SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ १ भूया. स पण द्विशतं दण्ड्यो दीनश्च मुनिमुष्टिभिः १६७, २७ सुधा पाठ. द्विशतेन स दंड्यः स्यात् भूभुजा न्याय वेदिना २ भूपा वडवालोभतः स्थितः सुधारैली पाह. पुत्र्योद्वाहप्रलोभतः प्रस्थाने नियतो भृत्यो उ भूण पाह सुवारे पाठ प्रतिवचः परो भृत्यो नित्यं विघ्नकरो ९६ ७ सुधारता સુધારેલા १७०, ९९, ३ लग्ने विघ्न करो भवेत् १७६, २४ भवेत् १०३ ४ भूजयाह यदि ग्रामविवीतांतं क्षेत्रं मार्गसमीपगम् १८४, ६ सुधारेल पाठ. मार्गमध्ये यदा क्षेत्रं तदेत्थं प्रविजायते १०५ भूजपा परस्त्री सेवते वर्षादज्ञातो यांच भूमिभृत् २१३, १६ सुधारे। पाह. परस्त्रों सेवते कोऽपि विजातीयांच भूमिभृत् १३३, १ क्षत्राह्मणवैश्यानां स्त्री वा कन्यां निषेवते । । · भूणा. ( शतैर्दमनमाद्ये तु लिङ्गभेदः परे स्मृतः ॥ }२१३,१७ } १३३, २ । क्षत्रब्राह्मण वैश्यानां स्त्रीयं कन्यां निषेवते । दंड्यो हि द्विशतेनायं लिंगभेदः परैः स्मृतः। ७ भूगा. आतुर्यवासरं कस्याप्यास्यं पश्येतौ न हि २४३, ५ सुधारतो पाह. सम्यग्रक्षिता हि नारी न भवेदतिमार्गगा १४७ આ અર્ધા શ્લોક સુધારેલા છે તેમના ફક્ત દ્રષ્ટાંત આપેલા છે. બાકી બીજા ક્ષ્ાક જેમાં અર્ધચરણ અથવા શબ્દો સુધારેલા છે. તેવા દાખલા ઘણા ટાંકી શકાય. આ ઉપર અમે જૈન વિદ્વાનાનું તેમજ મુનિમહારાજાનું ખાસ ધ્યાન ખેંચીએ છીએ, અને ભવિ
SR No.022243
Book TitleArhanniti
Original Sutra AuthorN/A
AuthorManilal Nathubhai Dosi
PublisherJain Gyan Prasarak Mandal
Publication Year1906
Total Pages320
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy