SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ AAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAABAR धर्मपरीत organococcomooooooooooooooooooooooooooooting में यशो० एतदेव च नियमतोऽनन्तसंसारकारणम् । अत एव 'यः कश्चिद् मार्गपतितो*ऽप्युत्सूत्रं भणित्वाऽभिमानादिवशेन स्वोक्तवचनं स्थिरीकर्तुं कुयुक्तिमुद्भावयति न पुनरुत्सूत्रभयेन त्यजति, स ह्युन्मार्गपतित इवावसातव्यः, नियतोत्सूत्रभाषित्वात्, तस्यापरमार्गाश्रयणा-भावेऽपि निह्नवस्येवासदाग्रहवत्त्वाद्' इत्यस्मन्मतम् । इत्याशङ्कायामाह - चन्द्र : एतदेव च = नियतोत्सूत्रमेव च । अत एव = यतो नियतोत्सूत्रं नियमतोऽनन्तसंसारकारणम्, तस्मादेव । मार्गपतितोऽपि * = तपागच्छीयोऽपि । उत्सूत्रभयेन = उत्सूत्रप्ररूपणाजन्यभवभ्रमणभयेन उन्मार्गपतित इव * = व्यवहारतः सन्मार्गपतितत्वात् साक्षात् उन्मार्गपतितो वक्तुमशक्य इति उन्मार्गपतितसदृशः । अवसातव्यः = अवगन्तव्यः । कथं स मार्गपतितोऽपि उन्मार्गपतित इव ज्ञातव्यः ? इत्यत अ आह-नियतोत्सूत्रभाषित्वात् । ननु नियतोत्सूत्रं तु दिगम्बरादिमतमाश्रितस्यैव सम्भवति, तपागच्छीयस्य तु कथं ? इत्यत आह-तस्य = तपागच्छीयस्योत्सूत्रप्ररूपकस्य अपरमार्गाश्रयणाभावेऽपि = - दिगम्बरादि-मताभ्युपगमाभावेऽपि निह्नवस्येवासदाग्रहत्वात् । तथा च परमार्थतोऽसदाग्रह में एव नियतोत्सूत्रकारणम् । स च प्रायो निह्नवादीनामेव, कदाचित्तु व्यवहारतो मार्गपतितस्यापि में कस्यचिदिति तस्य निह्नवस्येव नियतोत्सूत्रभाषित्वं द्धिमिति । अस्मन्मतम् = अस्मत्पदेनात्मानं दर्शयति, पूर्वपक्षमतमित्यभिप्रायः । इत्थश्च तपागच्छीयानां यथाछन्दानां अनियतोत्सूत्रभावात्, न नियमेनानन्तसंसारः, निह्नवानां । * तु नियतोत्सूत्रभावान्नियमेनानन्तसंसारः । तपागच्छीयानामपि कदाग्रहिणान्तु निह्नवसदृशत्वमेवेति । पूर्वपक्षाभिप्रायः । ચન્દ્રઃ પૂર્વપલઃ આ નિયત ઉસૂત્ર જ નિયમથી અનંતસંસારનું કારણ છે. માટે જ એ જ “જે કોઈક માર્ગપતિત = તપાગચ્છીય સાધુ પણ ઉત્સુત્ર બોલ્યા બાદ અભિમાન - વિગેરેને પરવશ બનીને પોતાના વચનને સ્થિર કરવા માટે ઉંધી-ચત્તી યુક્તિઓ લગાડે, કે પરંતુ ઉસૂત્રના ભયથી = “ઉસૂત્રપ્રરૂપણાથી મારો સંસાર વધી જશે... આવા ભયથી કે ઉસૂત્ર (છોડવું જોઈએ, પણ) ન છોડે. તે ભલે વ્યવહારથી ઉન્માર્ગપતિત ન હોય, તો પણ એ ઉન્માર્ગપતિત જેવો જ જાણવો. કેમકે એ નિયત ઉસૂત્ર બોલનારો છે. અને - નિયત ઉસૂત્ર બોલનાર ઉન્માર્ગપતિત જ હોય. (ન હોય તો એના જેવો જ ગણાય.) FEAAAAAAAAAAAAAAAXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX છે. મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા • યજોખરીયા ટીકા + ગુજરાતી વિવેયન સહિત ૩
SR No.022210
Book TitleDharm Pariksha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages154
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy