" viSNo havyaM rakSastrani viprAGguSThamUlamantra nivezya yavo. dakamAdAyAtra purUravAdravasaMjJakavizvadevA devatA idamannaM havirayaM brAhmaNa AhavanIyArthe iyaM bhUmirgayA ayaM bhoktA gadAdhara idamannaM brahmedaM sauvarNapAtramakSayyabaTarachAyeyaM purUravA0 vizvabhyodevebhya idamannamamRtarUpaM pariviSTaM parivekSyamANaM cAtRptaH svAhA havyaM na mama iti dakSiNabhAge jalaM kSipet / "ye devAso divye0 yajJamimaM juSadhvaM namo devebhyaH" ityupasthAya prAcInA. vItI savyaM jAnvAcya pitRpAtrasthamannaM gAyatryAbhyukSya tUSNIM pariSicyottAnenAdhaHsthitena dakSiNenAdhomukhenoparisthitana savyena pitRpAtramAlabhya pUrvavat pRthivIta ityAdi kuryAt / tatrAyaM vishessH| yavodakasthAne tilodakaM, svAhAsthAne svadhA, havye kavyaM, sauvarNe rAjataM, purUravAvasthAne pitRpitAmahaprapitAmahA devatAH, vizvebhyo devebhya ityasminsthAne pipitAmahaprapitAmahebhyo'muka. zarmabhyo'mukagotrebhyo vasurudrAdityastra rUpebhya iti "ye ceha pitaro0 kRtaM juSasva"ityupasthAyopavItI "brahmArpaNaM brahmahaviH samAdhinA" "haritAha0 patehariH" "caturbhizcacatu0 prasIdatu" yeSAmuddiSTa teSAmakSayyA tRptirastu tatsadbrahmArpaNamastu "eko viSNumahadbhUtaM. bhugavyayaH" anena brAhmaNa bhojanenAsmapitRpitAmahaprapitAmaha svarUpI janArdanavAsudevaH prIyatAm / / IzAnaviSNukamalAsanakArtikeya vahitrayArkarajanIzagaNezvarANAm / / 20 zrA0 caM9 Page #170 -------------------------------------------------------------------------- ________________ 154 zrAddhacandrikAyAm- krauJcAmarendrakalazodbhavakazyapAnAM pAdAnamAmi satataM pitRmuktihetUna // iti / savyAhRtikAM gAyatrI madhumatIzca japitvA madhviti biruktvA pitRdevAndhyAtvA apozAnArthamudakaM dattvA balidAnavarjamamRtopastaraNamasIti vipraistasminpIte kartA prANAhutimantrAna paThet / zraddhAyAM prANe(1) niviSTo 'mRtaM juhomi zivomAvizApradAya prANAya svAhA evaM sarvatroktvAnte yathAmukhaM juSava. miti vadet / tata: apekSitaM yAcitavyaM tyAjyaM caivAnapekSitam / upavizya sukhenaiva bhoktavyaM vazyamAnasaH // iti sampArthya yathAzakti gAyatrIjapapUrvakaM zrAddhamuktAni paThet / tato bhojanAnte purUravA0 devAH tRptAH stha prAcInAvI. tI asmatpitrAcAH sarve pitaraH tRptAH stha tRptAH sma ityukto "ma. dhuvvAtA R0" 3 "akSatramImadaM071 zrAddhaM sampapannam ? susa. mpnnm| zeSapannaM kiM kriyatAmiSTaiH saha bhujyatAmiti zrutaprativacanauttarApozanaM datvA'cAnteSu vipreSu piNDadAnaM kuryAt / tadyathA dvijocchiSTAntike bhUmi prokSya kRtApasavyaH pitRprItyartha piNDadAnaM kariSye / upavItI "apahatA asurA rakSAMsi vediSada" ityAgneyI. saMsthA lekhAM sphyena kuzamUlena * vollikhyAdbhistAmabhyukSya da. kSiNAyaiH sakadAcchi nairdabhairAcchAdyAnaukaraNazeSa sammizreNa zrA. ddhAnnena kapitthapramANAn dRDhAnpiNDAnkRtvA prAcInAbItI zu. ndhantAM pitaraH zundhantAM pitA0 zundhantAM pra0 hA iti kuzeSu tilodakaM davA piNDamAdAya etatte asmapitaH amukazarman amukagotra vasurUpa ye ca tvAmatrAnu iti pitRtIrthena kuzopari piNDaM nidhAyAsmatpitre'mukazarmaNe'mukagotrAya vamurUpAyAyaM piNDaH (1) prANena viSNo iti pAThaH pustakAntare / Page #171 -------------------------------------------------------------------------- ________________ bahUvRcAnAM zrAddhaprayogaH / 165 svadhA namo na mama ye ca tvAmatrAnu tebhyazca gayAyAM zrIrudrapAde dattamastu tathA pitAmahaprapitAmahAbhyAM dacvA kuzamUle hastaM ni 1 "atra pitaro mAdayadhvaM yathAbhAgamAnuSAyadhvam" ityanumandhya savyamudAhRtya yathAzakti prANAnAyamya tathaiva punaH paryAvRtya "amImadanta pitaroyathAbhAgamA vRSAyiSata" iti punaranumantrya upavItI piNDazeSapAghrAya hastaM prakSAlyAcamya prAcI0 piNDeSu tilodakaM zundhantAM pitara ityAdibhirdazvA piNDapAtraM nyagbilaM kRtvA a. smasthitaH amukazarmaM0 abhyaGkSva asmatpitAma0 a0 asma spra0 a0 iti tailaM piNDeSu nikSipya tathaivAJjanamati davA etadvaH pitaro vAso mAnoto'nyatpitaro yuGkSvamiti dazAsUtraM teSu dadyAt / kulAbhivRddhyarthaM savyena piNDapUjAM kariSye iti saGkalpya piNDasaMsthebhyaH pitubhya iti mantreNa piNDAmsampUjya namaskRtya prAcInAvItyupatiSTheta namo vaH pitara iSe namova: pitara Urje namo vaH pitaraH zuSmAya namo vaH pitaro ghorAya namo vaH pitaro jIvAya namo vaH pitaro rasAya svadhA vaH piMtaro namo vaH pitaro nama etA yuSmAkaM pitara imA asmAkaM jIvAvo jIvaM ta iha santaH syAma menAnvAhuvAmaha itei tisRbhizrI pasthAya paretanapitaraH somyAso gambhIrebhiH pathibhiH pUrviNebhiH davAyAsmabhyaM draviNoha bhadraM rayiM ca naH sarvavIraM niya cchata ityAyIM pratipiNDAnpravAhya piNDAnudvAsayiSye ityuktvA tadviSNoriti piNDAn jalAdau kSiptvA piNDasthAne zAntirastviti jalaM prokSya vikiraM dadyAt / upavItI Adau vaizvadevikAhmaNasannidhau prokSitabhUmau kuzoparyannamAdAya " asomapAzca ye devA0 zvadevikaM" iti mantreNa nikSipet / tataH prAcI0 " asaM skRtapramItAyetyA0bhyazca paitRkamiti tathaiva pitRdvijasannidhau da vocchiSTapiNDaM dadyAt / vimocchiSThAgre dakSiNAgrakuzeSu " ye * Page #172 -------------------------------------------------------------------------- ________________ 156 zrAddhacandrikAyAmagnidagdhAyevaM kalpayasva" iti piNDaM kSiptvA-- -- ye'nidagdhAH kule jAtA ye'pyadagdhAH kule mama / - - bhUmau dattena tRpyantu tRptA yAntu parAM gatim // ityanena mantreNa tanmUrdhni tilAMbu niSizcet / tata Acamya pavitraM tyaktvA sapavitrakaro devadvijahaste suprIkSitamastu, astu sumokSitam / zivA Apa: santu, santu zivA ApaH / saumanasya. mastu, astu saumanasyam / akSataM cAriSTaM cAstu, astvakSatamariSTaM ca / dIrghamAyuH zreyaH zAntiH puSTistuSTizcAstu, astu dIrghamAyuH zreyaH zAntiH puSTistuSTizca : evamapasavyena pitRbrAhmaNahasteSvapi kRtvA aghorAH pitaraH santu sanvaghorAH pitaraH amukazAhama. bhivAdaye / upavItI asmadgotraM vardhatA svasti vardhatAM gotram / sAnakSatAn zirasi dhRtvA bhojanocchiSTabhAjanAni cAlayitvAcamya purU* devebhyaH svastIti brUtamiti yavodakaM devadvijahaste davA svasti ityukte prAcInAvItI asmapitRpitAmahebhyaH svastIti0 upabItI purU. devAnAM yadattaM zrAddhaM tadakSa. yyamastu astvakSayyam / prAcI0 asmapitR0 svarUpANAM yahattaM zrA0 tataH prathama nyujapAtramuttAnaM kRtvopavItI a. smapitRpitAmahaprapitAmahasthAne upaviSTabrAhmaNebhyaH zrAddhasAgujyA yathAzakti rajataM dakSiNAvena sampadade dakSiNAH pAntu pAntu dakSiNAH purU0 upaviSTAya brAhmaNAya yathAzakti suvarNa dakSiNAM0 / svadhAM vAcayiSye vAcyatAM asmapitRpitAmahebhyo yathAnAmagotrebhyo vasurudrAdityasvarUpebhyaH svabocyatAM astu svadhA svadhA sampadhantA sampadyantAM sva0vinedevAH prIyantAM zrIyantAM vizvedevAH pitaraH prIyantAM pitaraH svastIti piNDadeze tilAnvikIrya zAntirasviti jalaM kSiptvA vAjevAjevasiSTho. pAjinastriSTup zrAddhavisarjane viniyogH| "vAjevAjevata. Page #173 -------------------------------------------------------------------------- ________________ drshshraaddhpryogH| 157 vayAnaH" uciSThata pitaro vizvedevaiH saheti kuzena viprahastaM spR. zannAmAvAjasya prasavo jagamyAdA vAyagamyAditi viprapradakSiNAM kRtvA viprahasteSvakSatapuSpANi dattvA prArthayet "dAtArono pramakaMcana" tato brAhmaNAH dAtArovo'bhivardhantAM vedAH santatireva ca zraddhA ca vo mAvyagamaddhahudeyaM ca vo'stu annaM ca vo bahu bhavedatithIMzca labhaca yAcitArazca vaH santu mAcayAciDDhavaM kaJcana isAziSaM dadhuH / "svAduSaM sadaH pitaro0 aghazaMsaIzata" ihaivstmmaaviyaussttvigRhe"| AyuH prajA dhanaM vidyAM svarga mokSa mukhAni ca / prayacchantu tathA rAjyaM prItA nRNAM pitAmahAH / / . etAH satyA AziSaH sanviti paThitvA tAnakSatAndhiAra.. si kSiptvA adya me saphalaM janma bhavatpAdAbjavandanAt / adha me vaMzajAH sarve yAtA vo'nugrahAdivam // patrazAkAdidAnena klezitA yUyamIdRzAH / taraklezajAtaM cittAttu vismRya kSantumaheMtha // isAbhyAM mantrAbhyAM viprapAdAnupaspRzya praNamya ca-- mantrahInaM kriyAhInaM bhaktihInaM dvijottamAH ! / zrAddhaM sampUrNatAM yAtu prasAdAdbhavatAM mama // .: itiprArthayet / tataH sampUrNamasviti tairukte 'yasya smRtyeti paThitvAnena zrAddhakarmaNAsmatpitRRNAmakSayyA tRptirastu gayAkRta. zrAddhaphalamastviti viprAH vasiSThAsaH pitRvadvA0 RgbhiH sadAnaH idaM pitRbhyona stavya AsImAntamanuvrajya vaizvadevaM kRtvA iSTaiH saha bhuJjIta / dvitIyadine zrAddhAGgatarpaNaM kuryAt / iti shraaddhpryogH| . idAnIM kevalagRhyAgnimataH piNDapitRyajJavyatiriktadarzazrAda Page #174 -------------------------------------------------------------------------- ________________ 158 zrADacandrikAyAmprayogo'bhidhIyate / tatra gRhyapariziSTe-AhitAgniH piNDa. pitRyajJaM kRtvA karotyanAhitAgnistu taditareNa vyatiSajyate yathAdau pitRyajJo yAvadidhmAdhAnAdatha pAvaNaM brAhmaNapacchaucAda'. cchAdanAntaM punaH pitRyajJa AmekSaNAnupaharaNAtpuna: pArvaNamAtaH ptijJAnAdayobhayazeSa krameNa samApayedityeSa vyatiSaGga iti / atha pryogH| gRhyAnimAn caturdazyAM sAyaMhomAnantaramamAyAmeva vA prAtomAnantaraM yathAsAmaya brAhmaNAnimanvya tA. nAkArya snAto ghRtapavitraH prANAnAyamya dezakAlo saGkIrya prAcInAvIsanvAcitasavyajAnuH pitRpitAmahaprapitAmahAnAM sapanIkAnAM mAtAmahamAtu:pitAmahamAtuHprapitAmahAnAM sapanI kAnAM pArvaNazrAddhaM piNDapityakSaM ca vyatiSaGgeNa kariSya iti saGkalpya brAhmaNanimantraNAdidvitIyasaGkalpAntaM kRtvA viprAnsa nidhApyopAsanAgniM prajvAlyAgneyyabhimukho'gniM dhyAtvAgneyImAra* bhyApradakSiNaM sakRtparisamuhyAgneyyagradai bhairapradakSiNaM paristIrya tathaiva paryukSyAgnerIzAnyAM vAyavyAM vAgneyyagrAnkuzAnAstIyoM bhyukSya tatra carusthAlIzUrpasphyolUkhalamusalAdhruvakRSNAjinasa. kRdAcchinnaM vahiridhmamekSaNakamaNDalyAkhyAni pAtrANi nyagvi. lAnyekaikaza AgneyIsaMsthAnyAsAdyottAnAni kRtvA kamaNDaluja. lena tAni prokSya gRhItacarusthAlIzUrpo'nardakSiNataH sthitaH dhIhimacchakaTaM dakSiNata Aruhya zUrpe nihitAM sthAlI brIhibhirA. pUrya yathAsthAlAmukhapradezAbAhayaH zUrpe nipatanti tathA tA nimRjya sthAlImukhapradezataH patitAntrIhIna zakaTe prAsyAneH pazcimadeze vAyavyagrIvamAstIrNe kRSNAjine ulUkhalaM nidhAya tatra sthAlIsthAntrIhanidhAyAneyyAbhamukhyA tiSThatyA paranyAvahatAnsakRtphalIkRtAna vivicya sakRtprakSAlitAn jIvataNDulAna Page #175 -------------------------------------------------------------------------- ________________ 8 drshshraaddhpryogH| 159 apayitvA carumanudAsyaivAmerekataH pradIptamulmukaM gRhItvAgnerA. gneyyAM dizi kRte zucisthaNDile ye rUpANi pratimuzcamAnA a. surAH santaH / svadhayAcaranti parApuro nipuro ye bharantyagniSTAMn lokAnmaNudAtvasmAdityatipraNItAkhyamagni nidhAyAgneyyagrakaiH kuNaiH paristIgneiyyabhimukho'tipraNItopAsanayormadhye sanyo. tarapANidvayavidhRtena sphyena darbhamUlena vAgneyAsasthaM lekhAdvaya mAtRtvenApahatA asurA rakSAMsi vediSada iti mantreNollikhya tadadbhirabhyukSya sakudAcchinnabarhiyenAcchAdya vilApitAnutpU. tAjyapUrNA dhruvAmagnedakSiNato darbheSvAsAdya saMmRSTena sravaNa dhravAjyamAdAya carumabhidhAryodagudAsyAtipraNItAne pazcimataH kuze. bAsAtha tadakSiNato'bhyaJjanAa nakazipUpabaINAnyAsAdayet / tataH svAgatapraznAdi pAtrANAmabhito bhasmakSepAntaM pArvaNaM kRtvA pitR. yajJacarorannamudadhRtya ghRtAktaM kRtvA prAcInAvItyagno kariSye iti pitradvijAnpRSTvA kriyatAmiti tairanujJAte carumudhRtyAtipraNI. tAtpazcAdupaviSTastamarcayitvA idhmaM pitRtIrthena tUSNIM tasminnamA kSiptvA sraveNa dhravAjyamAdAya mekSaNamupastIrya uddhRtacaruM vidhA tridhA vA vibhajya mekSaNena yathApravaraM dvivAraM trivAraM vAvadAna. dharmeNAdAya somAya pitRmate svAhA nama ityatipraNItAmerdakSiNa. bhAge pitRtIrthena hutvA sopAya idaM na mameti tyajet / puna. stathaiva dakSiNabhAgAdAdAyAgnaye kanyavAhanAya svadhA nama ityameruttarabhAge hutvAgnaye kavyavAhanAyedaM na mameti tya. ktvopavItI mekSaNaM tUSNImagnAvanupahRtya . pariveSaNAzuttarApo. zanadAnArthodakadAnAntaM pArvaNaM kRtvA dvijairuttarApozane kRte pitRyajJacaruzeSamizreNa zrAdAnazeSeNa piNDArthamuddhRtena madhusapi. stilayutaM pUrvavat piNDaSadkaM kRtvA dhruvAjyenAbhighArya prAcInAvI. syanyAcitaSAmajAnuH pUrvaparistRtabahiSoH zundhantAM pitara ityA. Page #176 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm dibhiH SaNmantrairAmAditakamaNDalu jalamAgneyyapavarga pUrvavanninIya piNDadAnAnujJApanAdipunaranumantraNAntaM kRtvopavItI caru. zeSamAghrAya prAcInAvItI punarninayanAdivAsodAnAntaM kRtvA kazipUparhaNe nivedya piNDArcanAdipiNDapravAhaNAntaM kRtvA agne. tamaghAzvannastomAkratuM na bhaMdra hRdispRzaM hRdyAmAta AheritimantreNau. pAsanAni prayatya "yadantarikSaM pRthivImutadyAM yanmAtaraM pitaraM vA jihisima AgnirmAtasmAdenaso gAIpayaH pramuJcatu karotu mAmanenasam" itimantraNa gAhapatyapadarahitenApasthAya pi. NDanamaskArAdipiNDanikSapAntaM kRtvA madhyApaNDadvayaM patrI prAzaye. dAvAra me datta pitara" ityAdAya patnyai dadyAtsA ca "Adhatta pitaro garbha kumAraM puSkarasrajam / yathAyamarayA asat" itimantre Na vAradvayaM paThitena krameNa piNDadvayaM prAznIyAt / tataH zrAddhakartA dvandazo yajJapAtrANyutsRjyAvaziSTaM yajJapAtraM tRNana dvitvaM sampAdyotsRjya gRhyAgniparistaraNAni visRjya gRhyAgnipalaGkuryAt / evaM pitRyajJaM samApya brAhmaNAnAcamya vi. kiradAnAdizrAddhazeSa samApayet / atra zrapaNahomayoradhikaraNavikalpamAhApastambaH__so'yamevaMvihita evAnAhitAgneraupAsane apaNaM homacAtipraNIte vA juhuyAditi / atra vyAkhyAtavAn rudradattabhASyakAraH / anAhitAgnekSiNAgnisthAnIya aupAsane apaNahomo bhvtH| athavA aupAsana eva zrapayitvA tato'gni dakSiNApAcaM praNIya tasmin juhuyAditya rtha iti / AzvalAyanaistvatipraNIta eva homa iti bahugrantha. kArasammatAda "atipraNIne'gnAvidhmamupasamAdhAya mekSaNenAdAyAvadAnasampadA juhuyAt"iti gRhmapariziSTAcAsmanmAtuH prapitAmahabhazrInArAyaNapadapAthojAbhidhAnAcAtipraNIta eva homaH kArya Page #177 -------------------------------------------------------------------------- ________________ zudra shraaddhpryogH| 151 ' iti / athavA svakulavRddhasampradAya vicArya kArya iti / mAri. tAgnestu dakSiNAgnAva zrapaNaM homshc| "AsAdayedabhighArya sthA. lIpAkam" iti zrautasUtre vRttikRtA dakSiNAgneH pazcAtsamApayediti vyAkhyAnAdityalam / ityopAsanAgnimataH piNDapitRyajJa vytissktdrshshraaddhpryogH| atha mahAlayopayuktAH SoDazI zlokAH / AbrahmaNo ye pitRvaMzajAtA mAtustathA vaMzabhavA mdiiyaa| vaMzadvaye'sminmama dAmabhUtA bhRtyAstathaivAzritasevakAzca // mitrANi sakhyaH pazavazca vRkSA dRSTAzca pRSTAzca kRtopkaaraaH| janmAntare ye mama saGgatAzca tebhyaH svadhA piNDamahaM dadAmi / / pitRvaMza mRtA ye ca mAtRvaMze tathaiva ca / guruzvazurabadhUnAM ye cAnye bAndhavAH smRtAH / / ye me kule luptapiNDAH putradAravivarjitAH / kriyAlopagatAzcaiva jAtyandhAH paGgavastathA // virUpA AmagarbhAzca jJAtAjJAtAH kule mama / dharmapiNDo mayA datto bakSayyamupatiSThatu / / asipatravane ghore kumbhIpAke ca ye gatAH / teSAmudaraNAryAya imaM piNDaM dadAmyaham // ucchinnakulavaMzyAnAM yeSAM dAtA kule na hi / dharmapiNDo mayA datto hyakSayyamupatiSThatu // ete zlokA mahAlaya piNDadAnottaramatrapitaromAdayadhvamitya. smAtsA paThanIyAH / veNusambhavaninAdamAhitA gopikAstaTamupetya yAmumam / yena sArdhaparamanta saMbhramAttaM bhajAmi vasudevanandanam // prasaGgAdatra zudrANAM prayogaH zrAddhakarmaNaH / vilikhyate vilokyAtha taddharmAnmunibhASitAn // 21 zrA0 ca. Page #178 -------------------------------------------------------------------------- ________________ 162 zrAddhacandrikAyAm Acamya pUrvAhNe tithyAccArya uttarIyo'pasavyaM kRtvAspaspitRpitAmahapitAmahAnAmamukagotrANAmamukadAsAnAM vasurudrAditya. svarUpANAM kSayAhazrAddhaM pArvaNavidhinA sadaivaM sapiNDamAmena haviSA darbha H kariSye / darzAdau tu darzazrAddhamityAdyUhaH kAryaH / iti saGkalpyAsmatpitrAdInAM zrAddhe vizvedevasthAne tvAmahaM nimantraya iti darbhavaTau sayatraM kuzaM dadyAt / evaM satilaM kuzaM pitRpitAmahaprapitAmahAnAmamukagotrANAMvaNAM sthAne svAmahaM nipa ntraya iti dvitIyadarbhanau dadyAt / tataH akrodhanairitimantraM pa ThitvA purUravAdanasaMjJaka vizvedevA: svAgatamiti pRSTvA purU0devA idaM vaH pAdyamiti pAdyaM pAdayordadyAt / evamapasavyena nAmoccAraNapUrvakaM pitRvaTAvapi daskhA apavitraH pavitro veti sarvatra zrAddhadravye ca kuzatoyaM kSipet / tato'pasavyaM kRtvA / tilA rakSanvasurAndarbhA rakSantu rAkSasAn / paTTi nai zrotriyo rakSedatithiH sarvarakSakaH // iti caturdikSu tAnvikIrya savyenAmAnnAdInAM pavitratAstvityuccAryApasavyena trirdevatAbhyaH pitRbhyazceti japet / tata stithayAcyAryAsmatpitrAdInAM darze mAtAmahAdInAM ceti vi. zeSaH / upakrAntaM zrAddhaM kariSye iti saGkalpya dakSiNaM jAnvAcya purUravA0 nAmidamAsanaM nama iti dvau kuzAvAsanArthamupakalpayet / daive kSaNaH kriyatAmiti kuzaM haste datvA oM tathA prApnotu bhavAn / evamevApasavyapUrvaka vAmaM jAnvAcya pitRpitAmahapapitAmahAnAma mukadAsAnAmamukagotrANAmidamAsanaM vaH svadheti trIkuzAnvAmabhAge dadyAt / paJcabrAhmaNapakSe tu pituramukadAsasyA mukagotrasya vasusvarUpasyeti bodhyam / evaM pitAmahaprapitAmahapo rapi pitrye kSaNaH kri0tataH savyena vizvAndevAnAvAhayiSye ityu. ktvA purodhasAcAhayetyanujJAtaH " Agacchantu mahAbhAgA" itimantre Page #179 -------------------------------------------------------------------------- ________________ shudrshraaddhpryogH| Na tAnAvAhayet / evamapasavyenAsmatpitRpitAmahaprapitAmahAna. mamukagotrAnvasurudrAdityasvarUpAnAvAhayiSye iti sarva mAgvat / tataH savyApasavyAbhyAM gandhAdiyuktamayameSa vo'rtho nama iti deva. pAtre nivedya gandhAdibhirdevapitRpUjAM nirvayaM dviguNamAmAnamasama.' yaH samaM vA''dau vizvedevAgre nighAya viSNo havyaM rakSasva purU., ravA devAH idaM va AmAnnaM saparikaraM gayeyaM bhUrgadAdharo bhoktAhaM. ca brahma grahItA brahmasvarUpamA manaHkalpitaM suvarNapAtrasthamakSayya. baTacchAyAsthaM purUra devebhyo'kSayyatRptyarthaM sampadade svAhA namo na mama gayAgadAdharaH prIto bhavatu / tato'pasavyenAmukagotrA a. smapitRpitAmahaprapitAmahA amukadAsA vamurudrAdityasvarUpA etada. AmAnnaM saparikara gayeyaM bhUgadAdharo bhoktAhaM ca brahma grahItA brahma svarUpamA mana:kalpitaM rajatapAtrasthamakSayyavaTachAyAsthaM pitRpitA mahamapitAmahebhyo'mukadAsebhyo'mukagotrebhyo vamurudrAdityasva. rUpebhya idamAma sopaskaramakSayyatRptyarthaM sampradade svadhA namo na mama amRtarUpeNa svadhA sampadyatAM kamyaM namaH / dattamakSayyamastu gayAga0 tato'saMskRtapratibhya eSa piNDa iti vikiraM nikSi. yAmapiNDaM sodakaM agnidagdhebhyo'nagnidagdhebhyazcaiSa ucchiSTapi. NDo nama itikuzeSu datvA madhvititrivAraM japet / tataH piNDAtha vediM kRtvA vAma jAnyAcyApasavyena darbhamUlena dakSiNAyAM lekhA. mullikhya tasyAM kuzAnAstIrya madhvAjyayuktAn piNDAna pitRtI. rthena amukagotrAsmatpitaH amukadAsa vasurUpa eSa te piNDo namaH amu0 asmapitAmaha amukadAsa rudrarUpa eSa0 amu0 asmatpapi06 amukadAsa AdityarUpa eSa0nama iti dadyAt / tataH piNDeSu sUtraM samaya candanAdidakSiNAntarupacAraistAn sampUjayen / tataH mumokSitamastviti devapitroH kare jalaM davA savyena purUravAda saMjJakebhyo devebhyo yahacaM zrAddhIyamAmAdi tadakSalyamastu / eva. Page #180 -------------------------------------------------------------------------- ________________ L zrAddhacandrikAyAm mapasavyena nAmagotrAdayuccAryAsmatpitRpitAmahaprapitAmahebhyo yaddattamiti prAgvat / tataH pitrAdibhyaH svadhocyatAm astu svadheti purodhAH / tato devapitroH suvarNarajate zrAddhasAguNyArthe dakSiNAH pAntu iti dakSiNAM davA uttiSThata pitaro vizvedevaiH sahesyudvAsya sarva nadyAM prakSipya purodhasaM pradakSiNIkRtya praNamya ca dakSiNAdidAnena toSayet / tataH - AmAnena tu zUdrANAM tUSNIM tu dvijapUjanam / kRtvA zrAddhaM tu nirvApya sajAtInAzayedatha || iti vRddhaparAzaravAkyAtsajAtibhyo bhojanaM datvA svayaM suhRdyuktaH sakRdeva bhuJjIta / iti zudrazrAddhaprayogaH | atha amRtadAnavidhiH / hemAdrau bhaviSye tasmAcchayyAM samAsAdya sAradArumayIM dRDhAm / dantapatrAnvitAM ramyAM hemapaTTeralaGkRtAm // haMsatulI praticchannAM zubhagaNDopadhAnikAMm / pracchAdana paTIgandhadhUpadIpAdhivAsitAm // tasyAM saMsthApayeddhamaM hariM lakSmyA samanvitam / mRtazayyAyAM haristhAne pretamiti vizeSaH / ucchIrSake ghRtabhRtaM kalazaM parikalpitam // tAmbUlakuGkumodakarpUrAgarucandanam / dapikopAnahacchatracAmarAsanabhAjanam // pAirveSu sthApayedbhaktyA saptadhAnyAni caiva hi / zayanasthasya bhavati yadanyadupakArakam // bhRGgArakarakAyaM tu paJcavarNaM vitAnakam | Page #181 -------------------------------------------------------------------------- ________________ pretshmpaadaanpryogH| mantrastuyathA na kRSNa ! zayanaM zunyaM sAgarajAtayA / zayyA mamAgyazunyAstu tathA janmani janmani // yasmAdazUnyaM zayanaM kezavasya zivasya ca // zayyA mamApyazU0 datvaivaM tasya sakalaM prANipatya visarjayet / ekAdazAhe'pi tathA vidhireSa prkiirtitH| vizeSaM cAtra rAjendra ! kathyamAnaM nizAmaya // tenopabhuktaM yatkiJcidvakhavAhanabhAjanam / yadyadiSTaM ca tasyAsIttatsarvaM parikalpayet // tamevaM puruSa haimaM tasyAM saMsthApayettadA / pUjayitvA pradAtavyA matazayyA yathoditA // pAdamamAtsthayo:-- mRtakAnte dvitIye'hni zayyAM dadyAtsulakSaNAm / kAJcanaM puruSaM tadvatphalavastrasamanvitam / / sampUjya dvijadAmpasaM nAnAbharaNabhUSitam / upavezya tu zayAyAM madhuparka tato vadet // vRSotsaMga ca kurvIta deyA ca kapilA zubhA / iti / zayyAdAnaphalaM bhaviSye svarge purandarapure sUryaputrAlaye tathA / mukhaM vasatyasau jantuH zayyAdAnaprabhAvataH // pIDayanti na taM yAmyAH puruSA bhISaNAnanAH / na dharmeNa na zItena bAdhyate sa naraH kacit / api pApavinirmuktaH svargalokaM sa gacchati / vimAnavaramArUDhaH savyamAno'sarogaNaiH // AbhUtasamplavaM yAvatiSThatyAtacArjitaH / iti / Page #182 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAm atha pryogH| taNDulAdicUrNanirmite'STadale tilaprasthaM nidhAya tasmin sAstIrNazayyAyAH samantAnmUlavAkyoktAni kumbhAdIni saM. sthApya OMadhetyAdi amukagotrasyAmukapretasya pretatvanivRttipUrvakApsarogaNasevAyutavimAnArohaNapUrvakendrapuragamanottaraSaSTisahasravarSatadadhikaraNakakrIDanastrIhasrasambaraNasahitasvargalokamahitatvataduttaraSaSTiyojanamaNDalarAjyAnantaraparabrahmakyakAma: pre. tazayyAM dAsye iti saGkalpya sapatrIka vimaM zayyAM taNDulopari muvarNapratimAyAM pretaM ca sapUjya zayyAM pradakSiNIkRtya namaH pra. mANyai devya iti caturdikSu praNamya tithyAgullikhyAmukagotra. syetyAdikAmAntaM pUrvoktaM saGkalpavAkyaM paThitvAmukagotrAyAmuka. zarmaNe brAhmaNAya sapatrIkAyemAM zayyAmIzAnAdikoNacatuSTayasaM. sthApitaghRtakuGkumagodhUmajalapUrNapAtrAmucchIrSakapradezasthApitaghRtapUrNakalazAM haMsatulIpacchannAM zubhagaNDopadhAnikA pracchAdanapaTIsapradhAnyatAmbUlAdarzakuGkumakSodakarparAgurucandanadIpikopAnacchatrAsanacAmaravyajanabhojanajalapAtrapaJcavarNavitAnapretapratimAyutAma: girodevatAmamukagotro'mukazAha sampradade na mameti zayyopave. zitadvijahaste kuzodakaM kSipet / tata imaM mantraM paTheva-- yathA na kRSNa ! zayanaM zunyaM saagrjaatyaa| zayyA tasyApyazunyAstu tathA janmani // yasmAdazunyaM zayanaM kezavasya zivasya ca / zayyA tasyApya0 tasya pretasyetyarthaH / anantaraM hiraNyaM dakSiNAM dattvA maNipatya vinaM visarjayet / iti pretshyyaadaanpryogH|| Page #183 -------------------------------------------------------------------------- ________________ sukhshyyaadaanpryogH| 167 atha prasaGgAtmukhazayyAdAnaprayogo likhyate / / taNDulAdicUrNAnirmitASTadale prasthasammitAn tilAkSiptvA tatra zayyAM sopaskarAM svAstIrya mumukhazcetyAdigaNapatismara. gapUrvakaM saGkalpavAkyamuktvA sarvapApakSayapUrvakApsarogaNasevAyuta. vimAnArohaNapUrvakendrapuragamanottaraSaSTivarSatadadhikaraNa kakrIDanastrIsa. hasrasambaraNasahitasvarlokamahitatvataduttaraSaSTiyojanamaNDalarAjyA. nantaraparabrahmaikyakAmo'mukagotro'mukazarmA zayyAdAnaM kariSye iti saGkalpa gaNezaM sampUjya sapatnIkaM viSaM vastrAdicandanAbhU. SaNAnvenopacAreNa sampUjya tataH zayyAM tadupari muvarNapratimAyAM lakSmInArAyaNaM ca sampUjya tAM pradakSiNIkRtya namaH pramANyai devyai iti caturdikSu praNamya tithyAzullekhanAnte sarvapApakSaye. tyAdikAmAntaM pUrvoktaM saGkalpavAkyamuktvAmukagotrAyAmukazarmaNe brAhmaNAya sapatnIkAyemAM zayyAmIzAnAdItipUrvavat / mantra:yathA na kRSNa ! zayanaM zUnyaM saagrjaatyaa| zayyA mamApyazUnyAstu tathA janmani janmani // yasmAdazUnyaM zayanaM kezavasya zivasya ca / zayyA mamApya hiraNyaM dakSiNAM dattvA brAhmaNabhojanaM bhUyasI ca saGkalpayaditi dik| bhAradvAjakulodadhau samabhavacchIbAlakRSNAbhiSaH somo lAJchanavarjitaH pratidina santoSakRdvidvatAm // tatsUnuH prathamo mahAmANiriva (1)zrImAnmahAdeva i. tyAsIcchevapure vimuktiphalade gAtarajAkule // 1 // tatputreNa divAkareNa viduSA niSpAditAM candrikA (1) prakhyAtakIrtirguNairAsIcchAstravane mRgendraracano nAmnA mahAdevakaH / iti dvi0 pu0 pAdaH / Page #184 -------------------------------------------------------------------------- ________________ 198 zrAddhacandrikAyAm tyaktvAhakRtimunnatA svamanasaH sampazyatAho budhAH / yadyasti svayametadIyakRtito vAcyaH kathaM nirNaya. stavaM nipuNaM vibhAvya hRdaye dRSyaM vaco mAmakam // 2 // uktaM nAtra mayA svayaM svaracitaM yadbhaTTapAdAdibhiH proktaM zrAddhavinirNaye tadakhilaM spaSTaM parabataye / sandiSTaM gurudattamantrakRpayA zArdUlavikrIDitaM tena zrIravimaNDalAntaragato nArAyaNaH prIyatAm // 4 // iti zrIbhAradvAjamahAdevabhaTTAtmajadivAkaraviracite dharma zAstrasudhAnidhau zrAddhacandrikA samAptimaphANIt / Page #185 -------------------------------------------------------------------------- ________________ paNDita zrIvadyanAthanirmitA shraaddhcndrikaanukrmnnikaa| divAkaratanUjena vaidhanAyena dhImatA / zrIzrAddhacandrikAgranthe ramye tAtaginirSite // 1 // viSayAnukramaH sarvaH kathyate shlokmaalyaa| maGgalAcaraNaM pUrva tataH zrAdayazaMsanam // 2 // zrAdasya lakSaNaM pazcAcchAddhabhedAH prakIrtitAH / bhedAnAM lakSaNaM proktaM zrAddhakAlAstataH param // 3 // nityazrAddhAni coktAni gajacchAyAnirUpaNam / tatra bhokturmahAdoSakayanaM narakAdikam // 4 // zrAde prazasta dezAzca niSidA api kIrtitAH / zrAddhAdhikAriNaH pazcAdaurasAcA sumAH smRtAH // 5 // zrAddhayogyAzca madhyAzca niSiddhAzca dvijAH spatAH / parIkSasaniSedhastu daive tIrthe ca kIrtita // 3 // parIkSAyAH prakArazca anumokto'tha varNimaH / bAda grAhyapadAryastu niSiddhazcApi kIrtitaH // 7 // dravyANi pivAnAvA pAnAkAni monane / zrAdabhedena vizeSAM devAnAM nirNayaH kRtaH // 8 // nityazrAdAdipu tathA videvaniSecanam / pavitragrahaNaM moktaM satra caanaamikaavissiH||1|| darbhasayA mathitA kAlo vinimntrnne| nimantraNasya kati sahayA ca prAmaNasya tu // 10 // niSedho viskaraskAMkta ekavAjhagapakSakA / pAkapAvApisva kAra kavitAstathA // 11 // Page #186 -------------------------------------------------------------------------- ________________ anukrmnnikaa| pitRdevadvijAnAM tu pUjAkANDavidhiH smRtaH / bhikSukAstithayaH proktA vastrAvazyakatA tathA // 12 // lakSaNaM cAhatasyoktaM nIlIvastraniSedhanam / tatra yajJopavItasya dAnamAvazyakaM matam / / 13 // sAdhanaM maNDalasyoktaM tannirmANaprakAzanam / tatrAnokaraNaM proktaM davike taniSedhanam // 14 // vidhurastha vikalpastu kathito yamavAkyataH / pariveSaNadharmazca ghRtapAtranidhApanam // 15 // citrAhutiniSedhazca brAhmaNAnAM prakIrtitaH / anyonyasparzane bhuktau prakAraH samudAhRtaH // 16 // sazeSabhojanavidhiH piNDadAnaM tataH param / piNDadezAdi samproktaM parimANaM tataH param // 17 // vikiraH piNDakAle ca mArisparzadUSaNam / . piNDAnAM pratipattizca kathitA prAzanAdikA // 18 // suprokSitAdikaM proktamucchiSToccAlanaM tataH / tatkAraH prakathitAstatkAlazca nirUpitaH // 19 // ucchiSTapatipattizca dakSiNAdAnamIritam / . dakSiNAdravyakathanaM vaizvadevanirUpaNam / / 20 // sAvizeSaH samproktaH zrAdazeSasya bhojanam / keSAzcittaniSedhastu sApavAda udAhRtaH // 21 // dAtRbhoktrAstu niyamAH kSauravarjanakAdayaH / svasyAzaktau pratinidhiH putraziSpAdirIritaH // 22 // nityazrAddhavidhAnaM cakSayAhazrAddhamIritam / / mAsasya niNayaH sarvo malamAsaniSedhanam // 23 // ekodiSTavikalpastu pArvaNena samaM mataH / vizeSatastu keSAMcidekoddiSTaM pradarzitam // 24 // Page #187 -------------------------------------------------------------------------- ________________ anukramaNikA. zrAdeSu sadhavAnAM tu suvAsinyapi kIrtitA // asamarthasya saGkalpazrAddhamuktaM tataH param // 26 // AmazrAddhAdikAlo'tha muhUtA dinanaktayoH / mahAlayastataH proktaH prauSThapadyAdikaM tataH // 26 // tribhAgahInapakSAzca kanyAsthAkaMprazaMsanam / piNDadAnaniSedhasya ghasrA: proktAH samAsataH // 27 // sakunmahAlaye sarva niSedhAdikamityapi / vidhavAkartRke zrAddha vizeSaH pArvaNeSu ca // 28 // bharaNIzrAddhamuditaM navamIzrAddhameva hi / / ." maghAtrayodazIzrAddhe zAstramRtyumupeyuSAm // 29 // zrAddhakAlaH prakathito daivayuktaM ca tadbhavet / mAtAmahazrAddhavidhidauhitrasya prakIrtitaH // 30 // ekoddiSTaM tataH proktaM trividhaM tatmakIrtitam / / mAsikazrAddhasamayA AdyamAsikanirNayaH // 31 // tathonamAsikAdezca kAlA sarva ihoditaaH| AhitAvizeSeNa dAhAha AghamAsikam // 32 // itthaM vistaramazaH proktaM svakAlentaritasya ca / : kALaH proktastathA pretazrAddha AziSavarjanam // 33 // athodakumbhazrAddhaM ca savizeSa prakIrtitam / AmazrAddhaM tataH proktaM tanimittAni caiva hi // 34 // mAsikAbdikayorAmazrAddhasya ca niSedhanam / AmasvarUpamuditaM parimANaM tathaica 36|| ApazrAdavidhiH sarvo hemazrAdaM tathaiva hi / niSiddhakAlaH samproktaH zrAddhapiNDadAnayoH / / 36 // zrAdApatarpaNaM proktaM savidhAtaM tataH param / niSedhastikayuktasya tarpaNasya prayojitaH // Page #188 -------------------------------------------------------------------------- ________________ manukramaNikA / sApavAdaH kSayAhasyAjJAne nirNaya IritaH / pretakriyocaraM kAlamAgatasya vidhiH smRtaH // 38 // nimantraNocaraM zAva mate nirNaya hritH|| bhokturbhojayituzvAya prArambhAdehi lakSaNam // 39 // savistaramaya proktaM svakAle'ntaritasya ca / AndikAderanehA tu rajodoSe vinirNayaH // 40 // anvAllAkSayAhasya nirNayaH prikiirtitH| zrAddhAnAM sabhipAte'tha nirNayaH samprakIrtitaH // 41 // satra prasaGgasasiddhiH kathitA devtaikytH| dArzikAlabhyayogeSu dArzikasya yugAdiSu / / 42 // kAlA sapiNDIkaraNasya coktA vyavasthayA sAgniniragnikAnAm / tasmAtu pUrve'hani pozApi zrAdAni kAryANyapakRSya coktm||43|| sapiNDIkaraNAdarSa punasteSAM hyanuSThitiH / punarapyapakarSastu vRdizrAddhArthamIritaH // 44 // udakumbhArakarSazcApyukto vRddhiAnimittaH / tarpaNe'vyaya saGgitaH kathito yogamiddhidaH // 45 // sarveSvapyuktakAleSu na jAtaM cetsapiNDanam / sadA kAlAntaraM proktaM rohiNyAdroMkarAdikam // 46 // jyeSThasyevAdhikAro'tra samvibhaktapaneSvapi / tripakArAH kriyAH proktAstAsAM lakSaNamIritam // 47 // AhitAH kaniSThasyApyadhikAra itiiritH| adhikAriNyApi jyeSThe akurvati tathoditam // 18 // dinasaktAvanyasthApyAdhikAraH smRtastataH / nimittena kaniSThena kRte tasmin sapiNDane // 19 // jyeSTho'pyekAdaze kuryAttazandaM vihAya tu / bhayojane vizeSa sINAmapi vidhiH spaH // 50 // . Page #189 -------------------------------------------------------------------------- ________________ anukramaNikA / bhrAtRNAmavibhaktAnAM vibhaktAnAM ca nirNayaH / atha jIvatpituH zrAddhe kAdhikAra itIritam / / 51 / / patite pitari zrAddhaprakAro'nyAstviha / tIrthazrAddhaM tataH proktaM vistareNa tataH smRtaH // 52 // samnyAsi bhedastacchrAddhaprayogo vistareNa tu / daridrazrAddhasiddhInAM prakAze viniveditaH // 53 // zrAddhaprayogaH kathito bahucAnAM tataH param / vyatiSikta prayogastu grAhyadarzikasya hi // 54 // zUdrANAM zrAddhamaGkalpaH zayyAdAnavidhistataH / saprayogaH prakathitaH iti sarvanidarzanam / / 55 / / itthaM divAkarasutena kanIyasA zrI. rAmAnujena gurubhaktiparAyaNena / zrItAtapAdaracite sujanapriye'smingranthe kramA vilikhitaH savituH prasAdAt / / 56 / / // iti zrI divAkarAtmajavaidyanAthaviracitA zrAddhacandrikAnukramaNikA samAptA // Page #190 -------------------------------------------------------------------------- ________________ zrAddhacandrikAyAM pramANatvenopanyastAnAM granthAdInAM nAmAni / viSNudharmottaram 1, 9, 11, 21, 26, | RgvidhAnam 9, 27,44,78,84, 142 / / hemAdiH 9,35, 44, 42, 58,85,87, devala: 1,19, 31, 23, 53, 16, 64, 88,93,94, 113, 116, 141. 