SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ गमटानक झाविद्यावर यायावर रुमालागार दशम धर्मभावना कविहागागा आऽसविमार विधयणाझा नहितागाय विमाणायं ॥ ९८॥ उपजाति दानं च शीलं च तपश्च भावो, धर्मश्चतुर्धा जिनबान्धवेन । निरूपितो यो जगतां हिताय, स मानसे मे रमतामजनम् ॥ १॥ सत्यक्षमामार्दवशौचसङ्गत्यागाऽऽर्जवब्रह्मविमुक्तियुक्तः। यः संयम: किञ्च तपोवगूढश्चारित्रधर्मो दशधाऽयमुक्तः ॥ २ ॥ यस्य प्रभावादिह पुष्पदन्तौ, विश्वोपकाराय सदोदयेते । ग्रीष्णोष्णभीष्णामुदितस्तडित्वान्, काले समाचासयति क्षितिं च ॥३॥ उल्लोलकल्लोलकलाविलासैन प्लावयत्यम्बुनिधिः क्षितिं यत् । न जन्ति यद् व्याघ्रमरुद्दवाद्या, धर्मस्य सर्वोऽप्यनुभाव एषः ॥ ४ ॥ सुधारस ॥ 11 शान्त ૧. જગતના હિત અને કલ્યાણ માટે જિનેશ્વર ભગવંતોએ દાન, શીલ, તપ તથા ભાવ – આ પ્રમાણે ચાર પ્રકારનો धर्म सतायो छ. मे. धर्म भरा ६६५ मत२. सी. २४.. २. १. सत्य, २. क्षमा, उ. भाई, ४. शौय, ५. संगत्या, 5. भाव, ७. ब्राह्मय, ८. मुहित, ८. संयम, अने. १०. त५ - Hl प्रभार ६स. Ut२-1 यात्रिधर्म यो छ. ૩. ધર્મના પ્રભાવથી સૂર્ય અને ચંદ્ર આ વિશ્વ ઉપર ઉપકાર કરવા દરરોજ ઊગે છે અને કાળઝાળ તાપથી સંતપ્ત
SR No.022191
Book TitleShant Sudharas Gitmala
Original Sutra AuthorVinayvijay Upadhyay
AuthorBhadraguptasuri, Sadgunsuri, Dhurandharvijay
PublisherShrutgyan Prasarak Sabha
Publication Year2011
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy