________________
(४) धर्मेच्छुलिंगषोडशकम् ।
गत प्रकरणमा “ अस्य स्वलक्षणमिदं धर्मस्य० " ए श्लोकोथी धर्मनुं लक्षण, धर्मनुं स्वरूप अने तेना पांच आशयो तथा तेनुं स्वरूप, तेम ज धर्मसिद्धिना अधिकारी विगेरे जणाव्या. हवे ए रीते सिद्ध थयेल धर्म धर्मीयां छे के नहीं ते लिंग- चेष्टा, क्रिया, लक्षणो विना भोळखी शकाय नहीं, तेम ज ' धर्मसिद्धि' कार्यद्वाराए ज जाणी शकाय के अतएव ' धर्मसिद्धि ' नामे अधिकार का पछी ते ज धर्मतत्त्वना विस्तारथी लिंग- चेष्टाओ, हेतुश्रो दर्शाववा माटे श्रीमान हरिभद्रसूरिजी चतुर्थ षोडशकनामा प्रकरण कहे छेः
सिद्धस्य चास्य सम्यगूलिंगान्येतानि धर्मतत्त्वस्य ।
विहितानि तत्त्वविद्भिः
सुखावबोधाय भव्यानाम् ॥ ४–१ ॥
मूलार्थ -- का प्रमाणे सिद्ध थयेल धर्मतस्वने जाणवा माटे योग्य पुरुषो सुखथी समजी शके ते हेतुथी या धर्मतत्वना