142 / 66,79, 124, 128,139 / hArItaH 10,27,65,74, 111, 119, vAyupurANam 2,19, 23, 26, 27, 81, 130 / 137, 143 / devIpurANam 10, 22, 26, 141,142 / brahmANDapurANam 2, 39, 416 49, 54, | skandapurANam 10, 14, 15, 99,99, 56, 17, 19.6166, 74, 89 / 139, 136, 144 / bRhaspatiH 2, 15,30, 59, 105, 106, prabhAsakhaNDam 11, 33, 34, 36,44,68, 131, 141 / 113, 136, 138 / ApalAyanaH 3,8,33, 40, 41, 42, | mahAbhAratam 11, 134, 136 / 43, 47, 63,55, 89,116, 131,132 / zaMkhaH 11, 12, 25. 25, 29,32, 35 vizvAmitraH 3, | 46, 11, 1, 90, 135 / bhaviSyapurANam 4, 16, 17, 49, 61, | yamaH 11, 21,39, 42, 43, 48, 49, 66, 65, 80.105, 106, 120, 121, 16, 69, 130, 133 / 141,147, 164, 165 / viSNupurANam 12, 43, 124, 136, kAtyAyanaH 7,9,14, 15, 48, 63, 147 // 66, 71, 72, 95, 104, 112, 115, | vRddhamanuH 13, 61, 69, 103, 106, 120, 122, 123, 128, 133 / / .122 / yAjJavalkyaH 7, 12, 13, 43, 46, 45, sumantuH 12, 13, 14, 16, 17, 22, 63, 16, 64, 84, 85, 89, 94, 108, 80, 87, 96, 120, 121, 127, 129, 142 // padmapurANam 7, 21, 26, 44, 94, | | vyAghrapAdaH 13,74, 112 / 142, 165 / smRtisaMgrahaH 13, 15, 16, 62, 82, nAgarakhaNDam 830, 40, 80,86, 88, 118 / zAMtAtapaH 8,18,27, 29, 43, 65, bhAradvAjaH 15, 23, 24 / . 70, 129, 130, 135 / baudhAyanaH 16, 35, 46, 16, 1891, brahmapurANam 8, 12, 16, 20, 21, 22, 98,143 / / 24,33, 39, 41, 46, 15, 68, 73, marIciH 16, 19,59, 86, 95, 97, 98, 78,86, 105, 109,110, 136 / 105,110 112, 131 / kUrmapurANam 9,18, 23, 25, 43, 58, | vRddhavarAzaraH 17, 67,96, 134, 135 / | manuH 17, 18, 19, 21, 25, 30.32, Page #191 -------------------------------------------------------------------------- ________________ pranthAdonAM nAmAni / 46, 17, 18,64, 83, 99, 139 / smRtyarthasAraH 35, 87, 96, 98, 103, brahmavaivartam 18, 44 / / 104, 118, 126 / garuDapurANam 18 / kArikA 35 / gAyaH 18, 41,87, 103, 114 / / nArAyaNaH 36 / matsya purANam 19,31, 37, 38, 63 | nAradIyam 36, 37, 138 / 58.60, 63, 65, 82, 83, 99, 169 / | jamadagniH 36, 61, gautamaH 19, 38,64, 78, 94 / viSNuH 37, 16, 18,61, 107, 109, atriH 19, 22, 27, 29,43, 11, 12; 122, 136 / 63, 16, 72, 100, 110, 116 / / saMgrahaH 37,41, 10, 17, 19, 81, jAtakarya: 19, 48, 19, 64, 89, 102, 103 / 93, 106 / | rAmAyaNama 30, gomilA 20, 31, 92, 95, 120, dharmaH 39, 49, 96, 134 / 122, 13, 136 / | paiThInasiH 39,90, 92. 108, 109, nandipurANam 20, 122, 129, 132, 134, 139, 141 / kAlikApurANam 20, 45 / parAzaraH 41, 50, 87, 105, 154 / saurapurANam 20, 22, 34, 60, 61 / / prajApatiH 43 / pracetAH 22, 30, 42, 44, 50, 52, | gastiH 42 / / 58,67,71, 86,97, 109, 114, | | bhagavatIpurANam 44 / 217,124, 140 / bacapariziSTam 43, 51, mArkaNDeyapurANam 22, 24, 26, 29, zrAddhadIpakalikA 46, 02 / 34,46,66, 86, 141 / mArkaNDeyaH 47,118,131, 133 / AdityapurANam 23, 28, 34, 45,911 laugAkSiH 4762, 63, 90, 112, kArNAjiAnaH 23, 50, 72, 79,89, 114, 199, 133 / 101,116.119, 123 / zaunakaH 47, 49 / patriMzanmatam 24, 18, 97, 104, gRhapariziSTam 48, 67, 93 / 110, 134 / madaratnam 50,78, 101 / caturvizatimatam 24, 62, 71, 72 / pAraskaraH 60, sAyaNIyam 26 / uzanA 92, 91, 112, 13, 132 / smRtisAraH 26 / aGgirAH 28.15 // vRddhazAtAtapaH 12,101 / kratuH 28, 39, 133 / ApastambaH 54, 16, 133 // nigama: 28, vyAtraH 59,74, 108, 122 / vasiSThaH 30, 32, 38, 41, 73, 96 / chAgaleyaH 67,74, vRddhavasiSThaH 31, 38,89, 91, 122, 147 / bhaviSyottaram 58, 98, 99 / yogIzvaraH 31, 109 / / pratApanArasiMhAkhyogranthaH 60 / vyAsaH 33,38, 49, 52, 6064, 66, vahipurANam 60 / 6768,7,53,75,96,90,99,132 / govindArNavaH 63 / vApuraga 34, 15, 13, 147 / sAlakAyanaH 62 / RSyazaH 34, 112, 111, 124 / / | jAvAliH 64,61,116,110,1193136 // Page #192 -------------------------------------------------------------------------- ________________ pranyAdInAM nAmAni / prayogapArijAtaH 65, 85, 116 / siddhAntaziromaNiH 68 / satyavataH 69, laghuhArota: 69, 121, 125, 132 / gargaH 70, 101, 102, 104 / brahma siddhAntaH 7 bhRguH 0.8 // satyapAdaH / vivecanasindhukAraH . . vRddhagAyaH 72 / saMvataH 73. zlokagautamaH 75,79, 12, 113 // nAradaH 76.81,11 / gAlavaH 76,83, 92, 119 // dhaumyaH 76 / bRhanmanuH 76,79 / vRhamAradIyam 78, 109 / nirNayadIpikA 80 / smRtisamuccayaH / maitrAyaNIyapariziSTam 83, 133 / smRtindrikA 84 // kAThakagRhyam 84 / bRhasparAzaraH 85,991 parAzaramAdhavaH 85 / kaNvaH 88, 93 / chandogapariziSTam 92 / pAraskaragRhyasUtram 94 / vRkSapravetA: 99 // dhamaMpradIpaH 98 // mAdhavIyam 19 / pulastyaH 100 / smRtistnAvaliH 1. / vizvarUpanibandhaH 100 jyotiH parAsaraH 101 kapilA 102 / dakSaH 103, 110 / pRthvIcandrodayaH 104 / rAmANDAsa 108 / kAlAdarzaH 112, 118 / candraprakAzaH 115 / ....zATyAyaniH 123, 124 / medhAtithi: 125 / zaddhamayUkhaH 134 / kAzIkhaNDam 138,139 / pitAmahaH 144 // yogiyAjJavalkyaH 144 / tristhalIsetuH 147 /