SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ शुद्रश्राद्धप्रयोगः। ण तानावाहयेत् । एवमपसव्येनास्मत्पितृपितामहप्रपितामहान. ममुकगोत्रान्वसुरुद्रादित्यस्वरूपानावाहयिष्ये इति सर्व माग्वत् । ततः सव्यापसव्याभ्यां गन्धादियुक्तमयमेष वोऽर्थो नम इति देव. पात्रे निवेद्य गन्धादिभिर्देवपितृपूजां निर्वयं द्विगुणमामानमसम.' यः समं वाऽऽदौ विश्वेदेवाग्रे निघाय विष्णो हव्यं रक्षस्व पुरू., रवा देवाः इदं व आमान्नं सपरिकरं गयेयं भूर्गदाधरो भोक्ताहं. च ब्रह्म ग्रहीता ब्रह्मस्वरूपमा मनःकल्पितं सुवर्णपात्रस्थमक्षय्य. बटच्छायास्थं पुरूर देवेभ्योऽक्षय्यतृप्त्यर्थं सम्पददे स्वाहा नमो न मम गयागदाधरः प्रीतो भवतु । ततोऽपसव्येनामुकगोत्रा अ. स्मपितृपितामहप्रपितामहा अमुकदासा वमुरुद्रादित्यस्वरूपा एतद. आमान्नं सपरिकर गयेयं भूगदाधरो भोक्ताहं च ब्रह्म ग्रहीता ब्रह्म स्वरूपमा मन:कल्पितं रजतपात्रस्थमक्षय्यवटछायास्थं पितृपिता महमपितामहेभ्योऽमुकदासेभ्योऽमुकगोत्रेभ्यो वमुरुद्रादित्यस्व. रूपेभ्य इदमाम सोपस्करमक्षय्यतृप्त्यर्थं सम्प्रददे स्वधा नमो न मम अमृतरूपेण स्वधा सम्पद्यतां कम्यं नमः । दत्तमक्षय्यमस्तु गयाग० ततोऽसंस्कृतप्रतिभ्य एष पिण्ड इति विकिरं निक्षि. यामपिण्डं सोदकं अग्निदग्धेभ्योऽनग्निदग्धेभ्यश्चैष उच्छिष्टपि. ण्डो नम इतिकुशेषु दत्वा मध्वितित्रिवारं जपेत् । ततः पिण्डाथ वेदिं कृत्वा वाम जान्याच्यापसव्येन दर्भमूलेन दक्षिणायां लेखा. मुल्लिख्य तस्यां कुशानास्तीर्य मध्वाज्ययुक्तान् पिण्डान पितृती. र्थेन अमुकगोत्रास्मत्पितः अमुकदास वसुरूप एष ते पिण्डो नमः अमु० अस्मपितामह अमुकदास रुद्ररूप एष० अमु० अस्मत्पपि०६ अमुकदास आदित्यरूप एष०नम इति दद्यात् । ततः पिण्डेषु सूत्रं समय चन्दनादिदक्षिणान्तरुपचारैस्तान् सम्पूजयेन् । ततः मुमोक्षितमस्त्विति देवपित्रोः करे जलं दवा सव्येन पुरूरवाद संज्ञकेभ्यो देवेभ्यो यहचं श्राद्धीयमामादि तदक्षल्यमस्तु । एव.
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy