SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ३४ भाषारहस्यप्रकरणे - स्त.१. गा.६ ० सङ्गतिफलप्रदर्शनम् । अथाऽभिन्नानि कथं भवन्तीत्याह - 'भिज्जन्ति अभिन्नाइं अवगाहणवग्गणा असंखिज्जा। गंतुं व जोयणाई संखिज्जाई विलिज्जंति।।६।। अभिन्नानि भाषाद्रव्याणि असङ्ख्येया अवगाहनावर्गणाः, अवगाहना नामैकैकस्य भाषाद्रव्यस्याऽऽधारभूता असंख्येयप्रदेशात्मकक्षेत्रविभागरूपाः, तासां वर्गणाः = समुदायास्ताः, गत्वा अतिक्रम्य, भिद्यन्ते विशरारुभावं बिभ्रति, विशरारूणि च पुनस्तानि संख्येयानि योजनानि गत्वा विलीयन्ते = शब्दपरिणामं विजहतीत्यर्थः । तथा च सूत्रम्-''जाइं अभिण्णाई णिसिरइ ताइं असंखेज्जाओ ओगाहणवग्गणाओ गंता भेदमावज्जति। संखेज्जाई जोयणाइं गंता विद्धसमावज्जति त्ति (प्र.भा.सूत्र १६९) भाष्यमपि ''गंतुमसंखेज्जाओ अवगाहणवग्गणा अभिन्नाई। भिज्जति धंसमेंति य, संखेज्जा जोयणा गंतु ।। (वि.आ.भा.श्लो. ३८१) ।।६।। "भिद्यन्त' इति विशरारुभावं बिभ्रतीति, खण्डशो भवन्तीत्यर्थः । अभिन्नभाषाद्रव्याणां भिन्नभाषाद्रव्याणामिव खण्डशो भवनमन्यभाषायोग्यद्रव्यवासकत्वे हेतु रिति ध्येयम। न चैवं सति भिन्नभाषाद्रव्याणामभिन्नभाषाद्रव्येभ्योऽभिन्नत्वं प्रसज्येत; अन्यद्रव्यवासकत्वाविशेषादिति वाच्यम् प्रथमत एव भिन्नत्वाऽभिन्नत्वविशेषात, लोकान्तप्राप्त्यप्राप्तिविशेषात्, तथाविधानन्तगुणवृद्धियुक्तत्वायुक्तत्वविशेषाच्च तद्विशेषसिद्ध्या अभिन्नभाषाद्रव्याणामप्यन्यद्रव्यवासकत्वाऽभ्युपगमे न क्षतिः, अन्यथा 'भाष्यमाणा एव भाषा' इति वक्ष्यमाणनियमात् जीवसूक्ष्मपुद्गलयोरनुश्रेणिगतिनियमाच्च भाषकदिगपेक्षयाऽन्यदिक्स्थश्रोतृणां तदश्रवणप्रसङ्गादिति दिक। 'संख्येयानि' इति। नन यानि भाषाद्रव्याणि न लोकान्तं प्राप्नुवन्ति नापि संख्येययोजनात्परं शब्दपरिणामं जहति किन्तु तथाविधप्रयत्नवशादसंख्येययोजनात्परं शब्दपरिणाम विजहति तेषां कुत्राऽन्तर्भाव इति चेत? उच्यते संपूर्णलोकव्यापित्वाभावात्तानि न भिन्नानि निसरणभाषाद्रव्याणि किन्त्वभिन्नानि निसरणभाषाद्रव्याणि 'सङ्ख्येयानि'पदस्योपलक्षणत्वात्तथाविधासङ्ख्येययोजनस्यापि ग्रहणमित्यस्माकमाभाति । तत्त्वं तु बहुश्रुता विदन्ति । 'शब्दपरिणामं विजहतीति । विवक्षितककारादिशब्दपरिणामं विजहतीत्यर्थः । इस तरह नोआगम से तदव्यतिरिक्त निसरणद्रव्यभाषा के प्रथमभेद भिन्न निसरणद्रव्यभाषा का निरूपण पूर्ण हुआ। अब यहाँ यह शंका हो सकती है कि - 'नोआगम से तद्व्यतिरिक्त निसरण द्रव्यभाषा के द्वितीय भेदरूप अभिन्न निसरणद्रव्यभाषा का आगे क्या होता है?' इसका समाधान स्वयं ग्रंथकार छठे श्लोक से कर रहे हैं। ___ गाथार्थ :- अभिन्न भाषाद्रव्य असंख्य अवगाहनावर्गणा का उल्लंघन कर के भिन्न होते हैं और संख्यात योजन आगे चल कर विलीन होते हैं।६। * अभिन्न भाषाद्रव्यस्वरूप * विवरणार्थ :- उपर्युक्त गाथा में अभिन्न भाषाद्रव्य असंख्य अवगाहनावर्गणा प्रमाण क्षेत्र तक जा कर भिन्न खंडित होते हैं, यह कहा गया है। भाषाद्रव्यों के स्कंध अंगुल के असंख्यभाग प्रमाण आकाशप्रदेशों में रहते हैं। अतः तादृश असंख्य आकाशप्रदेशात्मक क्षेत्रविभाग यहाँ अवगाहना शब्द से वाच्य है! तादृश अवगाहनाओं के समूहों को अवगाहना वर्गणा कहते हैं। अर्थात् भाषाद्रव्यों के अनंतस्कंध के आश्रयभूत विशेषक्षेत्र को अवगाहनावर्गणा कहते हैं। जब वक्ता मंद प्रयत्न से असंख्यगुण क्षेत्र तक समश्रेणि में अखंडित रूप से गमन करने के बाद खंडित होते हैं यानी उनके टुकड़े टुकड़े हो जाते हैं और अपने आसपास में रहे हुए भाषापरिणमन योग्य द्रव्यों को वासित करते हैं। अभिन्न भाषाद्रव्य भिन्न होने के बाद वक्ता के प्रयत्न के अनुसार संख्यात योजन तक दूर जा कर शब्दपरिणाम को छोड़ देते हैं। भिन्न भाषाद्रव्य की तरह अभिन्न भाषाद्रव्य भी भिन्न होकर अन्य भाषापरिणामयोग्य १ भिद्यन्तेऽभिन्नानि अवगाहनावर्गणा असङ्ख्येया। गत्वा वा योजनानि सङ्ख्येयानि विलीयन्ते ।।६।। २ यानि अभिन्नानि निसृजति तान्यसंख्येया अवगाहनवर्गणा गत्वा भेदमापद्यन्ते संख्येयानि योजनानि गत्वा विध्वंसमापद्यन्ते । ३ गत्वा असंख्येया अवगाहनवर्गणा अभिन्नानि । भिद्यन्ते ध्वंसं यन्ति च संख्येयानि योजनानि गत्वा ।। ४ अत्र 'धंसमिति य संखिज्जे जोयणे गंतु' इति विशेषावश्यकभाष्ये पाठः।
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy