________________
[६७]. ... "आलोचय"प्रकटीकुरु, अतिचरति अतिक्रामति स्वस्थानं व्रतलक्षणं यैस्ते तान् । द्वारम् १ । व्रतानि "उच्चरस्व" मुखेनाङ्गीकुरु । द्वराम २ । “जीवेषु" प्राणिषु त्वं "क्षमस्व". शान्तिं कुरु । द्वारम् ३ । व्युत्सृज दूरीकुरु त्वमिति । भावितो ज्ञानादिभिरात्मा येन स एवंविधः सन् अष्टादशसङ्ख्याकानि पापस्य स्थानानि कारणानि पापस्थानानि । द्वारम् ४ ॥२॥
चतुर्णा अहंदादीनां शरणं चतुःशरणं कुर्विति क्रियासंबन्धः। द्वारम् ५। दुष्कृतस्य पापस्य गर्हणं निन्दनम् द्वारम् ६ । सुकृतानां जिनभवनादिकृत्यानामनुमोदनं तत्फलाङ्गीकारः, तत् कुरु "चः" पुनरर्थे । द्वारम् ७ । “शुभभावनां" आतध्यानादिपरिहारेण तां कुरु । द्वारम् ८। “अनशनं"आहारपरित्यागस्तत्कुरु । द्वारम् ९ । पञ्चपरमेष्ठिनमस्कारस्मरणं कुरु । द्वारम् १० । एते दशाधिकारा आराधनाया वाच्याः ॥३॥
ગાથાર્થ –વતલક્ષણ સ્વસ્થાનથી જે અતિક્રમણ કરવું ते मतियार ४डीये, तेने सालोय-५४८ ४२. (६।२ १.) व्रताने ફરીને ઉચર મુખે કરીને સ્વીકાર કર. (દ્વાર ૨.) જીને વિષે -प्रा९याने विष तुं क्षमा ४२-भाव. (६।२ 3.) ज्ञानाहि ભાવ્યો છે આત્મા જેણે એ તું અઢાર સંખ્યાવાળા પાપના સ્થાનકારણે તેને દૂર કર-તજી દે. ( द्वा२ ४.) सरिता यानु तुं शरण ४२. (६२ ५) हुकृत ? ५५ तेनी गड-निहा ४२. (६।२६) જિનભવન કરાવવા વિગેરે સત્કૃત્યે (સાતક્ષેત્રે) તેનું અનુમોદન