SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३० भाषारहस्यप्रकरणे स्त. १. गा. ४ ● आनुपूर्वीस्वरूपविचारविशेषः O तानी च नियमात् षड्दिग्भ्य आगतानि गृह्ह्णाति न तु तिसृभ्यश्चतसृभ्यो वा दिग्भ्यः, भाषकाणां नियमात्रसनाड्यामवस्थानेन तेषां दूरवर्तिस्कंधानिति चेत् ? नैतत् चारु, दूरत्व - सामीप्य-समीपतरत्वादिभावानां भिन्नाकाशप्रदेशवृत्तिद्रव्येष्वेव संभवात्, न त्वभिन्नगगनप्रदेशावगाढद्रव्येषु । अतो विवक्षितात्मप्रदेशे वर्तमानेषु भाषाद्रव्यस्कन्धेषु विवक्षितात्मप्रदेशद्वारा ग्राह्येषु न सामीप्यादिकं घटामञ्चति । विवक्षितात्मप्रदेशावगाढाकाशप्रदेशात्पृथगात्मप्रदेशाऽवगाढभाषास्कन्धेषु सामीप्यमुपपाद्य क्रमिकतद्ग्रहणप्रतिपादनेऽपसिद्धान्तप्रसङ्गात् । अतो ग्रहणापेक्षया यथासन्नत्वं नाम ग्रहणभाषाद्रव्यापेक्षया क्रमिकत्वम्। तच्च प्रदर्शितरीत्या ग्रहणभाषाद्रव्यघटकीभूतपरमाणुगताऽल्पबहुसङ्ख्याकत्वापेक्षयैव कोटिमाटीकते । एवञ्च ग्राहकापेक्षयापि यथासन्नत्वं संभवति । तथाहि समीप - समीपतरात्मप्रदेशेषु समधिकन्यूनयोगतारतम्यं भवति न त्वत्यधिकन्यूनयोगतारतम्यम् । अतो विवक्षितात्मप्रदेशसमीपतरात्मप्रदेशद्वारा गृह्यमाणेषु भाषास्कन्धेषु विवक्षितात्मप्रदेशद्वारेण गृह्यमाणभाषास्कन्धापेक्षया विशेषाधिकन्यूनसंख्याकपरमाणुनिष्पन्नत्वं भवति न तु द्वित्रिगुणाधिकन्यूनसङ्ख्याकपरमाणुनिष्पन्नत्वम् । असत्कल्पनया विवक्षितात्मप्रदेशेन जीवो यदा त्रिंशत्सहस्रादिचत्वारिंशत्सहस्रपर्यन्तपरमाणुनिष्पन्नान् भाषास्कन्धान् गृह्णाति तदैव तत्समीपवर्त्याकाशप्रदेशावगाढान् पञ्चाशदधिकत्रिंशत्सहस्रादिशताधिकचत्वारिंशत्सहस्रपर्यन्तसङ्ख्याकपरमाणुनिष्पन्नान् भाषाद्रव्यस्कन्धान् विवक्षितात्मप्रदेशीययोगसमधिकयोगविशिष्टतत्समीपवत्त्र्त्यात्मप्रदेशेन गृह्णाति तथाऽन्यसमीपाकाशप्रदेशवृत्तीन् पञ्चाशन्यूनत्रिंशत्सहस्रादिनवत्रिंशत्सहस्रपर्यन्तसङ्ख्याकपरमाणुनिष्पन्नान् भाषाद्रव्यस्कन्धान् विवक्षितात्मप्रदेशीययोगविशेषन्यूनयोगविशिष्ट-तत्सन्निहितऽऽत्मप्रदेशेन गृह्णातीति तावद् वयमवगच्छामः । - ननु सूक्ष्मतरभाषाद्रव्यस्कन्धग्रहणे समर्थोऽपि द्वीन्द्रियादिः कथं सूक्ष्मवैक्रियस्कन्धग्रहणेऽसमर्थः ? न हि क्षेत्रगृहादिक्रयणे समर्थः पुमान् कदल्यादिक्रयणेऽसमर्थो भवतीति चेत् ? मैवम्, योग्यतानतिक्रमेणैव योगानां सूक्ष्मस्कन्धग्रहणे सामर्थ्यात् । अत एव सूक्ष्मतमकार्मणस्कन्धग्रहणे समर्थस्यापि द्वीन्द्रियादेः सूक्ष्मसूक्ष्मतरवैक्रियाहारकादिस्कन्धग्रहणेऽशक्तत्वमुपपद्यते । दृष्टं हि स्वर्णभाजनभेदे समर्थस्याऽपि पारदस्याऽलाबुपात्रभेदेऽसामर्थ्यम् । केवलं यो जीवो यज्जातीयद्रव्यग्रहणे समर्थः स मन्द मन्दतर - मन्दतम-तीव्र - तीव्रतरादियोगानुसारेणाल्पाऽल्पतराऽल्पतम-प्रभूत-प्रभूततरादिपरमाणुनिष्पन्नान् तज्जातीयद्रव्यस्कंधान् गृह्णाति । क्वचित् तद्ग्रहणे जीवेच्छाऽपि जिज्ञासा :- जीव आनुपूर्वीयुक्त भाषाद्रव्यों को ग्रहण करता है या अनानुपूर्वी द्रव्यों को ग्रहण करता है? समाधान :- जीव आनुपूर्वीयुक्त भाषाद्रव्यों को ग्रहण करता है, आनुपूर्वीरहित भाषाद्रव्यों को नहीं । आनुपूर्वी का अर्थ है ग्रहण की अपेक्षा से क्रमिकता। जीव अपने योगवीर्य के अनुसार भाषाद्रव्यों को ग्रहण करता है। उदाहरण से यह बात स्पष्ट हो जायेगी । देखिये, मानो कि एक जीव भाषाद्रव्यों को तीव्र योग से ग्रहण करता है तब यद्यपि भाषाद्रव्यों का स्कंध अनन्त परमाणु- निष्पन्न होता है तथापि असत् कल्पना से अपने योग के अनुसार ३०००० परमाणुओं से निष्पन्न भाषाद्रव्यों के स्कंध से लेकर ३०००१, ३०००२, ३०००३ यावत् ४०००० परमाणुओं से निष्पन्न भाषाद्रव्यों को एक ही काल में ग्रहण करता है । ३०००० और ४०००० परमाणुओं से निष्पन्न अलग भाषाद्रव्यों के स्कंध में से किसी स्कंध को जीव ग्रहण नहीं करता है ऐसा नहीं है और क्रम को तोडकर २०००० परमाणुओं से निष्पन्न या ५०००० परमाणुओं से निष्पन्न भाषायोग्य स्कंध का ग्रहण जीव नहीं करता है । ८ । जिज्ञासा :- आपको हम ज्यादा परेशान नहीं करेंगे। एक अंतिम प्रश्न आपसे करते हैं कि जीव क्या एक दिशा में से आये हुए भाषाद्रव्यों का ग्रहण करता है? या दो दिशा में से आये हुए भाषाद्रव्यों का ग्रहण करता है? या छ दिशाओं में से आये हुए भाषाद्रव्यों का ग्रहण करता है ? समाधान :- भाषाद्रव्यों का ग्रहण त्रस जीव करते हैं, पृथ्वी आदि स्थावर जीव नहीं । ये त्रस जीव त्रसनाडी में ही रहते हैं । त्रस जीवों जिस स्थान में रहते हैं ऐसे स्थान को त्रसनाडी कहते हैं, जो कि १ राज व्यासवाली है और १४ राज लम्बी है। असंख्य योजन को १ राज कहते हैं। इसका स्वरूप लोकप्रकाशादि ग्रन्थों में से द्रष्टव्य है । त्रस जीव त्रसनाडी में जहाँ रहते हैं वहाँ उनको
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy