SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ पसंपE साभायारी -480 विभावनीयम्। વર્તનાદિના લક્ષણ આ પ્રમાણે છે. ભણેલા સૂત્રના સંસ્કારો દઢ પડે એ માટે વારંવાર એનું ઉચ્ચારણ કરવું એ સૂત્રનું સ્થિરીકરણ કહેવાય. છે એ જ વર્તના કહેવાય. એમ ગ્રહણ કરેલા અર્થનું તેવા પ્રકારનું વારંવાર અનુસંધાન કરવું એ અર્થની વર્તના 8 કહેવાય. એમ સૂત્ર અને અર્થ માટે પણ સમજી લેવું. (ભણેલા અને નહિ ભુલાયેલા સૂત્રાદિને બરાબર કડકડાટ જેવા કરવાનો પ્રયત્ન વર્તના કહેવાય.) Il૭ી કે यशो. - च=पुनः तस्य सूत्रस्यार्थस्योभयस्य वा प्रदेशान्तरे किञ्चिदवच्छेदके नष्टस्य= च्युतसंस्कारस्य घटनं स्मरणं संधना भवति । Plessneelec44100 RAGEDEmacocccccmmass8500000000000 __चन्द्र. - किञ्चिदवच्छेदके यत्र सूत्रार्थादीनां पुनरावर्तनादिकं दुःशकं, तादृशप्रदेशे च्युतसंस्कारस्य= विस्मृतस्य इति यावत् । अत्रापि तदानीं पुस्तकाद्यभावात् विस्मृतसूत्रादेः पुस्तकादिना स्मरणं अशक्यमिति उपसंपत्स्वीकारो भवतीति बोध्यम् । એ સૂત્ર, અર્થ કે તદુભય એ કોઈક દુકાળાદિવાળા ક્ષેત્રમાં ભુલાઈ ગયા હોય. એના સંસ્કાર નષ્ટ થઈ . यहोय. भेटले समनु स्म२५ ४२, ३ उपस्थित ४२ मे संघना वाय. (किञ्चिद्-अवच्छेदक=t5E क्षेत्र मेम अर्थ ४२वो.) | નવા સૂત્રાદિનું અધ્યયન એ ગ્રહણ કહેવાય. यशो. - तथा अपूर्वधरणं स्वसमानाधिकरणतत्समानविषयकज्ञानाऽप्रयोज्यं । ज्ञानग्रहणम् । इहयं इति अत्रोपसंपत्कदम्बके चत्वार इमे वक्ष्यमाणा भङ्गाः= प्रतीच्छयप्रतीच्छकवैचित्र्यात् प्रकारा भवन्ति ॥७१॥ चन्द्र. - स्वसमानाधिकरणेत्यादि स्वपदमत्र ज्ञानग्रहणवाचकं, गृह्यमाणज्ञानस्य वाचकमिति यावत् ।। ततश्च यदा पूर्वं दशवैकालिकं अधीत्य विस्मृत्य च तत्स्मरणार्थं उपसंपदं स्वीकृत्य कश्चित्साधुः निश्रादातृसमीपे पठति । तदा सः साधुः दशवैकालिकज्ञानस्य न ग्रहणं करोति । यतः पूर्वस्मिन्काले तद् गृहीतमेवासीत् । ततश्च तत्संकारादधुना तज्ज्ञानं झटित्येव उपस्थितं भवति । एवं च गृह्यमाणं यत् दशवैकालिकज्ञानं, तस्य स्वस्य समानाधिकरणं तस्मिन्नेव गृह्यमाणज्ञानस्वामिनि वर्तमानं यत्र गृह्यमाणं ज्ञानं वर्तते, तत्रैव वर्तमानं इति यावत्।। यत् तत्समानविषयकं ज्ञानं गृह्यमाणदशवैकालिकज्ञानसमानविषयकं यत् प्राचीनकालीनं दशवैकालिकज्ञानं, तेन प्रयोज्यं इदं गृह्यमाणदशवैकालिकज्ञानं भवतीति तत् अपूर्वधरणं नोच्यते । यदा तु पूर्वं छेदसूत्रं येन न पठितं, स साधुः तत्पठनाय उपसंपदं स्वीकरोति । तदा निश्रादातृज्ञानानुसारेणैव तस्य छेदसूत्र ज्ञानं भवति । साधौ तु पूर्वकालीनं छेदसूत्रज्ञानं नास्ति, ततः तत्संस्कारोऽपि नास्ति । ततः गृह्यमाणे छेदसूत्रज्ञाने साधुगतं छेदसूत्रज्ञानं प्रयोजकं सहायकं नैव भवति । यतः तज्ज्ञानमेव नास्तीति । एवं च स्वस्य गृह्यमाणछेदसूत्रज्ञानस्य समानाधिकरणं यत्र गृह्यमाणछेदसूत्रज्ञानं विद्यते । तत्र वर्तमानं तत्समानविषयकं गृह्यमाणछेदसूत्रज्ञानं, Socmwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwws 8 મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૯૩ SHREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SR No.022207
Book TitleSamachari Prakaran Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages278
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy