SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ REEXXXXXXXXXXXXXKAKKKKAKKAKKKAKKALAKAKAAAAAAAAAAAAAXXXX KXXXXXXXXXXXXXX MORE परीक्षा OOOOOOOOOcroconcroacrococcoordaroroccooooooooooooooooooooo में निवर्तेत, ततश्च तत्र किं तेषां सम्यक्त्वं सम्भवति ? इत्याशङ्कायामाह - या तु शङ्कार साधूनामपि = न केवलं मुग्धश्रावकादीनामित्यपिशब्दार्थः । स्वरसवाहितया = सम्यग्वक्तृवचनानिवर्तनीयस्वभावत्वेन, कदाग्रहादिप्रेरितत्वेनेति यावत् न निवर्तेत । अनाचारापादिकैव = मिथ्यात्वगुणस्थानप्राप्त्यात्मको यः सम्यग्दर्शनव्रतस्यानाचारस्तमें तत्प्रयोजिकैव, न तु सम्यक्त्वे मलिनतामात्रसंपादको योऽतिचारः, तत्प्रयोजिका इति एव* शब्दार्थः । स्वरसवाहिन्या जिनवचनशङ्कायाः सद्भावे साधूनामपि सम्यक्त्वविनाशो मिथ्यात्व-* * प्राप्तिश्च भवत्येवेति भावः । "स्वरसवाहिनी जिनवचनशङ्का मिथ्यात्वप्रयोजिका" इति यत्कथितं, तत्र प्रमाणमाहअत एव = यतः "स्वरसवाहिनी जिनवचनशङ्का मिथ्यात्वप्रयोजिकैव" इति पदार्थः, तस्मादेव, कारणात् काङ्क्षामोहोदयात् = स्वरसवाहिजिनवचनशङ्काप्रयोजकात् कर्मविशेषोदयरूपात् है आकर्षप्रसिद्धिः = सम्यक्त्वभङ्गप्रसिद्धिः । एकस्मिन्भवे हि सम्यक्त्वात्भ्रंशः सहस्रपृथक्त्वप्रमाणं आगमे प्रतिपादितः, स च भ्रंश र एवाकर्षशब्देन प्रोच्यते । स च भ्रंशः काङ्क्षामोहोदयादपि सम्भवतीति प्रसिद्धिः । काङ्क्षामोहोदयश्च स्वरसवाहिजिनवचनशङ्काजननद्वारैव सम्यक्त्वाकर्षकारीति । यदि च स्वरसवाहिनी जिनवचनशङ्का सम्यक्त्वानाचारापादिका न स्यात्, तहि काङ्क्षामोहोदये सत्यपि सम्यक्त्वभ्रंशो न स्यात्, केवलं सम्यक्त्वातिचार एव स्यात् । यतः स उदयस्तादृशशङ्कामेव * जनयति, सा च शङ्का अनाचारापादिका नास्ति, ततश्च तादृशशङ्काया अनाचारानापादकत्वे में काङ्क्षामोहोदयादाकर्षप्रसिद्धिर्न स्यात् । किन्तु यतस्तादृशी शङ्का सम्यक्त्वानाचारापादिका, . में तत एव काङ्क्षामोहोदयादाकर्षप्रसिद्धिः । काङ्क्षामोहोदयश्च मिथ्यात्वमोहनीयविशेषोदयरूप एवेति सूक्ष्ममुह्यम् । - ચન્દ્રઃ (પ્રશ્નઃ કેટલાક સાધુઓને પણ તેવા પ્રકારની સૂક્ષ્માર્થવિષયક શંકા દેખાય છે છે, કે જે શંકા તમે કહ્યા પ્રમાણે દૂર થતી નથી. પણ કાયમ ટકી રહે છે. તો પછી શું છે તેઓમાં સમ્યક્ત માનવું? શંકા દૂર થાય તેવી હોય તો તો સમ્યકત્વ મનાય, પણ દૂર કે न. थाय तेवी हेपाय तो ?) ઉત્તર : જે શંકા સ્વરસવાહી = વક્તાની સમ્યક સમજણથી પણ દૂર ન થાય તેવી * = SELEरित होय भने भेटी "तदेव सत्यं" विगैरे ३५नियनप्रामाण्यशनन। પુરસ્કાર દ્વારા દૂર થાય તેવી ન હોય તો તો એ શંકા સશયિકમિથ્યાત્વરૂપ જ ગણાય FORXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXAKKKXKAKAKKAKKKAKKKARXXX મહામહોપાધ્યાય યશોવિજયજી વિરધિત ધમપરીક્ષા • થનારોખરીયા ટીન + ગરાતી વિવેચન સહિત છે ૫
SR No.022211
Book TitleDharm Pariksha Part 02
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages178
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy