SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ अथ जन्मचर्या नाम अष्टमोल्लासः : 179 I वेश्यागृह खराय श्रेष्ठ है । अन्यान्य प्रकार की झोंपड़ - पट्टियों, कुटियों के लिए ध्वांक्षाय और प्रासाद (मन्दिर या राजमहल) और नगर गृह के लिए वृषाय, सिंहाय और गजाय देनी चाहिए ।" क्रम आय 1. 2. 3. 4. 5. 6. 7. 8. मुख ध्वज मनुष्य धूम सिंह श्वान वृष खर गज मार्जार सिंह श्वान वृष खर हस्ति ध्वाङ्क्ष काक स्पष्टार्थचक्र दिशा पूर्व का प्रकल्पन अग्निकोण अग्निजीवी, आवास, कुण्ड, होमस्थल का प्रकल्प सिंहद्वार, राजगृह, अस्त्र संग्रहकक्ष, सिंहासन का प्रकल्पन दक्षिण नैर्ऋत्य पश्चिम वायव्य उत्तर शुभ वर्ण, कर्म हेतु प्रशस्त छत्र, देवालय, विप्रगृह, वेदी, जलाशय, वस्त्राभरण, यज्ञशाला ईशान चाण्डालगृह का प्रकल्पन वैश्य के आवास का प्रकल्पन दुकान, वाणिज्यिक प्रतिष्ठान, धनालय, भोजनशाला, वाद्यागार का प्रकल्पन वादित्र - गन्धर्वगृह, शूद्रगृह, यान, स्त्रीकक्ष, वाहन व शयनागार का प्रकल्पन शिल्पीगृह, तपस्वीगृह, मठ, यन्त्रशाला का प्रकल्पन अपराजितपृच्छा में इनके फलादि पर भी विचार किया गया है— आयस्थाने व्ययो योज्यो ह्यप्रशस्तो व्ययोsधिकः । व्ययो न्यूनस्तथा श्रेष्ठो धनधान्यकरः स्मृतः ॥ स्मृतो ध्वजे शुभः शान्तः नित्यं कल्याणकारकः। भोज्यं पूजाफलं शान्तिर्नृत्यं गीतं सुरालये ॥ धूमस्थाने यदा शान्तो हेमरत्नादिसम्भवः । अग्युपजीवकानां च धातुद्रव्यफलप्रदः ॥ सिंहस्थाने च पौरश्चत् सिंहवच्च पराक्रमैः । निहन्ति रिपुसैन्यानि ह्यात्मस्थाने महोत्सवाः ॥ प्रद्योतः श्वानसंस्थाने नित्यं भोगसुखावहः । शय्यासु वेश्मनि तथानेकभोगादिकामदः ॥ श्रियानन्दो वृषस्थाने नित्यं रीसुखशान्तिदम् । व्यवहारोपस्करं च गुरुदेवार्चने रतिम् ॥ मनोहरः खरे युक्तः सर्वमनोरथप्रदः । समस्तभोगयुक्तानां तीर्थयात्राप्रकाशकः ॥ श्रीवत्सो गजसंस्थाने स्त्रीणां क्रीडात्मनः स्मृताः । शृङ्गारभोगयुक्तानासं बलपुष्टिप्रदायकः ॥ विभवो ध्वाङ्क्षसंस्थाने शिल्पिनां हितकामदः । सूत्रशास्त्रर्थसम्पन्ना भोगशृङ्गारनिश्चलाः ॥ सर्वेषु शान्त आयेषु प्रशस्तः सर्वकामदः । षट्सु सिंहादिषु शुभः पौरो धूध्वजौ विना ॥ ध्वजे धूमे तथा सिंहे प्रद्योतादीन् विवर्जयेत् । शेषाणां सुप्रशस्ताश्च तथा स्थानेषु पञ्चसु ॥ ( अपराजित. 66, 7, 17 )
SR No.022242
Book TitleVivek Vilas
Original Sutra AuthorN/A
AuthorShreekrushna
PublisherAaryavart Sanskruti Samsthan
Publication Year2014
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy