SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 156 : विवेकविलास : इस ऋतु में पवन से आनन्द उत्पन्न कराने वाली और चन्द्रमा की किरणों से शोभित चाँदनी (वितान) में शरीर पर सुगन्ध युक्त चन्दन का आलेप करके रात्रि का समय व्यतीत करना चाहिए। दुर्बलाङ्गस्तथात्यम्ल कटूष्णलवणान रसान्। नाद्याद्वययाममुद्दाम व्यवसायं सुधास्त्यजेत्॥12॥ बुद्धिशाली पुरुष का ग्रीष्मकाल में शरीर में बल कम होने से अति खट्टा, कटु और खारा- ये तीन रस और गरम-गरम अन्न नहीं खाना चाहिए और व्यायाम व बहुत उद्यम भी नहीं करना चाहिए। . मृद्वीकहृद्यपानीनि सितांशुकविलेपने। धारागृहाणि च ग्रीष्मे मदर्यान्त मुनीनपि।। 13॥ दाख के निर्मित स्वादिष्ट शर्बत, सफेद और हल्के वस्त्र, सफेद विलेपन और धारागृह ये सब वस्तुएँ इस ऋतु में मुनियों में भी मद उत्पन्न कर दें ऐसी कही गई है। अथ वर्षर्तुचर्याः प्रावृषि प्राणिनां दोषाः क्षुभ्यन्ति पवनादयः। .. मेघवातधरावाष्य जलशीकरयोगतः॥14॥ पावस ऋतु में बादल के पवन से, भूमि से निकलने वाली भाप से और जल के बिन्दुओं से मनुष्य के वातादि दोष कुपित होते हैं। . एते ग्रीष्मातिपाताद्धि क्षीणाङ्गानां भवन्त्यलम्। धातुसाम्यकरस्तस्माद्विधिः प्रावृषि युग्यते॥ 15 ।। * अपराजितपृच्छा में धारागृह का वर्णन इस प्रकार आया है- पदैदिशभिर्वास्तु योजयेजलयन्त्रके। पदस्थाने तथा देवान् पश्चात् कर्म समाचरेत् ॥ कृते समपदे क्षेत्रे ब्राह्मभद्रं पदत्रये। विंशतिस्तम्भसम्युक्तं पदिका स्तम्भशालिका ॥ मध्ये चतुष्किका कार्या ब्रह्मणः पदमाश्रिता। वेदिकास्तत्र कर्तव्याश्चतुर्विशतिपाद्युताः । वास्तुं प्रपूजयेत्प्राज्ञो जलयन्त्रोचितं तथा । षोडशाविसमायुक्तमन्यथा दोषकृद् भवेत्।। चतुरनं समं क्षेत्रं स्तम्भैदशभिर्युतम्। पद्माकृति शुभं मध्ये जलयन्त्रं तु सुव्रत ॥ अनभावृष्टिः कर्तव्या आयवास्तुसमन्वितम्। नानाविचित्ररूपाणि चतुर्दिा प्रकल्पयेत् ॥ चतर श्रीकृते क्षेत्र सप्तभागविभाजिते। भद्राणि त्रिपदानि स्युः कोणे कूपाश्च कारेयत् ॥ विषमाः कूपिका: कार्याः समा वै दोषदास्तथा। यन्त्रतो द्विगुणोच्छायं त्रिगुणं च तथायते। अधस्तात्तु पुनर्मध्ये धाराख्यं मण्डपं शुभम्। स्तम्भैदशभिर्युक्तमेकेन कलशेन च ॥ चतुष्किाश्चतुर्दिक्षु द्वौ द्वौ स्तम्भौ च कल्पयेत् । करोटकं समायुक्तं कलशैश्चैकषष्टिभिः ॥ रथिकाकूटघण्टाभिः सुवृत्तं शुक्रनासकैः । भ्रमश्च दर्शयत्तोयं विचित्रैर्मणिकुट्टिमैः ।। तद्बाह्यतस्तु प्राकारं कपिशीर्षविवर्जितम्। हट्टयन्त्रसमाकीर्ण सजलैः सारणैर्युतम् ॥ परिखा तत्र बाह्ये तु सप्तहस्तप्रमाणतः। काननं त्वेवमाख्यातं नृपाणां क्रीडनार्थकम् ॥ ग्रीष्मे क्रीडां प्रकुर्वन्ति नृपा नरसमन्विताः । धडालीनां च मध्यस्थं प्रविष क्रीडमानसैः ॥ देशयन्ति विचित्राणि रूपाणि चेव मूर्ध्वतः । सर्वाङ्गश्रोतसः सन्धौ वृष्टिं कुर्वन्ति मेघवत् ।। अवृष्टिगर्जिताः शब्दा विधुदुद्योतकान्विताः। एवमायासतो ग्रीष्मे पर्यटन्ति नृपा मुदा॥ (अपराजित 89, 1-16)
SR No.022242
Book TitleVivek Vilas
Original Sutra AuthorN/A
AuthorShreekrushna
PublisherAaryavart Sanskruti Samsthan
Publication Year2014
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy