SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ E5338BEEEEEEEEEE6666 GE8888888888808050003188003888888888888888888888888888888888888888888888888888 reOTENTIO संपE साभायारी र यशो. - वत्तण त्ति । सूत्रमविवृतो ग्रन्थः, अर्थस्तद्विवरणं तदुभयं च तद्विशिष्टं चैकविशिष्टापरं, ततः समाहारद्वन्द्वाद् द्वितीयैकवचनम् । तथा च सूत्रार्थतदुभयानि प्राप्य=8 आश्रित्य वर्तनासंधनाग्रहणे, अत्रापि समाहारादेकवचनम्, ज्ञाने=ज्ञानविषये उपसंपदिति पूर्वगाथातोऽनुषङ्गः । एवं च सूत्रादिषु त्रिषु प्रत्येकं त्रैविध्यान्नवविधत्वं ज्ञानोपसंपद इत्युक्तं भवति । एवमेव उक्तरीत्यैव दर्शनेऽपि, एवं च दर्शनोपसंपदोऽपि नवविधत्वमेवेति भावः।। चन्द्र. - अविवृतो ग्रन्थः नियुक्तिचूर्णिभाष्यटीकादिरूपविवरणरहितो ग्रन्थः । तद्विवरणं सुत्रस्य नियुक्तिभाष्यचूर्णिटीकास्वरूपं विवरणं । तद्विशिष्टं च सुत्रेण विशिष्टं विवरणं, विवरेण वा विशिष्टं सूत्रम् ।। एतदेवाह एकविशिष्टापरं सुत्रात्मकेनैकेन विशिष्टं विवरणात्मकं अपरं, विवरणात्मकेन वा एकेन विशिष्टं र अपरं=सूत्रं इति भावः । समाहारद्वन्द्वात्=सूत्रं च अर्थश्च तदुभयं चेति सूत्रार्थतदुभयमिति पर समाहारद्वन्द्वसमासकरणात् । & ટીકાર્થ : ટીકા વગેરે દ્વારા કરાયેલા વર્ણન વિનાનો જે ગ્રન્થ એ સૂત્ર. એ સૂત્રનું જે વિવરણ એ અર્થ છે શું કહેવાય. તદુભય એટલે તદ્વિશિષ્ટ. એટલે કે એકથી વિશિષ્ટ એવો બીજો . (અર્થાત્ સૂત્રથી વિશિષ્ટ અર્થ કે અર્થથી વિશિષ્ટ સૂત્ર એ તદુભય તરીકે ગણાય. અહીં ટીકાઓ વગેરે હોવા છતાં માત્ર સૂત્ર ભણવા માટે છે निश्रीस्वी..२ मे सूत्री५सं५६.... त्या माण शे.) અહીં સૂત્રાદિ ત્રણ શબ્દનો સમાહારદ્વન્દ સમાસ કરેલો હોવાથી ગાથામાં એકવચન કરેલ છે. र वर्तना-संधना-ड' माडी ५९॥ समाहारद्वन्द्व समास ४२दो डोवथी. मे.वयननो प्रयोग छ. આ બધી જ્ઞાનવિષયમાં ઉપસંપદ ગણાય. ગાથામાં ઉપસંપદ શબ્દ લખ્યો નથી. પરંતુ ૬૯મી ગાથાનો છે 8 ઉપસંપદ શબ્દ ત્યાંથી અહીં જોડવાનો છે. આમ સૂત્ર, અર્થ અને તદુભય એ ત્રણેયમાં વર્તના, સંધના અને ગ્રહણ એમ ત્રણ ત્રણ ભેદ પડવાથી કુલ 8 शानना नवमेहो थाय छे. છે આ જ પ્રમાણે દર્શનમાં પણ નવભેદ સમજી લેવાના. यशो. - अथ वर्तनादीनामेव लक्षणमाह-'इहयं' इति इह-अस्मिन् भेदकदम्बके की वर्त्तनं स्थिरीकरणं अधीतस्य सूत्रस्य संस्कारदाद्यकारि पुनरु च्चारणं, गृहीतस्य चार्थस्य तथाविधं पुनः पुनरनुसंधानम्, उभयस्य चोभयमिति भावः ॥७०॥ चन्द्र. - अधीतस्य सूत्रस्य सम्यक्पठितं, अविस्मृतं च, तथापि दृढतां अप्राप्तं यत् सूत्रं, तस्य । पुनर च्चारणं पूर्वस्मिन्काले लेखनस्यैवाभावात् साधवः गुरुमुखेनैव सूत्रं गृहीत्वा स्वप्रतिभानुसारेण तत्सूत्रं कंठस्थं कुर्वन्ति । पुस्तकाद्यभावाच्च यदा कुत्रापि स्खलना भवेत्, तदा गुर्वाश्रयणमेव कर्तव्यं भवति । ततश्च की कश्चित्साधुः स्वगुरुसमीपे सूत्रं सम्यक् पठित्वापि "तत्सूत्रं स्वनामवत्कंठस्थं भवेद्" इत्येतदर्थं स्वगच्छे * तादृशपुनरावर्तनसहायाभावात् परगच्छे गच्छतीत्येषा सूत्रवर्तनार्थं उपसंपद् भवति । एवं अर्थस्य तदुभयस्यापि મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૯૨
SR No.022207
Book TitleSamachari Prakaran Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages278
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy