SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ જે ધર્મપરીક્ષા ***************** अनुक्रमणिका १. टीकाकृन्मङ्गलश्लोकाः २. धर्मपरीक्षाग्रन्थकरणस्य प्रयोजनं किं ? इति प्रतिपादनम् ३. मङ्गलादिप्रतिपादिका प्रथमा मूलगाथा ४. मङ्गलस्य द्वे प्रयोजने विघ्नविनाशः शिष्टाचारपरिपालनं च ५. धर्मशास्त्रस्य प्रयोजनादय एव प्रस्तुतग्रन्थस्य प्रयोजनादयः ६. गुरुपरिपाटी नाम अविच्छिन्नपूर्वाचार्यपरम्परा ७. अभिनिवेशमूलककल्पना ज्ञानलेशाभिमानवतां महतेऽनर्थाय ८. गीतार्था चिरप्ररूढमप्यर्थं कल्पनादोषभीरवो न दूषयन्ति ९. माध्यस्थ्यमेव धर्मपरीक्षायां प्रकृष्टं कारणम् 6mac Wo १० ११ ११ १०. द्वितीया गाथा १२ ११. अज्ञातविषये माध्यस्थ्यादेव धर्मवादेन तत्त्वप्राप्तिः १२ १२. 'सदसद्विषयं माध्यस्थ्यं प्रतिकूलमेव' इति पूर्वपक्ष: १३ १३. स्वाभ्युपगमहानिभयप्रयोजकस्य दृष्टिरागस्य अभावरूपं माध्यस्थ्यं धर्मपरीक्षायामनुकूलम् १४ १४. तृतीय गाथा १७ १५. रागद्वेषाभ्यां व्यवहारकारिणः महत्प्रायश्चित्तं भवति १७ १६. चतुर्थी गाथा १९ १७. पूर्वपक्ष:-परपक्षपतितस्य नियमेनानन्तसंसारित्वम् २० १८. उत्तरः- आगमे अन्यथावादिनामन्यथाकारिणां स्वपक्षपातिनामपि महादोषः स्वीकृत: २१ १९. प्रश्न: - दीगम्बरादीनामेव तपागच्छात्मकस्य तात्विकतीर्थस्य विच्छेदाभिप्रायसम्भवात् महादोष:, न तु तपागच्छीयस्य साधोः २२ २०. पञ्चमी गाथा २४ २१. उत्तर:-तपागच्छीयस्यापि सूत्रविरुद्धाश्रयणरूप उन्मार्गः सम्भवत्येव, ततश्च महादोषः २४ २२. अनन्तः संसारः कुत्रापि पापे भावाधीन एव २७ २३. तीर्थकृदाद्याशातनाकारिणां अध्यवसायभेदमाश्रित्यानन्तासंख्यसंख्यातादिरूपः संसारः २७ २४. कालीदेवीप्रमुखाः उत्सूत्रभाषिणोऽपि सन्तः एकावतारिणः २८ મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત G XXXXXXXXXXXXXXXXXXX
SR No.022210
Book TitleDharm Pariksha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages154
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy