SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ पृष्ठ नं. १८ विषय आदित एवाज्ञस्यार्धविदग्धस्य सर्व ब्रहमेति कथं न वदेत् ? ................. प्रथमतोऽव्रतादिजनकासविकल्पेनाशुद्ध चित्तं शुद्धं कुर्यात्-........ विकल्परूपेयं माया विकल्पाऽन्तरेणैव नाश्या- ........ 'तथा चोक्तं परैरपि'-तीर्थान्तरीयैरप्येवमेव चोक्तमस्ति तथाहि-..... विषं विषेण शममुपैति तथा विकल्पेनैव विकल्पःशुभसङ्कल्पः कथं भविष्यत्काले विनश्यति ?-.................. नैश्चयिकी शक्ति योगिनां किमर्थमुपयुज्यते ?-...... क्षयोपशमिका धर्माःकदा यास्यन्ति के च स्थास्यन्ति ?- ........... किं कुर्वन् कुत्र पक्षपाती योगी दीप्तिमुपैति ?- .......... शास्त्रयोगी व्यवहारमार्गी, पश्चात् प्रज्ञापनीयःसहजात्मरूपवर्ती भवति-............ अध्यात्मस्फुरितपरमभावेऽस्माकं पक्षपातोऽधिक एव-........... ज्ञानयोगी कुत्र हर्षवान् भवति ?-... निश्चयो नो बिभेति-... परमार्थविषयकभावनापावनानां परमस्थितिः-........ परमज्ञानयोगी तीर्थंकरो वा गणधरादिर्यति-पति भवति–................ तृतीय क्रियायोगाशुद्धिनामकाऽधिकारः साधकसिद्धयोर्मध्ये साधनलक्षणयो मैदाभावः कथं ?-.. एतदर्थे सोमिलप्रश्नस्य व्याख्यानम् -.. तदेव दर्शनान्तरीयसाक्षिद्वारा द्रढयति-..... ज्ञानवतो निरपेक्षयथेच्छाचरणे को दोष:?-.... ....................... १०१ तथा च तीर्थान्तरीयैरुक्तं च स्वशास्त्रे...................... ............ १०१ अज्ञानपूर्विका (अज्ञानहेतुना) वृत्ति नै दुष्टा?-. ............. १०२ निवृत्ति-सापेक्षप्रवृत्तिमयाचारेणाथवा सामायिकवतो मुनेश्चित्तं वीतरागप्रायं भवति १०२ विधिनिषेधप्रकारा अज्ञाननियन्त्रिता न। ........ पश्यकविशेषस्य शास्त्रं नियामकं न युक्तम्-........... ................... १०४ क्रियाया अकिञ्चित्करत्वेन ज्ञानयोगरूपराजयोगस्य साम्राज्यं .....................९९ .......१०३
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy