SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १७ ................. .....७१ .................. ...... ७२ ७४ ७४ .... ७६ .........७७ ........७८ ७९ ....७९ विषय पृष्ठ नं. आगमोपपत्तिभ्यां गम्यकार्यानुभवस्य समन्वयः-...... शास्त्रदृष्टेः परं निर्द्वन्द्वं ब्रह्माऽस्ति-................ चतुर्थी सदोजागरदशैवानुभवदशाऽस्ति- ............ शब्दब्रह्मज्ञानाऽनन्तरं परं ब्रह्माऽधिगम्यते-. स्वसमयपरसमयस्थयोर्भेदज्ञानम्-......... शुद्धानुभवसंवेदन-योग्यं परमात्मस्वरूपमस्ति-............... गुणस्थानात् परो मार्गणातः परः परमात्मा भवति वा न वा?... ....... आत्मगतकर्मोपाधिजन्यभावनिश्चयेन परमात्मरूपं न जानाति-.............. अविवेकेन कर्मस्कन्धप्रभाव आत्मनि, उपचर्यते- ........ अज्ञानी कर्मपरिणामं चिद्रूपे व्यवहरति-............. कर्मण आगमनं कुतो भवति ? यतस्तत्र ज्ञानी न दोषभाग्-..... ज्ञानदशावशिनो वशिनो नो प्रवृत्तयो बाधायैज्ञानिनः क्रियापि विवेकतो औचित्यं नातिवर्तते- ............. को लिप्यते ? को न लिप्यते कर्म-कज्जलेन ?-............. आत्मा, पुद्गलभावरूपजगतःकर्ताऽस्ति वा न वा?-........... पुद्गलैः को लिप्यते को न लिप्यते इति भेददर्शनम्-... निर्लेपज्ञानमग्नस्य क्रिया सर्वोपयोगिनी-. भावनाज्ञानसम्पन्नो निष्क्रियोऽपि न बध्यते-.............. ८३ आत्मगतसमलत्वनिर्मलत्वरूपं द्वैतं यदा गतं तदा किं ?-............... अत्र ब्रह्म किंरूपमस्ति ? तत्र का मजन्ति ?-............ ब्रह्मणो विशिष्टाऽवस्था का?-................. सच्चिदानन्दरूपत्वरूपोऽर्थो ब्रह्मणोऽबाधित एव- ......... अतीन्द्रिये निर्विकल्पके सन्मात्रे विकल्पौघाऽसहिष्णुत्वं भूषणमेव......... माधुर्यविशेषवत् सोऽर्थः अकथ्योऽत्याज्यो वर्तते- ......................................... योगिनां ज्ञानजं सुखं लोको न वेत्ति-.......... निर्विकल्पकसमाघेरुपदेशस्य कोऽधिकारी-............... ....८० ८० ....८४ ...८४ ६ .८७ ...4G
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy