SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ -OK (श्लो. २-३-४-५) * गुर्जरविवेचनादिसमलङ्कृतः * [५] -* *अथ चतुर्दशसङ्ख्यानां गुणस्थानकानां नामान्येव श्लोकचतुष्टयेनाऽऽह - चतुर्दशगुणश्रेणि-स्थानकानि तदादिमम् । मिथ्यात्वाख्यं द्वितीयं तु, स्थानं सास्वादनाभिधम् ||२|| तृतीयं मिश्रकं तुर्य, सम्यग्दर्शनमवतम् । श्राद्धत्वं पञ्चमं षष्ठं, प्रमत्तश्रमणाभिधम् ॥३॥ सप्तमं त्वप्रमत्तं चा-पूर्वात्करणमष्टमम् । नवमं चानिवृच्याख्यं, दशमं सूक्ष्मलोभकम् ||४|| एकादशं शान्तमोहं, द्वादशं क्षीणमोहकम् । त्रयोदश सयोग्याख्यमयोग्याख्यं चतुर्दशम् ॥५॥ || चतुर्भिः कुलकम् ॥ व्याख्या-इह हि भव्यजीवानां सिद्धिसौधाधिरोहणार्थं गुणश्रेणिरिव निःश्रेणिस्तस्यां च पदन्यासास्पदस्थानीयानि यानि गुणाद् गुणान्तरप्राप्तिरूपाणि स्थानानि-विश्रामधामानि चतुर्दशसङ्ख्यानि, तेषां नामानि यथा - प्रथमं मिथ्यात्वगुणस्थानकम् १, द्वितीयं सास्वादनगुणस्थानकम् २, तृतीयं मिश्रगुणस्थानकम् ३, चतुर्थमविरतसम्यग्दृष्टिगुण - गुहातीर्थ - ચૌદ ગુણસ્થાનકો જ Reोडार्थ : गुणिनां स्थान३५ १४ गुस्थानो छ... तेभा (१) ५ मिथ्यात्व नामर्नु, अने (२) बीलु सास्वाइन नामर्नु स्थान छ.... (3) त्रीलु मिश्र, (४) यो| सभ्यर्शन मात, (५) पांभुं श्राद्ध५j, मने (६) ७९ प्रमत्तश्रम नामनुं गुस्थान छ... (७) सातभु अप्रमत्त, मने (८) 06, अपूर्व४२९३, (८) नवभुं मानिवृत्ति नामनु, मने (१०) समुँ सूक्ष्मदोन नामर्नु गुस्थान छे. (११) अग्यारभुं 64शांतमोड, (१२) पारभुं क्षीमोड, (१३) ते२ सयोगाणी नामनु, भने (१४) यौह अयोगीजी नाममुं गुस्थान छे. (२, ३, ४, ५) વિવેચનઃ મહેલ પર ચડવા માટે જેમ નિસરણીમાં પગ મૂકવાના સ્થાનરૂપ પગથિયાં હોય છે. તેમ ભવ્યજીવોને સિદ્ધિ મોક્ષરૂપી મહેલમાં ચડવા માટે, ગુણોની નિસરણીમાં એક ગુણથી બીજા ગુણની પ્રાપ્તિરૂપ જે વિશ્રામસ્થાનો (=ગુણનિસરણીનાં પગથિયાં) છે, તે બધાને “ગુણસ્થાનક' કહેવાય છે.
SR No.022194
Book TitleGunsthan Kramaroh
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherJingun Aradhak Trust
Publication Year2015
Total Pages240
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy