SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ m e निसlle सामाचारी गुरुणाऽननुज्ञातस्य अवग्रहप्रवेशे तत्प्रयोगे नातिव्याप्तिः । "उपयोगपूर्वकं" इति पदग्रहणात् गुरुणाऽनुज्ञातस्यापि अनुपयुक्तस्यावग्रहप्रवेशे तत्प्रयोगे नातिव्याप्तिः । "निषिद्धपाप्मनः" इति पदग्रहणात् गुरुणाऽनुज्ञातस्यापि उपयुक्तस्यापि अनिषिद्धपाप्मनः अवग्रहप्रवेशे तत्प्रयोगे नातिव्याप्तिः । “अवग्रहप्रवेशे" इति ग्रहणात्। गुरुणाऽनुज्ञातस्योपयुक्तस्य निषिद्धपाप्मनः अवग्रहाप्रवेशे तत्प्रयोगे नातिव्याप्तिः । “तत्प्रयोगः" इति पदग्रहणात् गुरुणानुज्ञातस्योपयुक्तस्य निषिद्धपाप्मनोऽपि अवग्रहप्रवेशमात्रे तत्प्रयोगाभावे नातिव्याप्तिः । तथा च यः मुनिः उपाश्रये प्रवेशकाले प्रथमं गुरोरनुज्ञां गृणाति । सर्वेषां पापकर्मणां निषेधं परित्यागं १ करोति । उपयोगपूर्वकं अवग्रहे प्रविशति । तत्र च "नैषेधिकी" इति पदमुच्चरति । तदा सा नैषेधिकीसामाचारी भवतीप्ति । આ પ્રમાણે લક્ષણ બનાવ્યું એટલે હવે (૧) રજા વિના પાપત્યાગી સાધુ ઉપાશ્રયમાં પ્રવેશ કરતી વખતે છે | નિશીહિ બોલે, (૨) ઉપયોગ વિના ગુરુની રજા સાથે પાપત્યાગી સાધુ ઉપાશ્રયમાં પ્રવેશ કરતી વખતે નિશીહિ છે બોલે, (૩) ઉપાશ્રયાદિમાં પ્રવેશ કરવાની ક્રિયા વિના એમને એમ નિશીહિ બોલે (૪) નિસાહિ શબ્દ બોલ્યા છે વિના જ બાકીની બધી શરતો જાળવે તો પણ એ નિસાહિ સામાચારી ન બને. એટલે કે આ બધામાં હવે છે સામાચારીનું લક્ષણ અતિવ્યાપ્ત ન બને. यशो. - कीदृशोऽयं शब्दः ? इति स्वरूपविशेषणमाह-अन्वर्थयोगेन शब्दार्थस्य घटमानतया उचितो यथास्थानप्राप्तः ॥४१॥ aasREERRRRIERRRRRRRRRRRRRRRRRRRIGEEEEEEEEE EEEEEEEEEE SESSESS55 EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE चन्द्र. - स्वरूपविशेषणमाह न तु "अन्वर्थयोगेन उचितः" इति विशेषणं लक्षणघटकं । किन्तु नैषेधिक्या: स्वरूपमात्रं दर्शयति तद्विशेषणं इति भावः । शब्दार्थस्य="निषेधेन निर्वृता इति नैषेधिकी" इत्येवं यः शब्दार्थः, तस्य । अत्र हि प्राक्कालीनपापकर्मणां निषेधः क्रियते इति युक्तोऽयं शब्दः अन्वर्थेनेति । यथास्थानप्राप्तः योग्यस्थाने प्राप्तः । यत्र यस्यान्वर्थो घटते, तत्र तस्य प्रयोगः योग्यस्थाने प्राप्तः कथ्यते । यथा नावा लोकान् नद्याः सकाशादुत्तारयन् पुरुषः नाविकः कथ्यते । स च प्रयोगः यथास्थानप्राप्तः । एवमत्रापि ज्ञेयम् ॥४१॥ આ “નિશીહિ શબ્દ કેવો છે ?” એ જણાવવા એનું સ્વરૂપદર્શક વિશેષણ બતાવે છે કે “નિસીહિ શબ્દમાં વ્યુત્પત્તિ-અર્થ= શબ્દનો અર્થ ઘટતો હોવાથી આ શબ્દ ચોક્કસ સ્થાને જ થઈ રહેલો છે. પાપોનો નિષેધ એ આ શબ્દનો અર્થ છે. અને ઉપાશ્રયાદિમાં પ્રવેશતી વખતે પાપોનો નિષેધ કરવાનો જ છે. એટલે તે વખતે છે નિસીહિપ્રયોગ એ યોગ્ય સ્થાને છે //૪૧ાા. यशो. - अथावग्रहप्रवेशे किमर्थं नैषेधिकी ? इत्यत्र हेतुमाह दढजत्तुवओगेणं गुरु देवोग्गहमहीपवेसंमि । इ8 इहराणिटुं तेण णिसेहो इह पहाणो ॥४२॥ चन्द्र. - अत्र नैषेधिकीप्रयोगे । → गुरुदेवावग्रहप्रवेशे दृढयत्नोपयोगेन इष्टं, इतरथाऽनिष्टं । तेन इह આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૦૫ છે STERESTEREOGRESSESSE888856000000000000000038888888888888888888888888888560008
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy