________________
पश्चनमस्कारस्मरणद्वारमाहઆ પ્રમાણે નવમું અનશનદ્વાર કહ્યું. હવે દશમું પંચનમકારના સ્મરણરૂપ દ્વાર કહે છે– नाणाविहपावपरायणावि जं पाविऊण अवसाणे । जीचा लहइ सुरत्तं, तं सरसु मणे नमुक्कारं ॥३॥
'नाणाविहपावपरायणोवि०' नानाप्रकारपापतत्परोऽपि यं नमस्कारं प्राप्य पाठतोऽनुस्मरणतश्च, अवसाने आयुषोऽन्ते मरणवेलायामित्यर्थः । जीवः प्राणी लभते प्राप्नोति सुरत्वं देवत्वं, तं स्मर ध्यायस्व मनसि चित्ते चिन्तय नमस्कार मूलमन्त्रम् ॥६३॥
ગાથાર્થ –જે નમસ્કારરૂપ મૂળ મંત્રને તેના પાઠરૂપ અનુસ્મરણને આયુષ્યને છેડે ભવાંત સમયે પામીને નાનાપ્રકારના પાપમાં તત્પર પ્રાણી પણ દેવપણાને પામે છે તે નમસ્કાર भामर्नु तु भनमा ध्यान ४२-यित५. १३.. जेण सहारण गयाण, परभवे सम्भवन्ति भविआणं। मणवंछिअसुखाई, तं सरसु मणं नमुक्कारं ॥६४॥ - 'जेण सहाएण गयाण० येन नमस्कारेण सख्या सता साहाय्यदात्रा गतानां प्राप्तानां परभवेऽन्यजन्मनि जीवानां सम्भवन्ति संपद्यन्ते भव्यानां मोक्षगमनयोग्यानां मनोवाञ्छि