SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ इष्टनाशार्तं, रोगार्तं, निदानार्तं चेति । यदाहुः श्रीजिनभद्रगणिक्षमाश्रमणपादाः । । 'अमणुन्नाणं सद्दा - इविसयवत्थूण दोसमइलस्स । धणिअं विओगचिंतण-मसंपयोगाणुसरणं च ॥१॥ इट्ठाणं विसयाई - ण वेअणाए अरागरत्तस्स । अविओगज्झवसाणं, तह संजोगाभिलासो अ॥२॥ तह सूलसीसरोगा - इवेयणाए वियोगपणिहाणं । तंदसंपओगचिंतण, तप्पडिआराउलमणस्स ॥३॥ देविंदचक्कवट्टित्तणाइगुणरिद्धिपत्थणामइअं । अहमं नियाणचिंतण-मन्नाणाणुगयमच्वंतं ॥ ४ ॥ २ एअं चउव्विहं रा-गदोसमोहंकिअस्स जीवस्स । अट्टज्झाणं संसा-रवणं तिरिअगइमूलं ॥ ५ ॥ ' (ध्यानशतकम् ६-१० ) रौद्रध्यानमपि चतुर्धा। यथा-हिंसानन्दरौद्रं १, मृषानन्दरौद्रं २, चौर्यानन्दरौद्रं ३, संरक्षणानन्दरौद्रं ४ चेति । तथा चाह 'सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं । अइकोहग्गहघत्थं, निग्धिणमणसोऽहमविवागं ॥ १ ॥ पिसुणासम्भूसन्भू - अभूयघायाइवयणपणिहाणं । मायाविणो अ संधण - परस्स पच्छन्नपावस्स ॥२॥ तह तिव्वकोहलोहा - उलस्स भूओवघायणमणज्जं । परदव्वहरणचित्तं, परलोगावायनिरविक्खं ॥३॥ सद्दाइविसयसाहणधणसंरक्खण-परायणमणिट्टं । सव्वाभिसंकणपरो-वघायकलुसाउलं चित्तं ॥४॥ एअं चउव्विहं रा - गदोसमोहंकिअस्स जीवस्स । रुद्दज्झाणं संसा-रवड्ढणं नरयगइमूलं ॥ ५ ॥' (ध्यानशतकम् १९-२२, २४) अथ धर्मध्यानं, तच्च त्रिभिः प्रकारैश्चतुर्धा - १. अ-ड-क-पुस्तके 'तह संपओग' इत्यपि । २. ड - पुस्तके ' एवं ' इत्यपि ॥ ...१६४... चतुर्विधानि चत्वारि ध्यानानि
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy