SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०४ স্মাহুনিস্কায়া मृसपुत्रलकत्रार्थी न कुर्यात्तिकतर्पणम् ।। तत्रैव पुराणे पक्षयोरुभयो राजन् ! सप्तम्यां निशि सन्ध्ययोः । विद्यापुत्रकलत्रार्थी तिलान पञ्चसु वर्जयेत् ॥ अत्र प्रतिप्रसका कचित् । गर्ग: कृष्णे भाद्रपदे मासि श्राद्धं प्रतिदिनं भवेत् । पितृणां प्रत्यहं कार्य निषिद्धाहेऽपि तर्पणम् ।। पृथ्वीचन्द्रोदये-- तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके । निषिद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम् ॥ .. स्मृत्यर्थसारेऽपि तिथितीविशेषेषु कार्य प्रेते च सर्वदा । इति । कात्यायन: उपरागे पितुः श्राद्ध पातेऽमायां च सङ्क्रमे । निषेधेऽपि हि सर्वत्र तिलैस्तर्पणमाचरेत् ॥ इति । पत्र तिलालाभस्तत्र सुवर्णाचन्वितं तर्पणं कार्यमित्याह स्मृतिचन्द्रिकायांयोगियाज्ञवल्क्या , तिलानामप्यभावे तु सुवर्णरजतान्वितम् । तदभावे निषिश्चेत्तु दर्भमात्रेण वा पुनः ॥ इति । पतितपितुस्तु श्राद्धतर्पणादि नास्त्येव । वृद्धौ तीर्थे च सन्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्याचेभ्यो दद्यात्स्वयं सुतः॥ इति षत्रिंशन्मतात् । सन्यस्ते जीवतीत्यर्थः । पते स. पस्ने तत्पमृत्येव कार्यम् ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy