SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ मातियावर माझगवार मालागाह वरमहाका विहागाशा श्मविमार वश्यणाझा हिसागालियन विमाणाय ॥६२॥ शार्दूलविक्रीडितम् कर्पूरादिभिरर्चितोऽपि लशुनो नो गाहते सौरभं, नाजन्मोपकृतोऽपि हन्त पिशुन: सौजन्यमालम्बते । देहोऽप्येष तथा जहाति न नृणां स्वाभाविकी विस्रतां, नाभ्यक्तोऽपि विभूषितोऽपि बहुधा पुष्टोऽपि विश्वस्यते ॥ ३॥ उपेन्द्रवज्रा यदीयसंसर्गमवाप्य सद्यो, भवेच्छुचीनामशुचित्वमुच्चैः । अमेध्ययोनेर्वपुषोऽस्य शौचसंकल्पमोहोऽयमहो महीयान् ॥ ४॥ स्वागता इत्यवेत्य शुचिवादमतथ्यं पथ्यमेव जगदेकपवित्रम् । शोधनं सकलदोषमलानां धर्ममेव हृदये निदधीथाः ॥ ५॥ ॥ शान्त सुधारस ॥ ૩. લસણને કપૂર વગેરે સુગંધી પદાર્થો સાથે રાખવામાં આવે તો પણ એની ખરાબ વાસ જતી નથી. નગુણા માણસ પર જીવનભર ઉપકારો કરો તો પણ એને બે આંખની શરમ નડતી નથી. એ જ રીતે મનુષ્યનો દેહ એની સ્વાભાવિક हुन्धन छो3 न गमे मेरj मने सी.. Aud... हष्ट-पुष्ट जनावो... ५. मेनो भरोसो ना!
SR No.022191
Book TitleShant Sudharas Gitmala
Original Sutra AuthorVinayvijay Upadhyay
AuthorBhadraguptasuri, Sadgunsuri, Dhurandharvijay
PublisherShrutgyan Prasarak Sabha
Publication Year2011
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy