________________
श्राद्धदिने पूर्वाह्रकृत्यम् । जानासामध्येनेत्यर्थः । विप्राभावे दर्भवटौ श्रादं कार्यम् ।
निधाय वा दर्भवटूनासनेषु समाहितः ।
प्रैषानुषसंयुक्तं विधानं प्रतिपादयेत् ॥ . इति देवलोक्तेः। ताहशोदाहरणे सङ्कल्पितानप्रतिपत्तिमाहस एव,
पात्राभावे क्षिपेदनौ गवे दद्यात्तथाप्सु वा । न तु प्राप्तस्य लोपोऽस्ति पैतृकस्य विशेषतः ॥ इति ।
__ अथ श्राद्धदिनपूर्वाह्नकृत्यमाहदेवला,
तथैव यन्त्रितो दाता प्रातः स्नात्वा सहाम्बरः ।
आरभेत नवैः पात्रैरन्वारम्भं च बान्धवैः ॥ पाकमिति शेषा पूरणीयः । अशक्तः स्वयं पाकारम्भमात्रं कृत्वान्वारम्भ बान्धवैः स्वमातापितृवंश्यैः कारयेदिति तुर्यपादा. र्थः । कचित्पुस्तके अनारम्भं च बान्धवैरित्येव पातः पाठः । आश्वलायनोऽपि
समानप्रवमित्रैः सपिण्डैश्च गुणान्वितैः। कृतोपकारिभिश्चैव पितृपाकः प्रशस्यते ॥ इति । .. पल्याः पाककतत्वे लिङ्गहेमाद्री प्रभासखण्डे, _ अथैतानि पपाचाशु सीता जनकनन्दिनी । इति । व्यासोऽपि
गृहिणी चैव मुनाता पाकं कुर्यात्प्रयत्रतः । इति । तत्र वा ब्राह्मे,
रजस्वलां च पाखण्डा पुंश्चलीं पतितां तथा । त्यजेच्छूद्रां तथा बन्ध्यां विधवां चान्यगात्रजाम् । व्यङ्गकर्णी चतुर्थाहास्नातामपि रजस्वलाम् ।
वर्जयेच्छादपाकार्थममातृपितृवंशजाम् ॥ इति । ५ श्रा० ०